Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXIII

śrīvasiṣṭha uvāca |
ityete dṛśyarūpāyā avidyāyā vicāraṇe |
pravṛttāḥ pādacāreṇa samudradvīpagāminaḥ || 1 ||
[Analyze grammar]

abdherdvīpaṃ punardvīpādabdhiṃ dvīpaṃ giriṃ vanam |
lāghavāllaṅghayāmāsuśchedabhedavivarjitāḥ || 2 ||
[Analyze grammar]

pīto vipaścitpāścātyo mīnenāmaramāninā |
viṣṇumīnakulotthena vitastāvāhanaujasā || 3 ||
[Analyze grammar]

kṣīrodaṃ prāpya matsyena tenodgīrṇaḥ sudurjaraḥ |
tena kṣīrodamullaṅghya gato dūraṃ digantaram || 4 ||
[Analyze grammar]

dakṣiṇo yakṣanagare saṃprekṣyekṣurasārṇave |
śikṣādakṣiṇayākṣipya yakṣiṇyā kāmukīkṛtaḥ || 5 ||
[Analyze grammar]

pūrvo makaramākramya yadā gaṅgāṃ nikṛttavān |
gaṅgayā sa tadānīya kānyakubje samujjhitaḥ || 6 ||
[Analyze grammar]

uttarastūttarakurūnārādhya prāptavāñśriyam |
taṃ tayainaṃ na bādhante digante mṛtabhītayaḥ || 7 ||
[Analyze grammar]

tayā makaramātaṅganigīrṇodgīrṇamūrtimān |
aticakrāma subahūndvīpāntarakulācalān || 8 ||
[Analyze grammar]

paścimaḥ pṛṣṭhamāropya hemacūḍena pakṣiṇā |
kuśadvīpe kuśāṅgaśrīstarasā tārato'rṇavān || 9 ||
[Analyze grammar]

krauñcadvīpācale pūrvo nigīrṇo rakṣasā vane |
tadrakṣaḥ pāṭitaṃ tena hṛdaye'ntravikartanaiḥ || 10 ||
[Analyze grammar]

dakṣiṇo dakṣaśāpena yakṣatāmāgataḥ kṣaṇāt |
śākadvīpe śatenāsau varṣāṇāṃ mokṣamāgataḥ || 11 ||
[Analyze grammar]

uttarastarasottīrṇatārāvarataraṅgiṇaḥ |
mahārṇavasuvarṇorvyāṃ siddhaśāpācchilāṃ gataḥ || 12 ||
[Analyze grammar]

tato varṣaśatenāsau prasādājjātavedasaḥ |
tenaivonmocitastatra siddhena ratimāptavān || 13 ||
[Analyze grammar]

varṣāṇyaṣṭāvabhūdrājā nālikeranivāsinām |
pūrvaḥ paramadharmiṣṭhaḥ prāptavānprāksmṛtiṃ tataḥ || 14 ||
[Analyze grammar]

kalpavṛkṣavane meroruttare'psarasā saha |
uvāsa daśavarṣāṇi nālikeraphalāśanaḥ || 15 ||
[Analyze grammar]

vihagāśvāsatattvajñaḥ śālmalidvīpaśālmalau |
paścimaḥ pakṣiṇīnīḍe krīḍayā nyavasatsamāḥ || 16 ||
[Analyze grammar]

mandarādrau mṛdutale mandāratarumandire |
kinnarī mandarīnāmnī dinamekamasevata || 17 ||
[Analyze grammar]

kṣīrodavelāvanakalpavṛkṣavanāvalīnandanadevatābhiḥ |
sārdhaṃ samāḥ saptatimapsarobhirnināya kāmākulito'tha pūrvaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: