Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.315

lokasya purato upadarśitukāmaḥ evaṃ dṛḍhasthāmavega-ṛddhiprāpto bodhisatva iti ca mama ca anuśikṣitvā anuttarāye samyaksaṃbodhiye cittam utpādayiṣyanti // atha khalu māro pāpīmāṃ duḥkhī durmano śokaśalyaviddhaḥ pratirājasaṃjñāṃ bodhisatve upasthāpetvā caturaṃginīṃ mārasenāṃ udyojayitvā bahuyojanaśatāṃ haritvā yena bodhivṛkṣamūlaṃ tenopasaṃkrami bodhisatvaṃ paśyiṣyāmo ti // so na prabhavati bodhisatvaṃ draṣṭuṃ cakṣuvibhramam anuprāptaḥ saced bodhisatvo mukhavāṭam osireyā yena sthāmena bodhisatvo samanvāgato abhūṣi / saced ayaṃ trisāhasramahāsāhasro lokadhātur vajramayo mahāparvataḥ abhaviṣyat tāṃ lokadhātuṃ bodhisatvaḥ paramāṇurajasadṛśīṃ vidhūnitvā asaṃkhyeyā lokadhātuyo abhyutkṣipeyā na ca eko pi paramāṇurajo dvitīyena paramāṇurajena sārdhaṃ samaye // bodhisatvo ca tato mārapariṣāye bahūṃ satvāṃ kuśalamūlān adrākṣīt* ye imaṃ bodhisatvasya evaṃrūpaṃ ṛddhiprātihāryaṃ dṛṣṭvā anuttarāye samyaksaṃbodhāya cittam utpādayiṣyantīti // etam arthapadaṃ bodhisatvo saṃpaśyamāno āgameti na tāva ajinitvā māraṃ sabalavāhanaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyāmīti // atha khalu bhagavāṃ tāye velāye imāṃ gāthām adhyabhāṣe //
yathā svayaṃbhū sthito bodhimūle
śākyāna rājā suviśuddhasatvo /
suvarṇabimbaṃ yatha darśanīyo
jāmbūnadaṃ apagatasarvakleśo //
obhāsajātā diśatā abhūṣi
māraś ca trasto abhu kṛcchraprāpto /

Like what you read? Consider supporting this website: