Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.158

bodhimūlam upagamya cāprāptāyāṃ sarvākārajñatāyāṃ paṃcacakṣusamanvāgatā bhavanti // evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // vistareṇa bho jinaputra paṃca cakṣūṇi parikīrtaya avahitaśrotā devamanuṣyasaṃkulā pariṣā sarvabhūtagaṇā iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // paṃca imāni bho dhutadharmadhara samyaksaṃbuddhānāṃ cakṣūṇi bhavanti // katamāni paṃca // mānsacakṣuḥ divyacakṣuḥ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuḥ // imāni bho dhutadharmadhara paṃca cakṣūṇi samyaksaṃbuddhānāṃ bhavanti asādhāraṇāni pratyekabuddhebhyaḥ arhantebhyaḥ śaikṣebhyaḥ sarvabālapṛthagjanebhya iti // tatra bho dhutadharmadhara mānsacakṣus tathāgatānāṃ // yāye prabhāye samanvāgataṃ yāye śūkṣmadarśanāye samanvāgataṃ yāye tattvadarśanāye samanvāgataṃ tan mānsacakṣu anyasya satvasya satvakāye nāsti // prāpte ca sarvadarśitve bodhisatvā yāvattakam avakāśam avalokayitum icchanti taṃ darśanaṃ tatra apratihataṃ pravartate // kiṃ kāraṇaṃ // vipulakuśalasaṃcitatvāt* // tadyathāpi nāma ṛddhibalena rājā cakravarti sārdhaṃ caturaṃginīyā senāye vaihāyasaṃ dvīpāto dvipaṃ saṃkrāmati tathedaṃ pi draṣṭavyaṃ // samyaksaṃbuddhānāṃ carite ṛddhibalena anākāṃkṣamāṇānāṃ niścalāṃ vasumatiṃ pratikramantānāṃ unnatā ca onamati onatā ca unnamati tathaitad api draṣṭavyam ity evam ādinā

Like what you read? Consider supporting this website: