Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.313

uccatvena siṃhāsanam addaśensuḥ / anye devā yojanam uccatvena siṃhāsanam addaśensuḥ / anye devā trikrośam uccatvena siṃhāsanam addaśensuḥ / anye devā dvikrośam uccatvena siṃhāsanam addaśensuḥ / anye devā krośam uccatvena siṃhāsanam addaśensuḥ / anye devā saptatālam uccatvena siṃhāsanam addaśensuḥ / anye devā ṣaṭṭālam uccatvenānye devā paṃcatālaṃ anye devā catutālaṃ anye devā tritālaṃ anye devā dvitālaṃ anye devā tālamātraṃ bodhivṛkṣasya mūle siṃhāsanam addaśensuḥ / anye devā saptapauruṣeyam uccatvena siṃhāsanam addaśensuḥ / anye devā ṣaṭpauruṣeyam uccatvena siṃhāsanam addaśensuḥ / anye paṃcapauruṣeyaṃ anye catupauruṣeyaṃ anye tripauruṣeyaṃ anye dvipauruṣeyaṃ / anye devā puruṣamātram uccatvena bodhivṛkṣasya mūle siṃhāsanam addaśensuḥ // tatra ye lūkhādhimuktikā satvā te tṛṇasaṃstare niṣaṇṇaṃ bodhisatvam addaśensuḥ / tṛṇasaṃstare niṣīditvā bodhisatvo anuttarāṃ samyaksaṃbodhim abhisaṃboddhiṣyatīti //
___atha khalu puna bodhisatvaḥ sadevamānuṣāsurasya lokasya purato yena bodhivṛkṣamūlaṃ tenopasaṃkramitvā bodhivṛkṣaṃ triṣkṛtyo pradakṣīkrtvā purimakā tathāgatā samanusmaranto niṣīdi paryaṃkam ābhuṃjitvā ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtiṃ pratisthāpayitvā // tatra cevaṃ bodhivṛkṣamūle niṣaṇṇasya bodhisatvasya mukhamaṇḍalaṃ bhāsati tapati virocate / sayyathāpi nāma mahāsāhasralokadhātuvistṛtaṃ sūryamaṇḍalaṃ / yasya tejena sarvāvantā trisāhasramahāsāhasrā lokadhātu jihmavarṇā asyāt* // sayyathāpi

Like what you read? Consider supporting this website: