Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.329

vāṣpo mahānāmo // bhagavāṃ vārāṇasīto piṇḍāya caritvā kṛtabhaktakṛtyo ṛṣipatanaṃ gacchati // paṃcakehi bhadravargīyehi bhagavān dṛṣṭo / dūrato evāgacchantaṃ dṛṣṭvā bhagavantaṃ kriyākāraṃ karonti // ayaṃ śramaṇo gautamo āgacchati śaithiliko bāhuliko prahāṇavikrānto na kenacit pratyutthātavyaṃ // bhagavāṃ cāgacchati te ca svakeṣu sthāneṣu na ramanti / sayyathāpi nāma śakuntā nīḍagatā vṛkṣaśākhāgatā heṣṭato agninā saṃtāpiyamānā utpatensuḥ evam eva paṃcakā bhadravargīyā dūrato evāgacchantasya svakasvakeṣv āsaneṣu ratiṃ avindantā bhagavantaṃ pratyutsthāyensuḥ pratyudgamensuḥ / ehi āyuṣmaṃ gautama svāgataṃ āyuṣmato gautamasyānurāgataṃ āyuṣmato gautamasya // bhagavān āha // bhagnā vo bhikṣavaḥ bhadravargīyā pratijñā bhikṣavo bhadravargīyā tathāgataṃ āyuṣmaṃvādena samācaratha // teṣāṃ dāni bhagavatā śikṣāvādenābhāṣṭānāṃ yat kiṃcit tīrthikaliṃgaṃ tīrthikagupti tīrthikakalpaṃ sarvaṃ samantarahitaṃ tricīvarā ca prādurbhavensuḥ sumbhakā ca pātrā prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho ca sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasampannānāṃ bhikṣūṇāṃ / eṣa āyuṣmantānāṃ paṃcānāṃ bhadravargīyānāṃ pravrajyopasaṃpadā bhikṣubhāvo // te dāni pakvatailena bhagavantaṃ nimantrayensuḥ //
___buddhavicīrṇā nāma puṣkiriṇī tahiṃ bhagavāṃ snāto jānantā ca buddhā bhagavanto // atha khalu bhagavataḥ etad abhūṣi // katamasmiṃ pṛthivīpradeśe purimakāḥ samyaksaṃbuddhā dharmacakraṃ pravartayensuḥ // saha cittotpādena bhagavato taṃ pṛthivīpradeśaṃ onasati

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: