Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXLVII

muniruvāca |
anantaraṃ mahābāho suṣuptānnirgatasya me |
svapne jagaddṛśyamidaṃ sāgarādiva nirgatam || 1 ||
[Analyze grammar]

ākāśāṅgādivotkīrṇamutkīrṇamavaneriva |
utkīrṇamiva vā cittādutkīrṇamiva vā dṛśaḥ || 2 ||
[Analyze grammar]

praphullamiva vṛkṣebhyaḥ sargaḥ pūrvamivotthitaḥ |
taraṅgajālaṃ rodho'bdheriva vā kacanaṃ dṛśām || 3 ||
[Analyze grammar]

nabhastalādivāyātaṃ kakubbhya iva cāgatam |
parvatebhya ivotkīrṇaṃ bhūmeriva samutthitam || 4 ||
[Analyze grammar]

hṛdayādiva niṣkrāntaṃ saṃpraviṣṭamivāmbudaiḥ |
prasūtamiva vṛkṣebhyo jātaṃ vā sasyavadbhuvaḥ || 5 ||
[Analyze grammar]

aṅgebhya iva niryātaṃ samutkīrṇamivendriyaiḥ |
paṭādiva prakaṭitaṃ mandirādiva nirgatam || 6 ||
[Analyze grammar]

kuto'pyāgatya patitamuḍḍīya gaganādiva |
upāyanaṃ pare loke gṛhītamiva vā bhuvaḥ || 7 ||
[Analyze grammar]

prasūnaṃ brahmavṛkṣasya taraṅgamiva vāmbudheḥ |
anutkīrṇaprakaṭanāccitstambhe cāruputrikā || 8 ||
[Analyze grammar]

ākāśamṛnmayānantakuḍyamākāśapattanam |
mano matto gajamayo mithyā jīvasya jīvitam || 9 ||
[Analyze grammar]

abhittikamaraṅgaṃ ca vicitraṃ citramambare |
śambareśasya sarvasvamavidyākhyasya kasyacit || 10 ||
[Analyze grammar]

mahārambhaṃ sthiramapi deśakālavivarjitam |
nānāḍhyamapi cādvaitaṃ nānātmāpi na kiṃcana || 11 ||
[Analyze grammar]

gandharvapuradṛṣṭāntasyāpyavastutayā samam |
jāgarāyāṃ hi kila tadbhrāntamapyupalabhyate || 12 ||
[Analyze grammar]

cidbhāmātramanārabdhamapyārabdhamiva sthitam |
deśakālakriyādravyasargasaṃhārasaṃyutam || 13 ||
[Analyze grammar]

surāsuranarādhāragarbhagarbhamanoharam |
pṛthakkoṣṭhasthabījaughasaṃpūrṇamiva dāḍimam || 14 ||
[Analyze grammar]

nadīśailavanādisthavyomatārābhrasaṃkulam |
gītābdhiraṇapāṭhāḍhyapavanārāvaghargharam || 15 ||
[Analyze grammar]

tato vilokitaṃ tatra tanmayā dṛśyamaṇḍalam |
yāvattameva paśyāmi grāmaṃ prāktanamāspadam || 16 ||
[Analyze grammar]

tāneva sakalānbandhūṃstathāsaṃsthānasaṃsthitān |
tānputrāṃstāṃ mahelāṃ ca tadeva ca tadā gṛham || 17 ||
[Analyze grammar]

tāṃ dṛṣṭvā prāktanīṃ grāmyāmāharadvāsanāṃ balāt |
taṭasthaṃ muhyamānāṅgamiva vīcirmahārṇave || 18 ||
[Analyze grammar]

athāhamabhavaṃ tatra tadāliṅgananirvṛtaḥ |
gṛhītavāsano nūnaṃ vismṛtaprāktanasmṛtiḥ || 19 ||
[Analyze grammar]

bimbaṃ tattadupādatte yadyadagre'vatiṣṭhati |
yathādarśaścidādarśastathaivāyaṃ svabhāvataḥ || 20 ||
[Analyze grammar]

yastu cinmātragaganaṃ sarvamityeva bodhavān |
dvaitena bodhyate neha so'ṅga tiṣṭhati kevalaḥ || 21 ||
[Analyze grammar]

na naśyati smṛtiryasya vimalā bodhaśālinī |
ayaṃ dvaitapiśācastaṃ manāgapi na bādhate || 22 ||
[Analyze grammar]

yeṣāmabhyāsayogena sādhusacchāstrasaṃgamaiḥ |
udeti bodhadhīrbhūyo yā vismarati nodayam || 23 ||
[Analyze grammar]

aprauḍhā me tadā sāsīdbodhadhīryā tayā hatā |
adya śaknoti me buddhiṃ hantuṃ ka iva durgrahaḥ || 24 ||
[Analyze grammar]

tavāpi vyādha viddhīdaṃ buddhiḥ satsaṅgavarjitā |
dvaitabodhena kaṣṭena kṛcchrācchāntimupaiṣyati || 25 ||
[Analyze grammar]

vyādha uvāca |
evametanmune satyaṃ pāvanaistvadvibodhanaiḥ |
īdṛśairapi me buddhirna viśrāmyati satpade || 26 ||
[Analyze grammar]

syādīdṛśamatho na syāditi saṃdehajālikā |
naitasminsvānubhūte'pi vastunyadyāpi śāmyati || 27 ||
[Analyze grammar]

aho bata duranteyamabhyāsasudṛḍhīkṛtā |
avidyā vidyamānaiva yā śāntaiva na śāmyati || 28 ||
[Analyze grammar]

satsaṅgataiḥ padapadārthavibuddhabuddheḥ sacchāstrasatkramavicāramanoharāṅgaiḥ |
abhyāsataḥ praśamameti jagadbhramo'yaṃ nānyena kenacidapīti viniścitirme || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXLVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: