Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.238

atha mahāmaudgalyāyana megho māṇavo udāraṃ harṣasaṃvegaṃ udāraṃ prītiprāmodyaṃ saṃjanayitvā tāni paṃcotpalāni bhagavato dīpaṃkarasya kṣipi / tāni pi prabhājālaṃ mukhamaṇḍalam anuparivāretvā asthāsu // prakṛtiye pi māṇavikāye tāni duve utpalāni kṣiptāni / tāni pi antarīkṣe asthānsu // trīhi prātihāryehi buddhā bhagavanto satvāṃ vinenti ṛddhiprātihāryeṇa ādeśanāprātihāryeṇa anuśāsanīprātihāryeṇa // bhagavato dīpaṃkarasya ca meghena māṇavena paṃca utpalāni kṣiptā ca prakṛtīye māṇavikāye ca anyāye janatāye kṣiptā taṃ bhagavato puṣpavitānam adhiṣṭhitaṃ satvānāṃ vaineyavaśena meghasya māṇavasya prītiprāmodyasaṃjananārthaṃ prāsādiko darśanīyo catuḥsthūṇo catuḥdvāro osaktapaṭṭadāmakalāpo //
___meghasya tāni jalajāni bhagavato prabhāmaṇḍalasyopari samantena sthitāni dṛṣṭvā prāsādikāni prasadaniyāni prītiprāmodyaṃ kāye utpadye udāro ca cetanāprādurbhāvo // so kamaṇḍalum ekānte nikṣipitvā ajinaṃ ca prajñapetvā bhagavato dīpaṃkarasya krameṣu praṇipatitvā keśehi pādatalāni saṃparimārjanto evaṃ cittam utpādeti // aho punar ahaṃ pi bhaveyaṃ anāgatam adhvānaṃ tathāgato'rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāyaṃ bhagavāṃ dīpaṃkaro etarahiṃ // evaṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato bhaveyaṃ aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭādaśāhi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado yathāyaṃ bhagavāṃ dīpaṃkaro etarahiṃ // evaṃ ca anuttaraṃ dharmacakraṃ pravarteyaṃ yathāyaṃ bhagavāṃ dīpaṃkaro etarahiṃ // evaṃ samagraṃ śrāvakasaṃghaṃ parihareyaṃ // evaṃ ca devamanuṣyāḥ śrotavyaṃ

Like what you read? Consider supporting this website: