Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

athaināmāgneyena sthālīpākena yājayati // ĀpGs_7.1 //


Haradatta’s Anākulā-vṛtti (sūtra 7.1)

atheti vacanādetasyāmava rātryāṃ sthālīpāko bhavati /
sthālyāṃ pacyata iti sthālīpākaḥ /
tasya devatāvidhānaṃ-āgneyoneti /

nanu-vidhāsyate"agnirdevatā svāhākārapradāna"iti, satyam, aparamapi tatra bhavati-agnisviṣṭakṛt dvitīya iti /
tataśca sa eva yadi devatāvidhiḥ syāt dvidevatyamidaṃ haviḥ syāt /
tataśca nirvapaṇakāle tābhyāmubhābhyāṃ saṅkalpaḥ kriyeta /
yadyapi vastuto giṇabhūtaḥ sviṣṭakṛdyāgaḥ tathāpi pradhānavat tatra codyate-'agnisviṣṭakṛdvitīya'iti /
tataśca tasmā api saṅkalpaḥ kriyeta /
tasmāt kevalo'yamāgneyasthālīpāka iti /
(vaktavyam evamādreyasyaiva pradānasya)yadyaprattadaivatamityetat prāyaścittaṃ bhavati /
sviṣṭakṛtastu prattadaivamityetadeva /
'enāṃ yājayatī'ti vacanāt sahatvamubhayorasmin karmaṇi nāsti /
vadhvā evodaṃ karma, varasya tvārtvijyameva /
tena yadidaṃ sthālīpākariveṣaṇaṃ brīhyādidakṣiṇā ca tat vadhūdhanasyaiva bhavati /
yatraidamucyate'padrīhi pārīṇahyasyeśo'iti (tai.saṃ.6-2-1) // 1 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 7.1)

nanu-'atha patnyavahanti''śrapayitvā'ityetāvadeva vaktavyam;yatauttaratra'agnirdevatā'(āpa.gṛ.7-5) iti vidhānādāgneyatvaṃ siddham'; sthālīpākeneti tu śrapayitveti vidhānāt, enāṃ yājayatīti cānvārabdhāyāmiti vidhānāt;ataḥ kimarthamidamadhikamārabhyate'athaināmāgneyena sthālīpākena yājayati'iti ? ucyete sūtraṃ tāvadṛṣipraṇītaṃ nānarthakaṃ bhavitumarhati /
tena loke vyutpattisiddhādhyāhārādibhirapi yassūtrasyārthassampādyate so'pi vedārthonuṣṭheya ucyate-dhruvamarundhatīṃ ca darśayitvā, anantaraṃ yatrāgneyena sthālīpākena yāgaṃ karoti tatraivaināṃ patnīṃ yājayati patnyāmanvārabdhāyāṃ juhoti, na parvasu pārvaṇavikāreṣu ca /
evamatideśeṣārthatayā sūtramarthavadeva //


anye-yājayatīti vacanāt varādanyo'pyasya sthālīpākayāgasya karteti /
tanna;prakaraṇenāsya vivāhāṅgatvāt'sahṅgaṃ pradhānam'; (āpa.pa.2-39) iti sāṅgasya pradhānasyaikakartṛkatvāt //


kecit- uttaratra na kevalamagnirdevateti vidhiḥ,'agnissviṣṭakṛt dvitīyaḥ ityapi /
tena dvidaivatyo'yaṃ sthālīpāko bhūta, kintvekadaivatya evetyevamarthamāgneyeneti vidhānam /
tenāgneya eva saṅkalpitasya vrīhyāderarthākṣipto laukiko nirvāpaḥ kāryaḥ /
'enāṃ yājayati'iti tu nāsmin karmaṇyubhayoradhikāraḥ, kintu vadhvā eva /
varastu ṛtviksthānīyaḥ /
tena homādau dravyatyāgasstrīdhanādeveti /
tanna;vadhvekādhikāre hi prakaraṇāvagatavivāhāṅgatvabādhaḥ,adhikārasādhyabhedhena śāstratadarthayorbhedāt /
ācārasiddhavarakartṛkatvabādhāpattiśca;anyārtvijye'pyavirodhāt // 1 //


Like what you read? Consider supporting this website: