Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.56

mahāmaudgalyāyano rājagṛhe nagare piṇḍāya caritvā paścādbhakto piṇḍapātrapratikrāntaḥ pātracīvaraṃ pratiśāmayitvā pādau prakṣālayitvā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdad ekānte niṣaṇṇaś ca punaḥ āyuṣmān mahāmaudgalyāyano bhagavantam etad avocat* // ihāhaṃ bhagavan kālyasyaiva nivāsayitvā pātracīvaram ādāya rājagṛhaṃ mahānagaraṃ piṇḍāya prakrami // tasya me bhagavan* aciraprakrāntasyaitad abhavat* // atriprāgas tāvat etarahi rājagṛhe mahānagare piṇḍāya carituṃ / yaṃ nunāhaṃ yena śuddhāvāsaṃ devanikāyaṃ tenopasaṃkrameyaṃ / ciraṃ me devanikāyaṃ śuddhāvāsaṃ upasaṃkrāntasya // athāhaṃ balavāṃ tadyathā puruṣaḥ saṃmiṃjitāṃ bāhāṃ prasārayeya prasāritāṃ bāhāṃ saṃmiṃjayet* ettakena kṣaṇavītihāreṇa rājagṛhād vaihāyasam abhyudgamya śuddhāvāse devanikāye pratyasthāsi // adrākṣīt* me bhagavan saṃbahulāḥ śuddhāvāsakāyikā devaputrā dūrata eva āgacchantaṃ dṛṣṭvā ca punar yenāhaṃ tenopasaṃkramitvā mama pādau śirasā vanditvā ekānte sthānsu // ekāntasthitā saṃbahulā te śuddhāvāsakāyikā devaputrā mama gāthāye adhyabhāṣeran* //
kalpāna śatasaharaṃ saṃdhāvitvāna bodhiparipākaṃ /
sucirasy anantaratano buddho lokasmiṃ upapanno //
itthaṃ vaditvāna te saṃbahulāḥ śuddhāvāsakāyikā devaputrā mama pādau śirasā

Like what you read? Consider supporting this website: