Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.329

vāṣpo mahānāmo // bhagavāṃ vārāṇasīto piṇḍāya caritvā kṛtabhaktakṛtyo ṛṣipatanaṃ gacchati // paṃcakehi bhadravargīyehi bhagavān dṛṣṭo / dūrato evāgacchantaṃ dṛṣṭvā bhagavantaṃ kriyākāraṃ karonti // ayaṃ śramaṇo gautamo āgacchati śaithiliko bāhuliko prahāṇavikrānto na kenacit pratyutthātavyaṃ // bhagavāṃ cāgacchati te ca svakeṣu sthāneṣu na ramanti / sayyathāpi nāma śakuntā nīḍagatā vṛkṣaśākhāgatā heṣṭato agninā saṃtāpiyamānā utpatensuḥ evam eva paṃcakā bhadravargīyā dūrato evāgacchantasya svakasvakeṣv āsaneṣu ratiṃ avindantā bhagavantaṃ pratyutsthāyensuḥ pratyudgamensuḥ / ehi āyuṣmaṃ gautama svāgataṃ āyuṣmato gautamasyānurāgataṃ āyuṣmato gautamasya // bhagavān āha // bhagnā vo bhikṣavaḥ bhadravargīyā pratijñā bhikṣavo bhadravargīyā tathāgataṃ āyuṣmaṃvādena samācaratha // teṣāṃ dāni bhagavatā śikṣāvādenābhāṣṭānāṃ yat kiṃcit tīrthikaliṃgaṃ tīrthikagupti tīrthikakalpaṃ sarvaṃ samantarahitaṃ tricīvarā ca prādurbhavensuḥ sumbhakā ca pātrā prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho ca sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasampannānāṃ bhikṣūṇāṃ / eṣa āyuṣmantānāṃ paṃcānāṃ bhadravargīyānāṃ pravrajyopasaṃpadā bhikṣubhāvo // te dāni pakvatailena bhagavantaṃ nimantrayensuḥ //
___buddhavicīrṇā nāma puṣkiriṇī tahiṃ bhagavāṃ snāto jānantā ca buddhā bhagavanto // atha khalu bhagavataḥ etad abhūṣi // katamasmiṃ pṛthivīpradeśe purimakāḥ samyaksaṃbuddhā dharmacakraṃ pravartayensuḥ // saha cittotpādena bhagavato taṃ pṛthivīpradeśaṃ onasati

Like what you read? Consider supporting this website: