Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXLVI

vyādha uvāca |
anantaraṃ muniśreṣṭha tasminhṛdi tadojasi |
sthitasya tava kiṃ vṛttaṃ nāmato bhrāntirūpiṇi || 1 ||
[Analyze grammar]

muniruvāca |
anantaraṃ tadā tatra śrṛṇu kiṃvṛttamaṅga me |
tejodhātuniṣaṇṇasya tajjīvāvalitākṛteḥ || 2 ||
[Analyze grammar]

tasmiṃstadā vartamāne ghore kalpāntasaṃbhrame |
tṛṇavatprauḍhaśailendre vahati pralayānile || 3 ||
[Analyze grammar]

girivṛṣṭirjhaṭityeva kuto'pi samupāyayau |
uhyamānavanābhogaśikharagrāmapattanā || 4 ||
[Analyze grammar]

tasyāntastatra saṃprāptaṃ tadā pariṇataṃ yadā |
tadā tadeva sūkṣmo'hamapaśyaṃ śailavarṣaṇam || 5 ||
[Analyze grammar]

tenānnalavaśailoccapūreṇa pratipiṇḍitaḥ |
suṣuptamandhatāmiśramahamanvabhavaṃ ghanam || 6 ||
[Analyze grammar]

atha kaṃcittadā kālamanubhūya suṣuptatām |
tadā padmākara iva śanairbodhonmukho'bhavam || 7 ||
[Analyze grammar]

yathā dṛṣṭiścirāddhvānte bhāti cakrakarūpiṇī |
suṣuptameva tatrāsīttathā svapnatvamāgatam || 8 ||
[Analyze grammar]

tathā suṣuptaviśrānteḥ svapne nidrāmahaṃ viśam |
apaśyaṃ dṛśyamojo'ntaḥ svamūrmitvamivārṇavaḥ || 9 ||
[Analyze grammar]

saṃvitkośātmakaṃ dṛśyaṃ tattathā māmupāgatam |
aspandasyānilasyāntarananyatspandanaṃ yathā || 10 ||
[Analyze grammar]

agnyādau ca yathoṣṇatvaṃ jalādau dravatā yathā |
marīcādau yathā taikṣṇyaṃ cidvyomnaśca jagattathā || 11 ||
[Analyze grammar]

citsvabhāvaikarūpatvājjagaddṛśyaṃ tadātatam |
tatsuṣuptātmano dṛśyātprasūtaṃ bālaputravat || 12 ||
[Analyze grammar]

vyādha uvāca |
tatsuṣuptātmano dṛśyāditi tadvyapadeśataḥ |
suṣuptadṛśyaṃ kiṃ vakṣi vada me vadatāṃ vara || 13 ||
[Analyze grammar]

tatsuṣuptātmano dṛśyāttvatsuṣuptātmano'pi ca |
kimanyajjāyate janyamathavānyasuṣuptatā || 14 ||
[Analyze grammar]

muniruvāca |
jāyate bhāti kacati ghaṭādi jagadādi ca |
iti dvaitopataptānāṃ pralāpaḥ kalpanātmakaḥ || 15 ||
[Analyze grammar]

jātaśabdo hi sanmātraparyāyaḥ śrūyatāṃ katham |
prādurbhāve janistūktaḥ prādurbhāvasya bhūrvapuḥ || 16 ||
[Analyze grammar]

sattārtha eva bhūḥ proktastasmātsaṃjātamucyate |
sargato jāta ityukte sansarga iti śabditam || 17 ||
[Analyze grammar]

budhānāmasmadādīnāṃ na kiṃcinnāma jāyate |
na ca naśyati vā kiṃcitsarvaṃ śāntamajaṃ ca sat || 18 ||
[Analyze grammar]

sarvasattātmakaṃ brahma sarvasattātmakaṃ jagat |
vidhayaḥ pratiṣedhāśca vada tatra laganti ke || 19 ||
[Analyze grammar]

yā nāma śaktiḥ kācitsā tatraivāsti ca nāsti ca yasmāttadātma tadbrahma tathaivātma tadātmakam || 20 ||
[Analyze grammar]

jāgratsvapnasuṣuptādiparamārthavidāṃ vidām |
na vidyate kiṃcidapi yathāsthitamavasthitam || 21 ||
[Analyze grammar]

svapnasaṃkalpapurayornāstyapyanubhavasthayoḥ |
manāgapi yathā rūpaṃ sargādau jagatastathā || 22 ||
[Analyze grammar]

draṣṭāsyāḥ svapnadṛṣṭestu jīvaḥ saṃbhavatīha hi |
cidacetyā tu sargādau bhātyacchā gaganādapi || 23 ||
[Analyze grammar]

neha draṣṭāsti no bhoktā sarvamastīha tādṛśam |
yanna kiṃcicca kiṃcicca maunamevātivāgapi || 24 ||
[Analyze grammar]

sargādau kāraṇābhāvādyadyathā kacitaṃ citau |
tattathāste ciraṃ rūpaṃ svapnasaṃkalpapūryathā || 25 ||
[Analyze grammar]

tathāsmāccetanāddvaitādbibheti na bibheti vā |
aṅgasaṃsthādyathā citrātsvarūpātpuruṣaḥ svayam || 26 ||
[Analyze grammar]

anādimadhyāntamanantamekamatyacchamevātivikāri nānā |
yathāsthitaṃ bhāsvaramapyaśāntamidaṃ samastaṃ pariśāntameva || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXLVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: