Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.448

saṃjñaptā // dāni sudarśanā rājñā kuśena sārdhaṃ rahogatā jalpati // mahārāja evaṃ vistīrṇe tava rājye nāsty anyo puruṣo yo tava cchatradhāro bhaveya / yo tava edṛśo chatradhāro adarśanīyo / yadi me icchasi priyaṃ kartuṃ tad etaṃ chatradhāraṃ mellehi anyaṃ puruṣaṃ chatradhāraṃ thapehi // rājā āha // etaṃ chatradhāraṃ nindāhi kiṃ rūpeṇa kṛtyaṃ bhavati / yo guṇena sampanno kiṃ rūpaṃ tasya kariṣyati / so chatradhāro mahātmā guṇena kalyāṇo ca mahābalo ca tasya anubhāvena imāni ṣaṣṭi nagarasahasrāṇi na koci pratyarthiko heṭhāṃ utpādayati // evaṃ dāni sudarśanā devī rājñā kuśena saṃjñaptā //
___so dāni rājā kuśo sudarśanāṃ devīṃ paśyatukāmo mātaraṃ alindāṃ devīṃ vijñāpeti / ambe abhiprāyo me yathā sudarśanāṃ devīṃ paśyeyaṃ // alindā devī āha // putra tvaṃ pāpako rūpeṇa yadi sudarśanā jāneyā edṛśo rājā kuśo varṇarūpeṇa sthānam etaṃ vidyati yaṃ sudarśanā upakrameṇa ātmānāṃ māreyā // rājā kuśo āha // ambe kiṃ śakyā kartuṃ / upāyo cintayitavyo yad ahaṃ sudarśanāṃ paśyeya ca me na jāneyā ko eṣo ti // ālindā devī āha // putra eṣa asti upāyo yadā sudarśanā rājadhītā aparāhi devīhi sārdhaṃ sarvāhi ca antaḥpurikāhi udyānabhūmiṃ nirdhāviṣyati utpalāni padmāni ca puṣpatakāni draṣṭuṃ tato tvaṃ prakṛtyaiva udyānaṃ gatvā padminīye kaṇṭhamātro otaritvā padmapalāśena śīrṣaṃ praticchādayitvā āsasi / tathā vayaṃ kariṣyāmaḥ yathā yatra deśe tuvaṃ padminīye sthitako bhaviṣyasi tena sopānena sudarśanā padminīya padmānām arthāya svayaṃ otariṣyati / yat kāraṇaṃ sudarśanātīva puṣpalolā patralolā ca tato nāṃ tvaṃ yathābhiprāyaṃ paśyiṣyasi //

Like what you read? Consider supporting this website: