Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXLVII

muniruvāca |
anantaraṃ mahābāho suṣuptānnirgatasya me |
svapne jagaddṛśyamidaṃ sāgarādiva nirgatam || 1 ||
[Analyze grammar]

ākāśāṅgādivotkīrṇamutkīrṇamavaneriva |
utkīrṇamiva vā cittādutkīrṇamiva vā dṛśaḥ || 2 ||
[Analyze grammar]

praphullamiva vṛkṣebhyaḥ sargaḥ pūrvamivotthitaḥ |
taraṅgajālaṃ rodho'bdheriva vā kacanaṃ dṛśām || 3 ||
[Analyze grammar]

nabhastalādivāyātaṃ kakubbhya iva cāgatam |
parvatebhya ivotkīrṇaṃ bhūmeriva samutthitam || 4 ||
[Analyze grammar]

hṛdayādiva niṣkrāntaṃ saṃpraviṣṭamivāmbudaiḥ |
prasūtamiva vṛkṣebhyo jātaṃ vā sasyavadbhuvaḥ || 5 ||
[Analyze grammar]

aṅgebhya iva niryātaṃ samutkīrṇamivendriyaiḥ |
paṭādiva prakaṭitaṃ mandirādiva nirgatam || 6 ||
[Analyze grammar]

kuto'pyāgatya patitamuḍḍīya gaganādiva |
upāyanaṃ pare loke gṛhītamiva vā bhuvaḥ || 7 ||
[Analyze grammar]

prasūnaṃ brahmavṛkṣasya taraṅgamiva vāmbudheḥ |
anutkīrṇaprakaṭanāccitstambhe cāruputrikā || 8 ||
[Analyze grammar]

ākāśamṛnmayānantakuḍyamākāśapattanam |
mano matto gajamayo mithyā jīvasya jīvitam || 9 ||
[Analyze grammar]

abhittikamaraṅgaṃ ca vicitraṃ citramambare |
śambareśasya sarvasvamavidyākhyasya kasyacit || 10 ||
[Analyze grammar]

mahārambhaṃ sthiramapi deśakālavivarjitam |
nānāḍhyamapi cādvaitaṃ nānātmāpi na kiṃcana || 11 ||
[Analyze grammar]

gandharvapuradṛṣṭāntasyāpyavastutayā samam |
jāgarāyāṃ hi kila tadbhrāntamapyupalabhyate || 12 ||
[Analyze grammar]

cidbhāmātramanārabdhamapyārabdhamiva sthitam |
deśakālakriyādravyasargasaṃhārasaṃyutam || 13 ||
[Analyze grammar]

surāsuranarādhāragarbhagarbhamanoharam |
pṛthakkoṣṭhasthabījaughasaṃpūrṇamiva dāḍimam || 14 ||
[Analyze grammar]

nadīśailavanādisthavyomatārābhrasaṃkulam |
gītābdhiraṇapāṭhāḍhyapavanārāvaghargharam || 15 ||
[Analyze grammar]

tato vilokitaṃ tatra tanmayā dṛśyamaṇḍalam |
yāvattameva paśyāmi grāmaṃ prāktanamāspadam || 16 ||
[Analyze grammar]

tāneva sakalānbandhūṃstathāsaṃsthānasaṃsthitān |
tānputrāṃstāṃ mahelāṃ ca tadeva ca tadā gṛham || 17 ||
[Analyze grammar]

tāṃ dṛṣṭvā prāktanīṃ grāmyāmāharadvāsanāṃ balāt |
taṭasthaṃ muhyamānāṅgamiva vīcirmahārṇave || 18 ||
[Analyze grammar]

athāhamabhavaṃ tatra tadāliṅgananirvṛtaḥ |
gṛhītavāsano nūnaṃ vismṛtaprāktanasmṛtiḥ || 19 ||
[Analyze grammar]

bimbaṃ tattadupādatte yadyadagre'vatiṣṭhati |
yathādarśaścidādarśastathaivāyaṃ svabhāvataḥ || 20 ||
[Analyze grammar]

yastu cinmātragaganaṃ sarvamityeva bodhavān |
dvaitena bodhyate neha so'ṅga tiṣṭhati kevalaḥ || 21 ||
[Analyze grammar]

na naśyati smṛtiryasya vimalā bodhaśālinī |
ayaṃ dvaitapiśācastaṃ manāgapi na bādhate || 22 ||
[Analyze grammar]

yeṣāmabhyāsayogena sādhusacchāstrasaṃgamaiḥ |
udeti bodhadhīrbhūyo yā vismarati nodayam || 23 ||
[Analyze grammar]

aprauḍhā me tadā sāsīdbodhadhīryā tayā hatā |
adya śaknoti me buddhiṃ hantuṃ ka iva durgrahaḥ || 24 ||
[Analyze grammar]

tavāpi vyādha viddhīdaṃ buddhiḥ satsaṅgavarjitā |
dvaitabodhena kaṣṭena kṛcchrācchāntimupaiṣyati || 25 ||
[Analyze grammar]

vyādha uvāca |
evametanmune satyaṃ pāvanaistvadvibodhanaiḥ |
īdṛśairapi me buddhirna viśrāmyati satpade || 26 ||
[Analyze grammar]

syādīdṛśamatho na syāditi saṃdehajālikā |
naitasminsvānubhūte'pi vastunyadyāpi śāmyati || 27 ||
[Analyze grammar]

aho bata duranteyamabhyāsasudṛḍhīkṛtā |
avidyā vidyamānaiva yā śāntaiva na śāmyati || 28 ||
[Analyze grammar]

satsaṅgataiḥ padapadārthavibuddhabuddheḥ sacchāstrasatkramavicāramanoharāṅgaiḥ |
abhyāsataḥ praśamameti jagadbhramo'yaṃ nānyena kenacidapīti viniścitirme || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXLVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: