Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.110

ca nagaraṃ prītaṃ tatraiṣa edṛśo āmodaḥ // sudhanu pṛcchati // kahiṃ udakaṃ imaṃ nīṣyati // āhansu // manoharā snāpayiṣyati / tasyā manuṣyagandham apanayiṣyati // tena kumāreṇa aṃgulīyakā paścime udakaghaṭe prakṣiptā yathā tāhi kinnarīhi na dṛṣṭā // manoharā snāyati ca aṃgulīyakā snāyantīye tato ghaṭakāto utsaṃge patitā // manoharāye aṃgulīyakā dṛṣṭvā parijñātā / tāye etad abhūṣi / sudhanukumāraḥ āgato mama arthāya / sukumāro rājaputro kathaṃ so imām agamyāṃ diśam āgato // dāni tvaritatvaritā vastrāṇi prāvaritvā aśrukaṇṭhā rudanmukhā mātāpitṝṇāṃ praṇipatitvā āha // yo mama jambudvīpe bhartā so āgato sudhanu nāma rājaputro subāhusya rājño ekaputro // drumo kinnararājā na pattīyati / putri na śakyaṃ mānuṣehi imāṃ diśām āgantuṃ // manoharā āha // na hi tāta vyaktam āgato // drumo kinnararājā pṛcchati // kiṃ tvayā svayaṃ dṛṣṭo utāho parato śruto ti // āha // na me svayaṃ dṛṣṭo nāpi parato śruto api me snāpayantīye sudhanusya aṃgulīyakā utsaṃge patitā //
___drumeṇa kinnararājñā udakahārīyo śabdāpitāyo / dāni śabdāpiya pṛcchīyanti // kvacid vo udakahāriṃ gatāhi puruṣo dṛṣṭo // āhansuḥ // mahārāja dṛṣṭo kinnarakumāraḥ prāsādiko darśanīyo ātmanā caturtho puṣkariṇīye kūle // tasya bhavati // so evam eṣo kumāro manoharāye ti // kathaṃ so śakyati imāṃ diśām āgantuṃ // so dāni tāṃ dhītaraṃ pṛcchati // manohare praviśatu sudhanu rājakumāro imaṃ rājakulaṃ // āha // tāta praviśatu // so iha mama premena āgato

Like what you read? Consider supporting this website: