Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXIV

śrīrāma uvāca |
ekasaṃvinmayāḥ sarva evaikavapuṣo'pi te |
vividhecchāḥ kathaṃ brahmansaṃpannā ekadehinaḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ekasaṃviddhanākāśamapyanānaiva sarvagam |
svayaṃ nāneva saṃpannaṃ supte cittamivātmani || 2 ||
[Analyze grammar]

tasyācchatvāttathābhūtamātmaivātmani bimbati |
tādṛśasya tathābhūtau mukurasyeva nirmalā || 3 ||
[Analyze grammar]

ekalohamayā eva yathādarśāḥ parasparam |
tathaite pratibimbanti padārthāḥ pāramārthikāḥ || 4 ||
[Analyze grammar]

tena yasya yadā yadyatpuro bhavati vastvasau |
yadarthaṃ yujyate tena ciddhanaikasvabhāvataḥ || 5 ||
[Analyze grammar]

ityanānaiva nānedaṃ nānānānā ca vastutaḥ |
na ca nānā na cānānā nānānānātmakaṃ tataḥ || 6 ||
[Analyze grammar]

tena yasya yadāyātaṃ puro vastu vipaścitaḥ |
sa tena saṃvinmayatāmetya tadvaśamāgataḥ || 7 ||
[Analyze grammar]

ekadeśagatā viṣvagvyāpya karmāṇi kurvate |
yoginastriṣu kāleṣu sarvāṇyanubhavantyapi || 8 ||
[Analyze grammar]

abdo'pi vyāptimānekastulyakālaṃ pṛthakkriyāḥ |
āhlādastena pādena karotyanubhavatyapi || 9 ||
[Analyze grammar]

tulyakālamasaṃkhyātamīśvarapratiyoginaḥ |
karmajālaṃ jagajjātaṃ kurvantyanubhavanti ca || 10 ||
[Analyze grammar]

eko viṣṇuścaturbhiḥ svairbāhubhirvā śarīrakaiḥ |
pṛthakkurvankriyāḥ pāti jagadbhuṃkte varāṅganāḥ || 11 ||
[Analyze grammar]

bahubāhuryadā dvābhyāṃ hastābhyāṃ hyarthasaṃgraham |
karoti bahubhirbhūyaḥ saṃgrāmaṃ satataṃ karaiḥ || 12 ||
[Analyze grammar]

tathaiva tairvipaścidbhiḥ sarvadikkaṃ tathā sthitaiḥ |
tathā vyavahṛtaṃ prāptamekasaṃvinmayairapi || 13 ||
[Analyze grammar]

suptaṃ tairbhūmiśayyāsu bhuktaṃ dvīpāntareṣu ca |
vihṛtaṃ vanalekhāsu prakrāntaṃ marubhūmiṣu || 14 ||
[Analyze grammar]

uṣitaṃ girimālāsu bhrāntaṃ sāgarakukṣiṣu |
viśrāntaṃ dvīpalekhāsu nilīnaṃ ghanamāliṣu || 15 ||
[Analyze grammar]

rūḍhamarṇavamālāsu vātyāsu jalavīciṣu |
krīḍitaṃ bhūbhṛdabdhīnāṃ taṭīṣu nagarīṣu ca || 16 ||
[Analyze grammar]

śākadvīpodayagiritaṭe saptavarṣāṇi suptaṃ pūrveṇāntarvidalagahane yakṣasaṃmohitena |
pāṣāṇāmbu prasabhamamunaivātra pītvā dṛṣattāmāgatyāntaḥ sthitamatha samāḥ sapta jātyena bhūmeḥ || 17 ||
[Analyze grammar]

śākadvīpe'staśailasya śirasyabhraguhāgṛhe |
piśācāpsarasā māsaṃ pāścātyaḥ kāmukīkṛtaḥ || 18 ||
[Analyze grammar]

yatra śāntabhaye varṣe jaladhāre mahāgirau |
harītakīvane varṣaṃ pūrvo'ntardhānamāyayau || 19 ||
[Analyze grammar]

atra raivatake śaile varṣe śiśiranāmani |
daśarātramabhūtsiṃhaḥ pūrvo yakṣavaśīkṛtaḥ || 20 ||
[Analyze grammar]

atra kāñcanaśailādidarīdarduratāṃ gataḥ |
piśācamāyāchalito daśavarṣāṇyuvāsa saḥ || 21 ||
[Analyze grammar]

kaumāraṃ varṣamāsādya śyāmādreruttarastaṭam |
śākadvīpe'ndhakūpe'ndho nyavasaccharadāṃ śatam || 22 ||
[Analyze grammar]

marībake'karodvarṣe varṣāṇyatra caturdaśa |
vidyādharatvaṃ pāścātyaḥ sa vidyādharavidyayā || 23 ||
[Analyze grammar]

rataklamaklāntapurārilakṣmīcalāṅgalekhākramaśīkarāktam |
elālatāliṅganalabdhagandhamālambya velāvanagandhavāham || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: