Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXI

śrīvasiṣṭha uvāca |
saṃvidākāśakacanamidaṃ bhāti jagattayā |
vastuto na jagannābhā na śūnyaṃ na ca saṃvidaḥ || 1 ||
[Analyze grammar]

yadidaṃ bhāti cidvyoma jagadākhyaṃ na tattataḥ |
ākāśādiva śūnyatvamanyadanyadapi sthitam || 2 ||
[Analyze grammar]

deśāddeśāntaraprāptau madhye yatsaṃvido vapuḥ |
taddṛśyamiti bhātīdaṃ dṛśyamanyanna vidyate || 3 ||
[Analyze grammar]

mahāpralayasaṃpattāvādisargaḥ punaḥ kila |
parasmātkāraṇābhāve kuto dṛśyasya saṃbhavaḥ || 4 ||
[Analyze grammar]

tadāṇumātramapi hi dṛśyabījaṃ na vidyate |
kila yasmādidaṃ cakraṃ punarmūrtaṃ pravartate || 5 ||
[Analyze grammar]

utpannameva naivāto mūrtaṃ dṛśyamidaṃ jagat |
vandhyāputra ivātyantamato'styeva na dṛśyadhīḥ || 6 ||
[Analyze grammar]

yaccedaṃ kiṃcidābhāti dṛśyamityabhitaḥ sthitam |
taccinmātraṃ khamevācchaṃ parameva padaṃ viduḥ || 7 ||
[Analyze grammar]

yathā suṣuptātsvapnatvaṃ gacchadyātyanavasthitim |
cinmātramajahatsvacchaṃ nijaṃ rūpamanāmayam || 8 ||
[Analyze grammar]

sargasyādau tathaivedamātmaiva svātmanātmani |
vyomātmaiva cidābhāsaṃ dṛśyamityavabhāsate || 9 ||
[Analyze grammar]

yathā puratayā bhāti manaḥ saṃkalpamantharam |
tathā dṛśyamivābhāti sargādau cinnabhaḥ param || 10 ||
[Analyze grammar]

yathātmanyanilaḥ spandaścakrāvartavadīhate |
sargādau cinnabhaḥ sthitvā dṛśyamityeva tiṣṭhati || 11 ||
[Analyze grammar]

ato jñātamanābhātameva dṛśyaṃ jagattrayam |
brahmaivedaṃ paraṃ bhāti svātmanītthamavasthitam || 12 ||
[Analyze grammar]

nāstyeva mūrtaṃ pṛthvyādi kiṃcanāpi kadācana |
astu mūrtamamūrtaṃ vā brahmaivedaṃ virājate || 13 ||
[Analyze grammar]

prabodhakāle svapnādriryathā vyomaiva nirvapuḥ |
tathedaṃ śāntacinmātraṃ khaṃ pravodhe jagattrayam || 14 ||
[Analyze grammar]

prabuddhānāṃ paraṃ brahma nirvibhāgamidaṃ jagat |
dhīmanto'pi na tadvidmo yadidaṃ tvaprabodhanam || 15 ||
[Analyze grammar]

deśāddeśāntaraprāptau yanmadhye saṃvido vapuḥ |
svasvabhāvo hi bhūtānāṃ tatpadaṃ paramātmakam || 16 ||
[Analyze grammar]

deśāddeśāntaraprāptau yanmadhye saṃvido vapuḥ |
etattatparamākāśamatra sarvaṃ pratiṣṭhitam || 17 ||
[Analyze grammar]

yādṛgetatpadaṃ tādṛgidaṃ sadasadātmakam |
yenārthapañcakādanyatkiṃcanāpi na vidyate || 18 ||
[Analyze grammar]

rūpālokamanaskārā etadeva padaṃ viduḥ |
ete te dravatāvartāḥ padasyāsya mahāmbhasaḥ || 19 ||
[Analyze grammar]

deśāddeśāntaraprāptau yanmadhye saṃvido vapuḥ |
etasyāvyatirekeṇa jagattā nāsti kācana || 20 ||
[Analyze grammar]

rāgadveṣādayo bhāvā bhāvābhāvadṛśastathā |
etadrūpamamuñcanta etasyāvayavāḥ sthitāḥ || 21 ||
[Analyze grammar]

tyaktvā pūrvāpare koṭyau madhye yatsaṃvido vapuḥ |
sa svabhāvaḥ paro jñeyo jagatpayasi saṃjñitaḥ || 22 ||
[Analyze grammar]

deśāddeśāntaraprāptau viddhi madhyamasaṃvidaḥ |
jagadityaparaṃ nāma svarūpādacyutātmanaḥ || 23 ||
[Analyze grammar]

ādisargātprabhṛtyeva dṛśyamutpannameva no |
yannāma tadihāstīti māyāśambaraḍambaraḥ || 24 ||
[Analyze grammar]

kaṣṭaṃ nāstyeva yaddṛśyaṃ tadapyastīti saṃsthitam |
yadapyasti paraṃ brahma kaṣṭaṃ nāstīti tatsthitam || 25 ||
[Analyze grammar]

abrahmaṇyaṃ kva gacchāmi viparītamato jagat |
asadṛśyaṃ sadityuktaṃ brahmaivaṃ nāvagamyate || 26 ||
[Analyze grammar]

na cotpannaṃ na cābhāti dṛśyaṃ kiṃcana kutracit |
yadidaṃ bhāti tadbrahma vyomaiva kacati svayam || 27 ||
[Analyze grammar]

yathā maṇiḥ prakacati svabhāsā'vyatiriktayā |
ātmano'nanyayā sṛṣṭyā cidvyoma kacitaṃ tathā || 28 ||
[Analyze grammar]

tasminneva pade śānte tapatyeṣa divākaraḥ |
tasyaivāvayavaścaiva na nāmānyo'sti bhāskaraḥ || 29 ||
[Analyze grammar]

sthito'pi tatra na tapatyarko na ca niśākaraḥ |
prakāśayati devo'sāvarkaṃ nārkastamīśvaram || 30 ||
[Analyze grammar]

tasya bhāsā vibhātīdaṃ tadaho dṛśyamaṇḍalam |
sarvacandrārkavahnīnāṃ padārthānāṃ sa dīpakaḥ || 31 ||
[Analyze grammar]

sa sākāro nirākāra iti śabdārthakalpanā |
khapuṣpavadasadrūpā na saṃbhavati tadvidām || 32 ||
[Analyze grammar]

sāṅgabhūto yathaiko'ṇurbhāti jīvārkatejasi |
na bhānti bhānti vā tatra tathā sūryādayo'ṇavaḥ || 33 ||
[Analyze grammar]

cinmātrākāśaratnasya sṛṣṭayo'rkādisaṃyutāḥ |
yā bhāsastāḥ kathaṃ tasmādvyatiriktāḥ syurucyatām || 34 ||
[Analyze grammar]

cinmātreṇāpi rahitaṃ śūnyatvenāpi varjitam |
padaṃ sarvātmariktaṃ tatsarvārthaiśca samanvitam || 35 ||
[Analyze grammar]

pṛthvyādīnyapi santyeva tatra santi na kānicit |
jīvanto'pi na vidyante jīvāstatra ca kecana || 36 ||
[Analyze grammar]

atyajanto dvayasthaulyaṃ tatraite paramāṇavaḥ |
svarūpamatyajaddvaitamaikyaṃ vātra na kiṃcana || 37 ||
[Analyze grammar]

kiṃcidatra na kiṃcidvai na kiṃcicca na kiṃcana |
kiṃcinna kiṃcidityeṣā kalanātrātidūragā || 38 ||
[Analyze grammar]

ekā nirantarānantā nityamatyātatātmanā |
cinmātravyomasattaiva jagannāmnātmani sthitā || 39 ||
[Analyze grammar]

ekaṃ cetyaṃ tyaktavatyā aprāptāyāścito'param |
yadrūpaṃ jagato rūpamasya nānātmano'pi tat || 40 ||
[Analyze grammar]

nānevedamanānaiva cidvyomaivedamātatam |
bhūtapañcakarūpeṇa svapne citiriva sthitam || 41 ||
[Analyze grammar]

suṣuptādviśataḥ svapnaṃ suṣuptasthaiva cidyathā |
yathā sthitaiva svapnatvametyevaṃ sargatāmimām || 42 ||
[Analyze grammar]

yādṛksuṣuptaṃ svapnastu tādṛgeva tathaiva ca |
jāgratturyaṃ tathaivedamato vyomasamaṃ jagat || 43 ||
[Analyze grammar]

jāgratsvapnaḥ suṣuptaṃ ca turyamevākhilaṃ sthitam |
tattvavidgotramūḍhastu yadvai vetti na vedmi tat || 44 ||
[Analyze grammar]

jaḍānāmajaḍānāṃ yaḥ sarvārthānāmanāratam |
durlakṣyapariṇāmo'ntarmanobuddhyādivarjitaḥ || 45 ||
[Analyze grammar]

suśuddhāyāścito rūpaṃ padārthāstanmayāśca te |
te vasanti na sadrūpāstadeva hi tathā sthitam || 46 ||
[Analyze grammar]

pariṇāmādiśabdārthadṛśāmata ihānagha |
upadeśārthamuktīnāṃ gandho'pyevaṃ na vidyate || 47 ||
[Analyze grammar]

ādisargātprabhṛtyeva mahāsattātmanātmani |
cinmātraparamākāśaṃ sthitamekaṃ mahātmanaḥ || 48 ||
[Analyze grammar]

prapūrṇaikātmani prakhyā sā sarvavyāpinī citiḥ |
sthitā tayātmanyevāntarjagadityabhidhāḥ kṛtāḥ || 49 ||
[Analyze grammar]

parijñāte yathā svapne svāṅgīkārātsukhaṃ sukham |
anaṅgīkārato duḥkhaṃ saduḥkhaṃ bhavati kṣaṇāt || 50 ||
[Analyze grammar]

gacchatastiṣṭhataścaiva jāgrataḥ svapatastathā |
nityamekaṃ samādhānaṃ sthitaṃ śāntasya tadvidaḥ || 51 ||
[Analyze grammar]

bhede'pyabhedaniṣṭhasya duḥkhe'pi hi sukhasthiteḥ |
sato'pyevāsato jñasya kimanyadavaśiṣyate || 52 ||
[Analyze grammar]

na saṃtyajati nādatte kiṃcidvyavaharannapi |
hṛdayena bahiḥkārye'kāryaṃ evāvatiṣṭhate || 53 ||
[Analyze grammar]

yathā himasya śītatvaṃ vahnerauṣṇyaṃ tathedṛśaḥ |
svabhāvo'sya bhavennityaṃ na tvāhāryo guṇo'sya saḥ || 54 ||
[Analyze grammar]

yasya tveṣa svabhāvaḥ syānna nāma na sa tattvavit |
etadevājñatācihnaṃ yadicchā prakṛtetarā || 55 ||
[Analyze grammar]

āśvastāntaḥkaraṇaḥ kṣīṇavikalpaḥ svarūpasāramayaḥ |
paramaśamāmṛtatṛptastiṣṭhati vidvānnirāvaraṇaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: