Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXIII

śrīrāma uvāca |
sarvānubhavarūpasya tathā sarvātmano'pyayam |
anantasyātmatattvasya dehe'pi kimahaṃgrahaḥ || 1 ||
[Analyze grammar]

citaḥ pāṣāṇakāṣṭhatvaṃ svapnādiṣu kathaṃ bhavet |
idaṃ pāṣāṇakāṣṭhādi kathaṃ nāstyasti vā katham || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śarīriṇo yathā haste hastatāyāṃ yathāgrahaḥ |
sarvātmanastathā dehe dehatāyāṃ tathāgrahaḥ || 3 ||
[Analyze grammar]

pādapasya yathā patre patratāyāṃ yathāgrahaḥ |
sarvātmanastathā vṛkṣe vṛkṣatāyāṃ tathāgrahaḥ || 4 ||
[Analyze grammar]

ākāśasya yathā śūnye śūnyatāyāṃ yathāgrahaḥ |
sarvātmanastathā dravye dravyatāyāṃ tathāgrahaḥ || 5 ||
[Analyze grammar]

svapnocitaḥ svapnapure rūpatāyāṃ yathāgrahaḥ |
sarvātmanastathā svapnajāgradādau tathāgrahaḥ || 6 ||
[Analyze grammar]

yathāgendre dṛṣadvṛkṣavāryādau sa tathāgrahaḥ |
tathā sarvātmano'gendrapuratāyāṃ tathāgrahaḥ || 7 ||
[Analyze grammar]

śarīrasya yathā keśanakhādiṣu yathāgrahaḥ |
sarvātmanastathā kāṣṭhadṛṣadādau tathāgrahaḥ || 8 ||
[Analyze grammar]

cita eva yathā svapne bhavetkāṣṭhopalāditā |
cidākāśasya sargādau tathaivāvayavāditā || 9 ||
[Analyze grammar]

cetanācetanātmaikaṃ puruṣasya yathā vapuḥ |
nakhakeśajalākāśadharmamākārabhāsuram || 10 ||
[Analyze grammar]

cetanācetanātmaikaṃ tathā sarvātmano vapuḥ |
jaṅgamaṃ sthāvaramayaṃ kiṃtu nityamanākṛti || 11 ||
[Analyze grammar]

yathāsthitaṃ śāmyatīdaṃ samyagjñānavato jagat |
svapne svapnaparijñāturyathā dṛṣṭārthasaṃbhramaḥ || 12 ||
[Analyze grammar]

cinmātrākāśamevedaṃ na draṣṭāsti na dṛśyatā |
iti maunamalaṃ svapnadraṣṭuryatsā prabuddhatā || 13 ||
[Analyze grammar]

kalpakoṭisahasrāṇi sargā āyānti yānti ca |
ta evānye ca cidvyomni jalāvartā ivārṇave || 14 ||
[Analyze grammar]

karotyabdhau yathormyādau nānā kacakacaṃ vapuḥ |
citkaroti tathā saṃjñāḥ sargādyāścetane nije || 15 ||
[Analyze grammar]

yathāsthitamidaṃ viśvaṃ brahmaivānāmayaṃ sadā |
tattvajñaṃ pratyatattvajñajanatāniścayādṛte || 16 ||
[Analyze grammar]

nāhaṃ taraṅgaḥ salilamahamityeva yuktitaḥ |
buddhaṃ yena taraṅgena kutastasya taraṅgatā || 17 ||
[Analyze grammar]

brahmaṇo'sya taraṅgatvamivābhānaṃ yatastataḥ |
taraṅgatvātaraṅgatve brāhayau śaktī sthitiṃ gate || 18 ||
[Analyze grammar]

cidvyomno'tyajato rūpaṃ svapnavadvyastavedanam |
tadidaṃ hi mano rāma brahmetyuktaḥ pitāmahaḥ || 19 ||
[Analyze grammar]

evamādyaḥ prajānātho nirākāro nirāmayaḥ |
cinmātrarūpasaṃkalpapuravatkāraṇojjhitaḥ || 20 ||
[Analyze grammar]

yenāṅgadatvaṃ nāstīti buddhaṃ hemāṅgadena vai |
aṅgadatvaṃ kutastasya tasya śuddhaiva hematā || 21 ||
[Analyze grammar]

aje saṃkalpamātrātma cinmātravyomadehini |
ahaṃ tvaṃ jagadityādi yadvibhātaṃ tadeva tat || 22 ||
[Analyze grammar]

ciccamatkṛtayo bhānti yāścidvyomani śūnyatāḥ |
etāstāḥ sargasaṃhārasthitisaṃrambhasaṃvidaḥ || 23 ||
[Analyze grammar]

acchaṃ cinmātranabhasaḥ kacanaṃ svayameva tat |
svapnābhaṃ cittatāmātraṃ sa eṣa prapitāmahaḥ || 24 ||
[Analyze grammar]

yathā taraṅgastenaiva rūpeṇānyena vā'niśam |
sphuratyevamanādyantaḥ sargapralayavibhramaḥ || 25 ||
[Analyze grammar]

cidvyomnaḥ kacanaṃ kāntaṃ yadvirāḍiti śabditam |
bhavetsaṃkalpapuravattasya kuryānmano'pi vai || 26 ||
[Analyze grammar]

sargaḥ svapnaḥ svapna eva jāgraddehaḥ sa eva ca |
ghanaṃ suṣuptaṃ taimiryādyathā saṃvedanaṃ bhavet || 27 ||
[Analyze grammar]

tasya kalpāntarajanī śiroruhatayoditā |
prakāśatamasī kālakriyākhyāḥ svāṅgasaṃdhayaḥ || 28 ||
[Analyze grammar]

tasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ |
candrārkau dṛgū diśau śrotre kalpaneti vijṛmbhitā || 29 ||
[Analyze grammar]

evaṃ samyagdṛśyamāno vyomātmā vitatākṛtiḥ |
asmatsaṃkalpaśailābho virāḍ svapnākṛtisthitaḥ || 30 ||
[Analyze grammar]

yacca cetaccidākāśe svayaṃ kacakacāyate |
tadetajjagadityevaṃ tenātmaivānubhūyate || 31 ||
[Analyze grammar]

virāḍātmaivamākāśaṃ bhāti cinmayamātatam |
svabhāvasvapnanagaraṃ naganāgamayātmakam || 32 ||
[Analyze grammar]

anubhavitaivānubhavaṃ satyaṃ svātmānamapyasantamiva |
anubhavatīyattvena svapnanaṭaḥ svapnadeśamiva || 33 ||
[Analyze grammar]

vedāntārhatasāṃkhyasaugatagurutryakṣādisūktā dṛśo brahmaiva sphuritaṃ tathātmakalayā stādātmanityaṃ yataḥ |
teṣāṃ cātmāvedo'nurūpamakhilaṃ svargaṃ phalaṃ tadbhavatyasya brahmaṇa īdṛgeva mahimā sarvātma yattadvapuḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: