Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXII

śrīvasiṣṭha uvāca |
evaṃ pṛthvyādirahitaḥ khamevādyaḥ prajāpatiḥ |
manomātramahaṃ manye saṃkalpaviṭapī yathā || 1 ||
[Analyze grammar]

mana ityabhidhānena paścādāsthā prakalpitā |
vāryāvartavivartena protthāyāvartatā yathā || 2 ||
[Analyze grammar]

sattāmātrātmanastasya kuto buddhyādayaḥ kila |
avidyamāne pṛthvyādau khasyānantasya kiṃ rajaḥ || 3 ||
[Analyze grammar]

na tasya dehacittādi nendriyāṇi na vāsanāḥ |
sadapyetatsadā tasya na kiṃcidapi vidyate || 4 ||
[Analyze grammar]

prāktanasya prajeśasya muktatvātkathameva ca |
bhūyaḥ saṃbhavati prājña na smṛtirna ca saṃbhavaḥ || 5 ||
[Analyze grammar]

na bhavatyeva muktānāṃ smṛtirdehodayaḥ punaḥ |
na deśakālāvartatvamāvartānāṃ satāmiva || 6 ||
[Analyze grammar]

yadi vāpi bhavetkiṃcitsmṛtyā dehādi tasya tat |
tadapṛthvyādibhiḥ śāntaṃ saṃkalpanagaraṃ tanu || 7 ||
[Analyze grammar]

yathā saṃkalpaśailasya dṛśyamānamapi sphuṭam |
pṛthvyādirahitaṃ rūpaṃ tadvirāḍvapuṣastathā || 8 ||
[Analyze grammar]

smṛtiśca saṃbhavatyeva na kadācana kācana |
eṣā laukikabuddhyā yā sā sadbuddhyā na vidyate || 9 ||
[Analyze grammar]

śrīrāma uvāca |
kathaṃ na saṃbhavatyeṣāṃ smṛtiḥ smṛtimatāṃ vara |
smṛteścāsaṃbhave kasmādguṇo guṇagaṇākara || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dṛśye hi saṃbhavatyeṣā kāryakāraṇatātmani |
tadbhāvābhāvasaṃpannā na tu saṃbhavati smṛtiḥ || 11 ||
[Analyze grammar]

ābrahmastambaparyantaṃ dṛśyaṃ kiṃcinna vidyate |
yatra tatra kathaṃ kīdṛk kutaḥ syātsaṃbhavaḥ smṛteḥ || 12 ||
[Analyze grammar]

bhūtvā bhāve hi dṛśyasya smaraṇaṃ smṛtirucyate |
dṛśyameva na yatrāsti tatraitāḥ kalanāḥ kutaḥ || 13 ||
[Analyze grammar]

atyantābhāva evāsya dṛśyasya kila sarvadā |
sarvaṃ brahmeti satyārthāstatsmṛteḥ kalanāḥ kutaḥ || 14 ||
[Analyze grammar]

smṛtirna saṃbhavatyeva tasmādādyā prajāpateḥ |
ākāravattvamevāsya śuddhajñānātmanaḥ kutaḥ || 15 ||
[Analyze grammar]

smartavyaṃ bhāvavaśataḥ smṛtirnāstyeva laukikī |
smṛtyarthastvanyadīyo'sti satyātmā tvamimaṃ śrṛṇu || 16 ||
[Analyze grammar]

bhūtasyāntaḥ padārthasya smaraṇaṃ smṛtirucyate |
padārthastu na caivāsti na bhūto na bhaviṣyati || 17 ||
[Analyze grammar]

evaṃ hi khalvidaṃ brahma paramevācalaṃ yataḥ |
anādimadhyaparyantaṃ kutaḥ smṛtyādayastataḥ || 18 ||
[Analyze grammar]

sarvātmatvamapadārthātma cidvyomakacanaṃ tu yat |
vyavahāre'pyalaṃ śāntaṃ smṛtyā tacchabditaṃ mayā || 19 ||
[Analyze grammar]

tadetatsmaraṇaṃ nāma svabhāvakacanaṃ hi tat |
tenābhyasto'tha bāhyārthaḥ sādṛśyādavabhāsate || 20 ||
[Analyze grammar]

yadyatsaṃvedyate kiṃcittatsvabhāvaṃ svabhāvayat |
tenāvabhāsate yo'rthastasya smṛtyabhidhā kṛtā || 21 ||
[Analyze grammar]

avidyamānaṃ bhātīva yathā dṛśyaṃ tathā sthitiḥ |
bhātaivāvidyamānaiva mṛgatṛṣṇā yathodyatā || 22 ||
[Analyze grammar]

sarvātmani sthitāḥ satye yāḥ kacanti susaṃvidaḥ |
tā evābhyāsarūḍhārthāḥ sādṛśyātsmṛtayaḥ smṛtāḥ || 23 ||
[Analyze grammar]

kākatālīyavadbhānti sarvātmani susaṃvidaḥ |
svāṅgabhūtāḥ svataḥ svasthāstā eva smṛtayaḥ kṛtāḥ || 24 ||
[Analyze grammar]

yadyatkacati sadrūpaṃ svāṅgaṃ sarvātmanaḥ svataḥ |
tadabhyastārthasādṛśyātsmṛtirityucyate budhaiḥ || 25 ||
[Analyze grammar]

hetau labdhe'pyalabdhe vā pavanaspandavadvidaḥ |
tā evābhyāsarūḍhārthāḥ sādṛśyātsmṛtayaḥ kṛtāḥ || 26 ||
[Analyze grammar]

kākatālīyavadbhānti yāstāḥ smṛtyabhidhāḥ kṛtāḥ |
yathā tavaite'vayavāḥ kacanti na kacanti ca || 27 ||
[Analyze grammar]

sthitā evātmani tathā sarvāḥ sarvātmikā vidaḥ |
mithyājñānamayā yadvadarthā ghaṭapaṭādayaḥ || 28 ||
[Analyze grammar]

tadvatsmṛtipadārthasya kiṃ bhramasya vicāryate |
dṛśyasyāsaṃbhavājjñasya smṛtirnāstveva tattvataḥ || 29 ||
[Analyze grammar]

sa tathaikaghanatvācca cidvyomatvājjagatsthiteḥ |
yathāsthitamidaṃ dṛśyamastyevājñasya saṃprati || 30 ||
[Analyze grammar]

na mokṣopāyakathanaṃ na ca jānāmi tatsthitim |
saṃdehādiva jijñāsustāvanmokṣakathocyate || 31 ||
[Analyze grammar]

yāvaddṛśyaṃ smṛtiścaiva saṃsmṛtiścāsya śāmyati |
avidyāyāstu maurkhyasya vimohasyātyasaṃbhavāt || 32 ||
[Analyze grammar]

ajñastho niścayo'smākaṃ na kadācana gocaraḥ |
yacca yadviṣaye nāsti tannaivānubhavatyasau || 33 ||
[Analyze grammar]

rajanyanubhavo bhānorbhavatyaṅga kathaṃ vada |
bhātaṃ vastusvarūpātma cinmātre kiṃcideva yat || 34 ||
[Analyze grammar]

tadabhyastārthasādṛśyāttatsaṃskāra iti smṛtam |
ātmasvabhāvabhūtānāmapi cidvyomarūpiṇām || 35 ||
[Analyze grammar]

sarveṣāṃ parikalpyānāmābhāse'pyanavasthiteḥ |
evaṃ na saṃbhavatyeva jagatkiṃcitkadācana || 36 ||
[Analyze grammar]

dṛṣṭaṃ mṛgatṛṣevāmbu na tu tatparamārthataḥ |
yadā tvayaṃ tadā svapne sargādau cāvabhāsate || 37 ||
[Analyze grammar]

cidvyomaiva paraṃ sargaparyāyaṃ svātmani sthitam |
cidvyomaivetthamābhātaṃ na cyutaṃ satsvarūpataḥ || 38 ||
[Analyze grammar]

ātmanātmani rūpaṃ vā sadrūpamiva saṃsthitam |
sargādāveva kacite mithyā kacadapi sthitam || 39 ||
[Analyze grammar]

ataḥ kutaḥ kvacinnāma heyādeyādibhāsanam |
nedamākāravatkiṃcinnāpi smṛtyātmakaṃ kvacit || 40 ||
[Analyze grammar]

kāraṇābhāvato bhāti svarūpaṃ paramātmanaḥ |
ākāravattve yadduḥkhaṃ bhavetsmṛtyāṃ tadeva ca || 41 ||
[Analyze grammar]

dvayametadasattasmādvandho nāma na vidyate |
cidvyomni bhūtavyomābhe śūnya eva yathāsthitam || 42 ||
[Analyze grammar]

sthitaṃ svarūpamajahadbhuvanārkācalādikam |
yathāsthitogradikkālaṃ jagattvaṃ rūpamatyajat || 43 ||
[Analyze grammar]

svamevātyajato rūpaṃ cidvyomna udare sthitam |
svānubhūtyekamātrātma pramātṛsvāpnapattanam || 44 ||
[Analyze grammar]

apṛthvyādi kutastatra kila pṛthvyādayo vada |
tadbhāti kevalaṃ śāntaṃ cidākāśaṃ tathātmani || 45 ||
[Analyze grammar]

sarvādau svapnakāle ca pṛthvyādeḥ saṃbhavaḥ kutaḥ |
udbhūyeva jagadrūpādbrahmasattātmanātmani || 46 ||
[Analyze grammar]

karoti pṛthvyādyabhidhāḥ paścātsatyārthadā iva |
na smṛtyātma na sākāraṃ pṛthvyādīnāmasaṃbhavāt |
na bhrāntirna vivartādi jagadbrahmātma kevalam || 47 ||
[Analyze grammar]

brahmedamākacati cārujagatsvarūpaṃ taccaikameva kacanākacanātmaniṣṭham |
dṛśyābhamapyamalameva nabhaḥ praśāntaṃ nityoditaṃ pralayasargamayodayātma || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: