Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.449

tatra dāni rājakule mālākārehi utpalāni ca padumāni ca puṇḍarīkāni ca saugandhikāni ca phullitāni nānāprakārāṇi ca mālyāni praveśiyanti // dāni sudarśanā tāni utpalāni padumāni phullitāni dṛṣṭvā tāṃ śvaśruṃ alindāṃ devīṃ vijñapeti // bhaṭṭe icchāmi vāpīyo draṣṭuṃ phullitakehi utpalapadumakumudapuṇḍarīkehi // alindā mahādevī āha // putra suṣṭhu paśyāhi sarve vāpīyo nirdhāviṣyāmaḥ // dāni alindā devī rājño kuśasya nivedayati // putra yaṃ khalu jānesi vai sudarśanā rājadhītā antaḥpureṇa sārdhaṃ vāpīyo darśanāye nirdhāviṣyati / yadi tāṃ paśyitukāmaḥ tato prakṛtyaiva udyānabhūmiṃ gatvā tatra deśe tiṣṭhāhi yathā te sudarśanā na jāneyā eṣo rājā kuśo ti //
___so dāni rājā kuśo mātuḥ pratiśrutvā prabhātāye rātrīye prākṛtakena veṣeṇa prakṛtyaiva udyānabhūmiṃ gatvā antaḥpurikāṃ pratipālento āsati // so dāni rājā kuśo yena sopānena sarvabahūni padumāni ca puṇḍarīkāni ca tatrotarotvā padmapalāśenātmānaṃ chādayitvā āsati // antaḥpurikā ca sarvā nirdhāvitā / yādṛśaṃ nandanavanaṃ apsaragaṇehi bharitaṃ upaśobhati tādṛśo tam udyānaṃ tena rājāntaḥpureṇa // dāni sudarśanā devī tāsu vāpīsu utpalapadmakumudapuṇḍarīkāṃ phullitakāni ramaṇīyā dṛṣṭvā aparāsu devīṣu jalpati // devīho āgacchatha vāpīsu padumāni gṛhṇīṣyāmaḥ // tān devīyo āha // suṣṭhu devi

Like what you read? Consider supporting this website: