Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.331

tatra bhagavāṃ āyuṣmantāṃ paṃcakāṃ bhadravargīyāṃ āmantresi bhikṣava iti bhagavan* iti bhikṣū bhagavantaṃ pratyaśroṣīt* // bhagavāṃ sānam etad uvāca // dvāv imau bhikṣavaḥ pravrajitasya antau / katamā dvau / yaś cāyaṃ kāmeṣu kāmasukhallikāyogo grāmyo prāthujjaniko nālamāryo nārthasaṃhito nāyatyāṃ brahmacaryāye na nirvidāye na virāgāye na nirodhāye na śrāmaṇyāye na saṃbodhāye na nirvāṇāye saṃvartati yaś cāyaṃ ātmakilamathānuyogo duḥkho anāryo anarthasaṃhito // imau bhikṣavaḥ dvau pravrajitasya antau ete ca bhikṣavo ubhau antāv anupagamya tathāgatasyāryasmiṃ dharmavinaye madhyamā pratimadā anusaṃbuddhā cakṣukaraṇīyā upasamāye saṃvartanikā nirvidāye virāgāye nirodhāye śrāmaṇyāye saṃbodhāye nirvāṇāye saṃvartati // katamā bhikṣavaḥ tathāgatenāryasmiṃ dharmavinaye madhyamā pratipadā abhisaṃbuddhā cakṣukaraṇīyā jñānakaraṇīyā upasamasaṃvartanikā nirvidāye virāgāye nirodhāye śrāmaṇyāye saṃbodhāye nirvāṇāye saṃvartati // yam idam āryāṣṭāṃgikā sayyathīdaṃ samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvyāyāmaḥ samyakkarmanto samyagājīvaḥ samyagvāk samyaksmṛtiḥ samyaksamādhir iyaṃ bhikṣavaḥ tathāgatenāryāsmiṃ dharmavinaye madhyamā pratipadā abhisaṃbuddhā cakṣukaraṇīyā upasamasaṃvartanikā nirvidāye virāgāye nirodhāye śrāmaṇyāye saṃbodhāye nirvāṇāye saṃvartati //
___catvāri khalu punar imāni bhikṣavo āryasatyāni / katamāni catvāri / sayyathīdaṃ duḥkham āryasatyaṃ duḥkhasamudayo āryasatyaṃ duḥkhanirodho āryasatyaṃ dukhanirodhagāminī

Like what you read? Consider supporting this website: