Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.330

ca // atha khalu bhagavata etad abhūṣi // kiṃ nu khalu purimakāḥ samyaksaṃbuddhāḥ gacchantakā dharmacakraṃ pravartenti tiṣṭhanto niṣaṇṇā śayantakā // saha cittotpādena bhagavato ṛṣivadane paṃca āsanā prādurbhūtāni // paṃca bhadravargīyā bhagavantaṃ pṛcchanti // kisya imāni bhagavan* āsanāni // . . . . . . . . . . . . bhagavān āha // puṣpiko nāmāyaṃ bhikṣavo bhadrakalpo bhadrakalpe ca buddhasahasreṇa utpadyitavyaṃ // trīṇi pratītāni ahaṃ caturtho // krakutsando navayojanaprabho konākamunir dviyojanaprabho kāśyapo caturyojanaprabho / ahaṃ sarvasiddhārtho vyāmaprabho ajito dvādaśayojanaprabho siddhārtho viṃśadyojanaprabho maitreyo dvādaśayojanaprabho maitrīyaśo aṣṭādaśayojanaprabho sarvaprabho daśayojanaprabho pṛthivīpālo dvādaśayojanaprabho pṛthivīvijayo caturyojanaprabho pṛthivīpaśyī triyojanaprabho jayamitro caturyojanaprabho sugrīvo dvādaśayojanaprabho sudarśano daśayojanaprabho supaśyī daśayojanaprabho sarvaṃjayo aṣṭayojanaprabho sarvābhibhū krośayojanaprabho sarvābhibhū aṣṭayojanaprabho sarvamitro dviyojanaprabho abhinnābho dvādaśayojanaprabho atisūryo caturyojanaprabho abhibhūyaśo yojanaprabho sudayo yojanaprabho sudarśano yojanaprabho sarvābhibhūḥ ṣaṣṭiyojanaprabho vairocano saptayojanaprabho sarvapaśyī . . . . . vairocanaprabho nāma daśayojanaprabho //
___evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavāṃ vārāṇasyāṃ viharati ṛṣivadane mṛgadāve /

Like what you read? Consider supporting this website: