Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXII

śrīvasiṣṭha uvāca |
tataḥ prabhāte prasabhaṃ pṛthivyāḥ kṛtvā yathāśāstramalaṃ vyavasthām |
āviṣṭadehā iva te rasena niṣedhyamānā iva mantrimukhyaiḥ || 1 ||
[Analyze grammar]

nivārya sarvaṃ parivāramātramākrandamānaṃ vadanai rudadbhiḥ |
nirasya cāsnehatayābhimānamātsaryalobhābhibhavaiṣaṇādi || 2 ||
[Analyze grammar]

digantamālokya samudrapāre kṣaṇātsamāyāma iti bruvantaḥ |
svamantraśaktyottamatāṃ gataistairabdhiḥ padaireva tadā praviṣṭaḥ || 3 ||
[Analyze grammar]

vipaścitaste diśi diśyanalpairbhṛtyaiḥ samudraṃ praviśadbhireva |
bhṛtyaiśca kaiścittvanugamyamānā yayuryathā vāriṇi padbhireva || 4 ||
[Analyze grammar]

taraṅgajāleṣu padāni kṛtvā pṛṣṭhe sthalasyeva jalasya cāntaḥ |
catvāra ekaikatayaiva yuktā bhṛśaṃ viyuktā nijasenayā te || 5 ||
[Analyze grammar]

padakrameṇaiva mahārṇavāntastāvatpraviṣṭā avalokitāste |
taṭasthitairyāvadadṛśyabhāvaṃ śarannabhomeghalavā ivāpuḥ || 6 ||
[Analyze grammar]

tamadhvānamathohuste jaladhau pādacāriṇaḥ |
vitatādhyavasāyena baddhakakṣāharā iva || 7 ||
[Analyze grammar]

unnatāvanatāmadrisamārohāvarohaṇaiḥ |
śriyaṃ vāritaraṅgāṇāṃ haranto harimūrtayaḥ || 8 ||
[Analyze grammar]

āvarteṣu tṛṇānīva bhrāntā vigatasaṃbhramam |
ciraṃ cañcalamattābhracandramaṇḍalaśobhiṣu || 9 ||
[Analyze grammar]

mantravidyābalaujobhirdurjayāḥ śastrapāṇayaḥ |
kvacitpramattairmakarairnigīrṇodgīrṇadehakāḥ || 10 ||
[Analyze grammar]

jalakallolaviśrāntavātotsāritamūrtayaḥ |
nītānītāḥ kṣaṇenaiva yojanānāṃ śataṃ śatam || 11 ||
[Analyze grammar]

jalakallolamātaṅgatuṅgitāṅgatayā tayā |
dadhānā nijarājyebhapṛṣṭharohasthitiśriyam || 12 ||
[Analyze grammar]

vistīrṇormighaṭāpaṭṭapāṭapaṭṭanapāṭavaiḥ |
darśayanto jalāmbhodaniṣkrāntiṃ mārutā iva || 13 ||
[Analyze grammar]

tarattaralamātaṅgataraṅgaughavighaṭṭitāḥ |
atyajanto nijaṃ dhairyaṃ velāvarataṭā iva || 14 ||
[Analyze grammar]

mahormimuktāmāṇikyamaṇḍalapratibimbitāḥ |
ekākino'pi paritaḥ pauruṣeyavṛtā iva || 15 ||
[Analyze grammar]

pāṇḍuḍiṇḍīrapiṇḍeṣu kurvanto lāghavātpadam |
śvetapadmaparikrāntarājahaṃsaśriyaṃ dadhuḥ || 16 ||
[Analyze grammar]

ghananirghātanirghoṣabhīṣaṇārṇavaghuṃghumāt |
na bhītā bhūbhṛtastatra velāvalanajṛmbhitāt || 17 ||
[Analyze grammar]

abhraṃlihajalādrīndrapātotpātavighaṭṭitāḥ |
kṣaṇaṃ pātālamājagmuḥ kṣaṇamarkāspadaṃ yayuḥ || 18 ||
[Analyze grammar]

aśaṅkitotpatadvāripūrapātapaṭāvṛtāḥ |
utpātapātanipatadvitānakavṛtā iva || 19 ||
[Analyze grammar]

prakrāntāstemburāśau sahacaramakarāḥ śūranakraiḥ kulīrairvyāptāvartāvivṛttāḥ salilatarulatāsīkarairantarālaiḥ kurvantaḥ kāntiyuktaṃ vapuriva kusumairbhrāntamāṇikyamuktairvyaktāvyaktāṃśujālaiḥ pratipadamitarairabhrarūpairadabhraiḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: