Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXII

śrīvasiṣṭha uvāca |
athākṛṣṭavati prāṇānsvayaṃbhuvi nabhobhavaḥ |
virāḍātmani tatyāja vātaskandhasthitaḥ sthitim || 1 ||
[Analyze grammar]

te hi tasya kila prāṇāstena krānteṣu teṣvapi |
ṛkṣacakre sthitiṃ ko'nyo dhatte bhūtaikadhāriṇīm || 2 ||
[Analyze grammar]

vātaskandhe samākrānte brahmaṇā prāṇamārute |
samaṃ gantuṃ parityajya saṃsthitiṃ kṣobhamāgate || 3 ||
[Analyze grammar]

nirādhārāḥ savātāgnidāholmukavadāpatan |
vyomnastārāstaroḥ puṣpanikarā iva bhūtale || 4 ||
[Analyze grammar]

kālapākacalanmūlā jagatkhaṇḍaphalālayāḥ |
praśāntapavanādhārā vimānāvalayo'patan || 5 ||
[Analyze grammar]

pralayonmukhatāṃ yāte brāhme saṃkalpanendhane |
siddhānāṃ gatayaḥ śemuriddhānāmarciṣāmiva || 6 ||
[Analyze grammar]

prabhramantyo'mbare kalpamārutaistanutūlavat |
svaśaktyapacaye mūkāḥ siddhasaṃtatayo'patan || 7 ||
[Analyze grammar]

saṃkalpadrumajālāni sendrādinagarāṇi ca |
peturbhūkampalolasya śirāṃsyamarabhūbhṛtaḥ || 8 ||
[Analyze grammar]

śrīrāma uvāca |
citi saṃkalpamātrātmā virāḍ brahmā jagadvapuḥ |
kimaṅgaṃ tasya bhūlokaḥ kiṃ svargaḥ kiṃ rasātalam || 9 ||
[Analyze grammar]

kathametāni cāṅgāni brahmaṃstasya sthitāni ca |
kathaṃ vā so'ntare tasya svasyaiva vapuṣaḥ sthitaḥ || 10 ||
[Analyze grammar]

brahmā saṃkalpamātrātmā nirākṛtiridaṃ sthitam |
jagadityeva jāto me niścayaḥ kathayetarat || 11 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ādau tāvadidaṃ nāsanna sadāste nirāmayam |
cinmātraparamākāśamāśākośaikapūrakam || 12 ||
[Analyze grammar]

tatsvāmākāśatāṃ caitaccetyamityavabudhyate |
svarūpamatyajannityaṃ cittvādbhavati cetanam || 13 ||
[Analyze grammar]

viddhi taccetanaṃ jīvaṃ saghanatvānmanaḥ sthitam |
etāvati sthitijāle na kiṃcitsākṛti sthitam || 14 ||
[Analyze grammar]

śuddhaṃ vyomaiva cidvyoma sthitamātmani pūrvavat |
yadetatpratibhātaṃ tu tadanyatra śivāttataḥ || 15 ||
[Analyze grammar]

atha tanmana ābhogi bhāvitāhaṃkṛti sphurat |
saṃkalpātmakamākāśamāste stimitamakṣayam || 16 ||
[Analyze grammar]

tatsaṃkalpacidābhāsanabho'hamiti bhāvitam |
asattamevānubhavatsaṃniveśaṃ khameva khe || 17 ||
[Analyze grammar]

vetti bhāvitamākāraṃ paśyatyanubhavatyapi |
saṃkalpakātmakaṃ śūnyameva deha iti sthitam || 18 ||
[Analyze grammar]

śūnyameva yathākāri saṃkalpanagaraṃ bhavān |
paśyatyevamajo dehaṃ khe khamevānubhūtavān || 19 ||
[Analyze grammar]

saṃvido nirmalatvātsa yāvaditthaṃ tathāvidham |
anubhūyānubhavanaṃ svecchayaivopaśāmyati || 20 ||
[Analyze grammar]

yadā tattvaparijñānamasmadādestadā''tatam |
idaṃ saṃsaraṇaṃ viddhi śūnyaṃ satyamiva sthitam || 21 ||
[Analyze grammar]

yathābhūtaparijñānādatra śāmyati vāsanā |
advaitānnirahaṃkārāttato mokṣo'vaśiṣyate || 22 ||
[Analyze grammar]

evameṣa sa yo brahmā sa evedaṃ jagatsthitam |
virājo brahmaṇo rāma deho yastadidaṃ jagat || 23 ||
[Analyze grammar]

saṃkalpākāśarūpasya tasya yā bhrāntirutthitā |
tadidaṃ jagadābhāti tadbrahmāṇḍamudāhṛtam || 24 ||
[Analyze grammar]

sarvamākāśamevedaṃ saṃkalpakalanātmakam |
vastutastvasti na jagattvattāmatte na ca kvacit || 25 ||
[Analyze grammar]

kvacinmātre'male vyomni kathaṃ vā kena vā jagat |
kiṃ jāyate kimatrāsti kāraṇaṃ sahakāri yat || 26 ||
[Analyze grammar]

ato'līkamidaṃ jātamalīkaṃ paridṛśyate |
alīkaṃ svadate'lokamevaṃ paśyati śūnyakam || 27 ||
[Analyze grammar]

jagadādikayā bhāsā cinmātraṃ svadate svataḥ |
ātmanātmāmbare dvaite spandaneneva mārutaḥ || 28 ||
[Analyze grammar]

idaṃ kiṃcinna kiṃcidvā dvaitādvaitavivarjitam |
cidākāśaṃ jagadviddhi śūnyamacchaṃ nirāmayam || 29 ||
[Analyze grammar]

śāntāśeṣaviśeṣo'haṃ tena rāghava saṃsthitaḥ |
sannevāsannivātastvamevamevāsva nirmamaḥ || 30 ||
[Analyze grammar]

nirvāsanaḥ śāntamanā maunī vigatacāpalaḥ |
sarvaṃ kuru yathāprāptaṃ kuru mā vātra kiṃ grahaḥ || 31 ||
[Analyze grammar]

anādinityānubhavo ya ekaḥ sa eva dṛśyaṃ na tu dṛśyamanyat |
satyānubhūte'nanubhūtayo yāḥ suvistṛtā dṛśyamahādṛśastāḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: