Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.314

nāma jāmbūnadasya bimbasya purato vidagdhasthūṇā kālā masinibhā na tapati na virocati na ca bhavati prabhāsvarā evam eva bodhisatvena trisāhasramahāsāhasrā lokadhātuḥ tejena abhibhūtā abhūṣi // tatra ye devaputrā yāva akaniṣṭhāto upari bodhisatvaṃ niṣaṇṇaṃ addaśensuḥ tatra bhūmyā devā samānaṃ bodhisatvaṃ addaśensuḥ // tathā antarīkṣe yāvac cāturmāhārājikā devā trāyastriṃśā yāmā tuṣitā nirmāṇarati parinirmitavaśavarti mārabhavanātaḥ siṃhāsanagataṃ bodhisatvaṃ saṃjānanti // evaṃ brahmā devā brahmakāyikā devā brahmapurohitā devā mahābrahmā devā ābhā devā ābhāsvarā devā śubhā devā parīttaśubhā devā apramāṇaśubhā devā śubhakṛtsnā devā bṛhatphalā devā avṛhā devā atapā devā sudarśanā devā akaniṣṭhā devā siṃhāsanagataṃ bodhisatvaṃ saṃjānensuḥ // ye ca trisāhasramahāsāhasrāye lokadhātūye kuśalamūlasamanvāgatā satvā paryantasthāyinaḥ te sarve siṃhāsanagataṃ bodhisatvaṃ saṃjānensuḥ // ye avaruptakuśalamūlā satvā purimajinakṛtādhikārā kāmadhātuparyāpannāḥ te māraṃ na paśyanti na saṃjānanti bodhisatvasya pūjāṃ karontā bodhisatvaṃ namasyamānāḥ bodhisatvānubhāvena //
___atha khalu māraḥ pāpīyāṃ svakaṃ balaṃ dhyāmabalaṃ saṃjānati sarvāvatīṃ ca trisāhasramahāsāhasrāṃ lokadhātuṃ abhinatāṃ yena bodhisatvo / mahāsatvaś ca imaṃ pratisaṃśikṣati / na tāvad ahaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyāmi yāvan na māraṃ pāpīmaṃ sārdhaṃ balakāyena sannaddham āgataṃ parājiṣyāmi satvānām evaṃ bhaveyā anāścaryam etaṃ yaṃ bodhiprāptena māro nigṛhītaḥ svakaṃ ca sthāmaṃ ṛddhiprātihāryeṇa bodhisatvaḥ sadevakasya

Like what you read? Consider supporting this website: