Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 6.12
Haradatta’s Anākulā-vṛtti (sūtra 6.12)
uditeṣu nakṣatreṣviti vacanāttataḥ prākū tasminneva carmaṇi vāgyatayorāsanaṃ paścādupaniṣkramaṇam /uditeṣvityeva siddhe nakṣatragrahaṇaṃ vispaṣṭārtham /
uttarābhyāṃ dhruvakṣiti''saprarṣayaḥ'ityetābhyām /
ubhayatra mantreṇa darśanaṃ vadhvāḥ karma, varastu paśyan dhruvamiti nirdirśya pūrvā vācayati vascādarundhatīmittyuttarām /
tato vāgvisargaḥ mantraliṅgādeva yathāliṅgadarśane siddhe yathāliṅgavacanaṃ vikalpārtham /
uttarābhyāṃ dhruvamarundhatīñca darśayati yathāliṅgaṃ veti /
tenottarasyāmṛci sarveṣāṃ saptarṣīṇāṃ kṛttikādināmarūndhatyāśca sahadarśanaṃ vadhvāḥ karma pakṣe bhavati, kevalamarundhatyā eva vā //17//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 6.12)
uttarābhyāṃ'dhruvakṣitirdhruvayoniḥ'ityetābhyāṃ yathāliṅgaṃ pūrvayā sapraṛṣayā dhruvamuttarayārundhatīṃ ca darśayati vadhūm /yathāliṅgamiti ca jātakarmavaddvābhyāṃ dvābhyāmekaikaṃ mā bhūditi //
kecit- yathāliṅgamityatra nāsti, prayoktṝṇāṃ pramādāt pradeśāntaradṛṣṭamiha sañcaritapaṭhitamiti //
apare-uttarābhyāṃ yathākramaṃ dhruvamarundhatīṃ ca darśayati;yathāliṅgaṃ vā iti bhitvā sūtraṃ sādhyāhāraṃ vyācakṣate /
'sapraṛṣayaḥ prathamām'ityetayā saptaṛṣīn kṛttikā arundhatīṃ ca saha darśayati /
arunjhatīmeva veti vikalpārtha yathāliṅgavacanāmiti //12//
dvitīye paṭale siddhaṃ yathābhāṣyaṃ yathāmati /
kṛtaṃ sudarśanāryeṇa gṛhyatāparyadarśanam //
iti śrīsudarśanācāryakṛte gṛhyatātparyapadarśane ṣaṣṭhaḥ khaṇḍaḥ //
// dvitīyaḥ paṭalaśca samāptaḥ //
====================================================================================
atha tṛtīyaḥ paṭalaḥ
saptamaḥ khaṇḍaḥ
30 āgneyasthālīpākaḥ /
(tasya dharmāḥ)