Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.57

vanditvā prakrāmi // tasya me bhagavann etad abhavat* // yāvat duḥkhasamudānīyā anuttarā saṃbodhir yatra hi nāma kalpānāṃ śatasahasreṇa / yaṃ nūnāhaṃ yena bhagavāṃs tenopagamitvā bhagavantam etam arthaṃ paripṛccheyaṃ / yathā me bhagavāṃ vyākariṣyati tathā naṃ dhārayiṣyāmi // iha bhagavāṃ kim āha // evam ukte bhagavān āyuṣmantaṃ mahāmaudgalyāyanam etad avocat* // parīttakaṃ khalu punar mahāmaudgalyāyana śuddhāvāsakāyikānāṃ devaputrāṇāṃ śatasahasran ti // aprameyehi mahāmaudgalyāyana kalpehi asaṃkhyeyehi aprameyehi tathāgatehi arhantehi samyaksaṃbuddhehi kuśalamūlāny avaropitāni āyatisaṃbodhiṃ prārthayamānehi // abhijānāmi khalu punar ahaṃ mahāmaudgalyāyana triṃśad buddhakoṭiyo śākyamunināmadheyānāṃ ye mayā saśrāvakasaṃghāḥ satkṛtā gurukṛtā mānitāḥ pūjitā apacitā rājñā cakravartibhūtena āyatisaṃbodhim abhiprārthayamānena ca me te buddhā bhagavanto vyākarensuḥ // bhaviṣyasi tvam anāgatam adhvānaṃ tathāgato'rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // abhijānāmy ahaṃ khalu punar mahāmaudgalyāyana aṣṭa buddhaśatasahasrāṇi dīpaṃkaranāmadheyakānāṃ ye mayā saśrāvakasaṃghāḥ satkṛtā gurukṛtā mānitāḥ pūjitāḥ apacitā cakravartibhūtena āyutiṃ saṃbodhim abhisaṃprārthayamānena ca me te buddhā bhagavanto vyākarensuḥ // yathā prathame parivarte tathā sarvatra kartavyaṃ // bhaviṣyasi tvam anāgatam adhvānaṃ // abhijānāmy

Like what you read? Consider supporting this website: