Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.125

āśvāsapraśvāsānuparundhe / tasya me bhikṣavaḥ mukhato ca nāsikāśrotrehi ca ubhayato ca karṇaśrotravivarāntarehi āśvāsapraśvāsā orudhvā ūrdhvaṃ śīrṣakapālaṃ vātā praharensuḥ samuttarensuḥ / sayyathāpi nāma bhikṣavaḥ goghātako goghātakāntevāsī tīkṣṇena govikartanena gāvīye śīrṣakapālaṃ dāleya saṃpradāleya cchindeya parikartaye saṃparikartaye evam eva mukhato ca nāsikāśrotrehi ca ubhayato karṇaśrotravivarehi āśvāsapraśvāsā uparudhvā ūrdhvaṃ śīrṣakapālaṃ vātā praharensu samūhensuḥ // tasya me bhikṣavaḥ etad abhūṣi // santi ihaiva keci śuddhiṃ prajñapayanti te kolaṃ pi āhāram āharanti kolacchallaṃ pi āhāraṃ āharanti kolodakaṃ pi pibanti vividhāhi pi kolavikṛtīhi yāpenti / yaṃ nūnāhaṃ ekaṃ kolakam advitīyaṃ āhāram āhareyaṃ // sa khalv ahaṃ bhikṣavaḥ ekaṃ kolam advitīyam āhāraṃ āhare // tasya me ayaṃ kāyo adhimātrakṛśatām anuprāpto abhūṣi adhimātrakṛśatām anuprāpto abhūṣi // sayyathāpi nāma kālaparvāṇi evam eva me aṃgāni abhūnsuḥ sayyathāpi nāma ajapadaṃ uṣṭrapadaṃ evam eva me parśukā abhūnsuḥ / sayyathāpi nāma ubhayato pārśve vivṛtāyāṃ vāhanāgāraśālāyāṃ gopānasīye antarāṇi vivaṭāni vītilokensuḥ vītikāsensu evam eva pārśulikāni pārśulikāntarāṇi vibaddhāni vītilokensuḥ vītikāsensuḥ / sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evam eva pṛṣṭhakaṇṭhakāni

Like what you read? Consider supporting this website: