Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXI

śrīvasiṣṭha uvāca |
ityuktvā bhagavānbrahmā brahmalokajanaiḥ saha |
baddhapadmāsano'nantasamādhānagato'bhavat || 1 ||
[Analyze grammar]

oṃkārārdho'rdhamātrāntaḥ śāntaniḥśeṣamānasaḥ |
lipikarmārpitākāra āsīdāśāntavedanaḥ || 2 ||
[Analyze grammar]

tamevānusarantī sā tathaiva dhyānagā satī |
vāsanāsīdaśeṣāṃśā śāntā cākāśarūpiṇī || 3 ||
[Analyze grammar]

parameṣṭhinyasaṃkalpe tasmiṃstānavameyuṣi |
sarvagānantacidvyomarūpo'paśyamahaṃ yadā || 4 ||
[Analyze grammar]

yāvatsaṃkalpanaṃ tasya virasībhavati kṣaṇāt |
tathaivāśu tathaivorvyāḥ sādridvīpapayonidheḥ || 5 ||
[Analyze grammar]

tṛṇagulmalatāśālisamudbhavanaśaktatā |
samastaivāstamāgantumārabdhā ca śanaiḥśanaiḥ || 6 ||
[Analyze grammar]

kila tasya virāḍātmarūpasyāṅgaikadeśatām |
sā bibharti mahī tena tadasaṃvedanodayāt || 7 ||
[Analyze grammar]

vicetanā sā virasā babhūva parijarjarā |
mārgaśīrṣāntavallīva jarāvidhuratāṃ gatā || 8 ||
[Analyze grammar]

yathāsmākamasaṃvitteraṅgālī virasā bhavet |
tathā viriṃcisaṃvittairdharā vaidhuryamāgatā || 9 ||
[Analyze grammar]

saṃpannā saṃhatānekamahotpātabharāvṛtā |
duṣkṛtāṅgāranirdagdhanarakonmukhamānavā || 10 ||
[Analyze grammar]

durbhikṣākāṇḍadausthityadainyadāridryadurbhagā |
duḥśīlāśeṣavanitā nirmaryādanarāvṛtā || 11 ||
[Analyze grammar]

pāṃsupramandanīhāradhūlidhūsarasūryakā |
dvandvimūrkhamahāduḥkhivyasanivyādhitākulā || 12 ||
[Analyze grammar]

agnidāhajalāpūrayuddhaprocchinnamaṇḍalā |
avṛṣṭyavagrahonnaṣṭakaṣṭaceṣṭitapāmarā || 13 ||
[Analyze grammar]

aśaṅkitamahotpātapatatparvatapattanā |
śiśuśrotriyamunyāryaguṇināśarudajjanā || 14 ||
[Analyze grammar]

aśaṅkitasthalīmadhyasaṃjātāgādhakūpakā |
varṇasaṃkaranārīṇāmāsaktajanabhūmipā || 15 ||
[Analyze grammar]

aṭṭaśūlākhilajanā śivaśūlacatuṣpathā |
keśaikaśūlavanitā pātraśūlajaneśvarā || 16 ||
[Analyze grammar]

duḥkhaśūlasamācārā dvandvaśūlākhilaprajā |
adharmaśūlavanitā pānaśūlajaneśvarā || 17 ||
[Analyze grammar]

adharmaśūlavalitā kuśāstraśataśūlinī |
durjanākhilavittāḍhyā vipadvihatasajjanā || 18 ||
[Analyze grammar]

anāryavasudhāpālā tadanādṛtapaṇḍitā |
lobhamohabhayadveṣarāgarogarajoratā || 19 ||
[Analyze grammar]

apyanyagāmipuruṣā ruṣābhihatasadvijā |
anārataparākrandaparāparyantapāmarā || 20 ||
[Analyze grammar]

dasyūtsannapuragrāmadevadvijasamāśrayā |
āpātamadhurārambhaduḥkhadodarabhaṅgurā || 21 ||
[Analyze grammar]

ālasyollāsavilasatkāryavaidhuryadharmiṇī |
sarvāpadupatāpāntā krameṇotsannadiggaṇā || 22 ||
[Analyze grammar]

bhasmaśeṣapuragrāmā nirjanākhilamaṇḍalā |
rorūyamāṇabhasmābhrakuṇḍaloḍḍāmarāmvarā || 23 ||
[Analyze grammar]

durbhagāḍambarārambharodanoruravodarī |
muṣṭipramāṇajanatā janatāpānuṣaṅgiṇī || 24 ||
[Analyze grammar]

nīrasāśeṣadeśāntā sarvartuguṇavarjitā |
ityasya pārthive dhātau brahmaṇo gatavedane || 25 ||
[Analyze grammar]

pṛthivī pṛthuvaidhuryā saṃpannāsannanāśataḥ |
atha tatsaṃvidunmukto jaladhātuḥ kṣayonmukhaḥ || 26 ||
[Analyze grammar]

yadā vikṣubhitātmāsīttadā niyattilaṅghanāt |
samutsāryāryamaryādāmarṇavā vivṛtārṇasaḥ || 27 ||
[Analyze grammar]

pravṛttā vikṛtiṃ gantumunmattā iva rāviṇaḥ |
vīcivikṣobhavinyāsairvelāvipinalāvakāḥ || 28 ||
[Analyze grammar]

kallolavalanāvartavivartodvartitāśrayāḥ |
mahābhrabhramaduttuṅgataraṅgāttanabhodiśaḥ || 29 ||
[Analyze grammar]

bṛhadgulugulāvartagarjanoddravakandarāḥ |
sīkaraughamahārambhaghanasaṃvalitācalāḥ || 30 ||
[Analyze grammar]

calaccalacaladvīramakarāghūrṇitāntarāḥ |
ullasanmakarākrāntadrumakānanitodarāḥ || 31 ||
[Analyze grammar]

darīvidāraṇabhraṣṭasiṃhāhatajalecarāḥ |
ūrmyudastamahāratnabharatārakitāmbarāḥ || 32 ||
[Analyze grammar]

utphālamakaracchannanabhaścarabṛhaddhanāḥ |
parasparormisaṃghaṭṭabhāṃkārakaṭuṭāṃkṛtāḥ || 33 ||
[Analyze grammar]

tarattaralamātaṅgaphūtkārā dhautabhāskarāḥ |
anyonyavellanavyagrapravidīrṇādribhittayaḥ || 34 ||
[Analyze grammar]

taṭaparvataluṇṭākataraṅgakaramaṇḍalāḥ |
garjadgiridarīgehaviśadunmattavārayaḥ || 35 ||
[Analyze grammar]

bhūpāḥ parapurākrāntā lagnā iva hatārayaḥ |
tārāravaraṇadgehavidrāvitanabhaścarāḥ || 36 ||
[Analyze grammar]

praluṇṭhitavanavyūhalūnakānanitāmbarāḥ |
sapakṣaparvatākārataraṅgāpūritāmbarāḥ || 37 ||
[Analyze grammar]

mahāravamarucchinnakallolācalacālitāḥ |
cañcattīragirivrātapatattaṭaraṭajjalāḥ || 38 ||
[Analyze grammar]

ullasadvipulāvartaprotkṣiptamakarotkarāḥ |
vimajjannistalāvartanigīrṇagirikandarāḥ || 39 ||
[Analyze grammar]

darīdalanasaṃprāptadṛṣaddaśanadanturāḥ |
śrṛṅgalambidarīprāntamagnavīcijalebhakāḥ || 40 ||
[Analyze grammar]

vyālolavalanākrāntaviṭapiprotakacchapāḥ |
yamendravasudhāvāhairutkarṇairbhayavihvalaiḥ || 41 ||
[Analyze grammar]

śrūyamāṇapatacchailataṭīkaṭakaṭāravāḥ |
matsyapucchacchaṭācchinnamagnonmagnadrutādrayaḥ || 42 ||
[Analyze grammar]

līlālūnavanavyūhaśītalāsāravārayaḥ |
prajvaladvaḍavāvahnijvālāvalimilajjalāḥ || 43 ||
[Analyze grammar]

sarasena vibhornāśairviśaṅkitamahānalāḥ |
milacchikharimālāgrajalamātaṅgayodhinaḥ || 44 ||
[Analyze grammar]

nṛtyantīva taraṅgaudhairjalāvalanavedhinaḥ |
jalācalācalānyonyasaṃghaṭṭasphoṭapaṇḍitāḥ || 45 ||
[Analyze grammar]

bṛhadgirivanavrātaprāṇimaṇḍalamaṇḍitāḥ |
uḍḍāmaravanemendrabherīvādanabhāsuraiḥ || 46 ||
[Analyze grammar]

asurairiva pātālaṃ kallolairalamākulāḥ |
athodapatadunnāsadiṅnāgavadanadhvaniḥ || 47 ||
[Analyze grammar]

pātālatalatālvantarvisphoṭāmoṭanodbhaṭaḥ |
cañcalācalakīlorvī cacāla kṣaṇacālitā || 48 ||
[Analyze grammar]

lolā śaivālavallīva vyālolāmbhodhilaṅghitā |
atha durvāranirghoṣanirvātāḍambarānvitā || 49 ||
[Analyze grammar]

pusphoṭeva patantī dyaurdiśāṃ patiravāravaiḥ |
āvartavalanākārāḥ ketavaḥ peturambarāt || 50 ||
[Analyze grammar]

hemaratnamayā muktāḥ sindūrabhujagā iva |
kakubbhyo nabhaso bhūmerudagurdagdhadiktaṭāḥ || 51 ||
[Analyze grammar]

calajjvālājaṭāṭopā vividhotpātapaṅkayaḥ |
pṛthvyādīnyasurādīni brahmonmuktāni sarvataḥ || 52 ||
[Analyze grammar]

dvividhāni mahābhūtānyalaṃ saṃkṣobhamāyayuḥ |
candrārkānilaśakrāgniyamāḥ kolāhalākulāḥ || 53 ||
[Analyze grammar]

paripātaparā āsanbrahmalokagateśvarāḥ |
kampaiḥ kaṭakaṭārāvapatatpādapapaṅkayaḥ || 54 ||
[Analyze grammar]

bhūmeranvabhavanbhūridolāndolanamadrayaḥ |
bhūkampalolakailāsamerumandarakandarāḥ |
petuḥ kalpatarūnmuktā raktastabakavṛṣṭayaḥ || 55 ||
[Analyze grammar]

lokāntarādripuravāridhikānanāntamutpātakalpapavanena mitho hatānām |
kolāhalairjagadabhūtpravikīrṇaśīrṇaṃ pūrṇārṇave tripurapūra ivābhipātī || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: