Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.123

jyotiparyeṣamāṇo so śuṣkakāṣṭhe vigatasnehe śuṣkāye uttarāraṇīye sthale abhimanthanto bhavyā tejasya abhinirvartanāye jyotisya prāduḥkarmāye evam eva ye kecid bhavanto śramaṇā brāhmaṇā kāmeṣu vyapakṛṣṭakāyā viharanti vyapakṛṣṭacittā ye pi te kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti prativinītā kiṃcāpi te bhavanto śramaṇā brāhmaṇā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti // atha khalu bhavyā ca te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // ayaṃ khalu bhikṣavo gayāśīrṣe parvate viharantasya tṛtīyā upamā pratibhāye pūrve aśrutā caiva aśrutapūrvā ca // imā khalu bhikṣavaḥ gayāśīrṣe parvate viharantasya tisro upamā pratibhāyensuḥ pūrve aśrutā caiva aśrutapūrvā ca avijñātā caiva avijñātapūrvā ca //
___tasya me bhikṣavaḥ etad abhūṣi // ahaṃ khalu kāmehi vyapakṛṣṭakāyo vihareyaṃ vyapakṛṣṭcitto ye pi cime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi mahyaṃ prativinītā kiṃcāpy ahaṃ ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayāmi / atha khalu bhavyā evam ahaṃ uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye //
___sa khalv ahaṃ bhikṣavaḥ tathādarśanasamāno yena uruvilvā senāpatigrāmas tadavasāriṃ tadanuprāptaḥ // tatrādrākṣīt* vṛkṣamūlāni prāsādikāni darśanīyāni prāntāni viviktāni vigatavyasanāni vigatajanapadāni manojñahradasayyakāni pratisaṃlayane ārūpyāṇi // samantena ca gocaragrāmāṇi nātidūrāṇi nātyāsannāni āgamanagamanasaṃpannāni samaṃ ca bhūmibhāgaṃ nadīṃ ca nairaṃjanāṃ samāṃ setakāṃ sampannārthāṃ śucisampannatoyāṃ syandamānāṃ dṛṣṭvā ca punaḥ me atīva manaḥ prasāde // alaṃ punaḥ me śraddhāya pravrajitasya

Like what you read? Consider supporting this website: