Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.109

nagaraṃ kailāsasya parvatasya mūrdhne anuprāpto / paśyati ca kailāsasya parvatasya mūrdhne drumasya kinnararājño niratiṃ nāma nagaraṃ sarvasauvarṇaśubhakarmanirmitaṃ udyānasahasramaṇḍitaṃ sarvaratnāmayehi puṣkariṇītaḍāgehi maṇḍitaṃ sarvaratnāmayehi vaiḍūryaphalasopānehi saptaratnavedikāparikṣiptehi utpalapadumakumudapuṇḍarīkasaugandhikasaṃchannehi ratanāmayehi ratanāmayehi taṭakehi āyuktehi nānāratnavicitrāhi nāvāhi plavantīhi vasantacitrāhi ca nānāprakārehi plavehi plavantehi / nānāprakārehi puṣpapatraphalopetehi drumasahasrehi saṃchannaṃ ca atimuktakacampakavārṣikamallikāsumananavamālikāyūthikopaśobhitaṃ // te tahintahiṃ paśyanti kinnaramithunasahasrāṇi krīḍantāni / kācij jaladardarakāni vādenti kācit* nānāprakārāṇi vādyāni vādenti madhureṇa ca svareṇa manoharāṃ parigāyanti // abhyantaranagare ca tūryaśataśabdāni śṛṇvanti madhurāṇi ca gītaśabdāni śṛṇvanti //
___atha nu dāni tahiṃ kinnaranagarasya vāhyato upavane sthitā paśyanti saṃbahulā kinnarīyo prāsādikā darśanīyā alaṃkṛtā ābhūṣitāḥ sauvarṇaghaṭakahastā āgacchanti tāṃ puṣkariṇīṃ yatra sudhanuḥ sthito udakahāriṃ // sudhanur etā pṛcchati // kiṃ atra nagare parvo yaṃ / so īdṛśo āmodo // dāni āhansuḥ // na adya kiṃcit parvo na utsavo / api drumasya kinnararājño nāma dhītā mānuṣehi nītā āsī bahūhi varṣehi āgatā tāye āgatāye drumo ca kinnararājo sarvaṃ

Like what you read? Consider supporting this website: