Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

uditeṣu nakṣatreṣu prācīmudīcīṃ diśamupaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvamarundhatīṃ ca darśayati // ĀpGs_6.12 //


Haradatta’s Anākulā-vṛtti (sūtra 6.12)

uditeṣu nakṣatreṣviti vacanāttataḥ prākū tasminneva carmaṇi vāgyatayorāsanaṃ paścādupaniṣkramaṇam /
uditeṣvityeva siddhe nakṣatragrahaṇaṃ vispaṣṭārtham /
uttarābhyāṃ dhruvakṣiti''saprarṣayaḥ'ityetābhyām /
ubhayatra mantreṇa darśanaṃ vadhvāḥ karma, varastu paśyan dhruvamiti nirdirśya pūrvā vācayati vascādarundhatīmittyuttarām /
tato vāgvisargaḥ mantraliṅgādeva yathāliṅgadarśane siddhe yathāliṅgavacanaṃ vikalpārtham /
uttarābhyāṃ dhruvamarundhatīñca darśayati yathāliṅgaṃ veti /
tenottarasyāmṛci sarveṣāṃ saptarṣīṇāṃ kṛttikādināmarūndhatyāśca sahadarśanaṃ vadhvāḥ karma pakṣe bhavati, kevalamarundhatyā eva //17//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 6.12)

uttarābhyāṃ'dhruvakṣitirdhruvayoniḥ'ityetābhyāṃ yathāliṅgaṃ pūrvayā sapraṛṣayā dhruvamuttarayārundhatīṃ ca darśayati vadhūm /
yathāliṅgamiti ca jātakarmavaddvābhyāṃ dvābhyāmekaikaṃ bhūditi //


kecit- yathāliṅgamityatra nāsti, prayoktṝṇāṃ pramādāt pradeśāntaradṛṣṭamiha sañcaritapaṭhitamiti //


apare-uttarābhyāṃ yathākramaṃ dhruvamarundhatīṃ ca darśayati;yathāliṅgaṃ iti bhitvā sūtraṃ sādhyāhāraṃ vyācakṣate /
'sapraṛṣayaḥ prathamām'ityetayā saptaṛṣīn kṛttikā arundhatīṃ ca saha darśayati /
arunjhatīmeva veti vikalpārtha yathāliṅgavacanāmiti //12//


dvitīye paṭale siddhaṃ yathābhāṣyaṃ yathāmati /

kṛtaṃ sudarśanāryeṇa gṛhyatāparyadarśanam //


iti śrīsudarśanācāryakṛte gṛhyatātparyapadarśane ṣaṣṭhaḥ khaṇḍaḥ //

// dvitīyaḥ paṭalaśca samāptaḥ //

====================================================================================


atha tṛtīyaḥ paṭalaḥ
saptamaḥ khaṇḍaḥ
30 āgneyasthālīpākaḥ /
(tasya dharmāḥ)

Like what you read? Consider supporting this website: