Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.124

kulaputrasya prahāṇāye yaṃ nūnāhaṃ ihaiva prahāṇaṃ prahareyaṃ // sa khalv ahaṃ bhikṣava idam eva kāyaṃ cetasā evaṃ ceta abhinigṛhṇe abhinipīḍe // tasya me bhikṣavaḥ idam eva kāyaṃ cetasā evaṃ ceta abhinigṛhṇato abhinipīḍato kacchehi svedā muktā bhūmyāṃ nipatitā ūṣmāyensu vāṣpāyensu mukhato lalāṭāto svedā muktā bhūmyāṃ nipatitā uṣmāyensu vāṣpāyensuḥ // sayyathāpi nāma bhikṣavo balavāṃ puruṣo durbalaṃ puruṣaṃ grīvāyāṃ gṛhītvā abhinigṛhṇe abhinipīḍe evam eva bhikṣava idam eva kāyaṃ cetasā evaṃ ceta abhinigṛhṇato abhinipīḍayato kacchehi svedā bhūmyāṃ nipatitā ūṣmāyensuḥ mukhalalāṭāto svedā muktā bhūmyāṃ nipatitā ūṣmāyensuḥ vāṣpāyensuḥ //
___tasya me bhikṣava etad abhūṣi // yaṃ nūnāhaṃ āsphānakaṃ dhyāyeyaṃ // sa khalv ahaṃ bhikṣavo mukhato nāsikāśrotrehi ca āśvāsapraśvāsā uparundhi // tasya me bhikṣavaḥ mukhato ca nāsikāśrotrehi ca āśvāsapraśvāsā uparudhvā ubhayato karṇaśrotravivarāntarehi uccaśabdo mahāśabdo vītisaṃcarensuḥ / sayyathāpi karmāragargarī dhamyamānā uccaśabdamahāśabdā bhavati evam eva bhikṣavaḥ mukhato ca nāsikāśrotrehi ca āśvāsapraśvāsehi uparuddhehi ubhayato karṇaśrotravivarāntarehi uccaśabdamahāśabdā vītisaṃcarensu // tasya me bhikṣavaḥ etad abhūṣi / yaṃ nūnāhaṃ bhūyasyā mātrayā āsphānakaṃ dhyāyeyaṃ // sa khalv ahaṃ bhikṣavaḥ mukhato ca nāsikāśrotrehi ca ubhayato ca karṇaśrotravivarāntarehi

Like what you read? Consider supporting this website: