Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIII

śrīrāma uvāca |
bandhamokṣajagadbuddhirna śūnyā nāpi sanmayī |
nāstameti na codeti kimapyādyamasau kila || 1 ||
[Analyze grammar]

upadiṣṭamidaṃ brahmaṃstvayā buddhamalaṃ mayā |
bhūyaḥ kathaya tṛptirhi śrṛṇvato nāsti me'mṛtam || 2 ||
[Analyze grammar]

sargādisaṃbhramadṛśaḥ śsvayatādidṛśastathā |
na kāścana vibho satyā asatyāśca na kāścana || 3 ||
[Analyze grammar]

evaṃsthite tu yatsatyaṃ tatsarvaṃ buddhavānaham |
tathāpi bhūyobodhāya sargānubhava ucyatām || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadidaṃ dṛśyate kiṃcijjagatsthāvarajaṅgamam |
sarvaṃ sarvaprakārāḍhyaṃ deśakālakriyādimat || 5 ||
[Analyze grammar]

tasya nāśe mahānāśe mahāpralayanāmani |
brahmopendramarudrudramahendrapariṇāmini || 6 ||
[Analyze grammar]

śiṣyate śāntamatyacchaṃ kimapyajamanādi sat |
yato vāco nivartante kimanyadavagamyate || 7 ||
[Analyze grammar]

sarṣapāpekṣayā meruryathātivitatākṛtiḥ |
tathākāśamapi sthūlaṃ śūnyaṃ sadyadapekṣayā || 8 ||
[Analyze grammar]

śailendrāpekṣayā sūkṣmā yatheme trasareṇavaḥ |
tathā sūkṣmataraṃ sthūlaṃ brahmāṇḍaṃ yadapekṣayā || 9 ||
[Analyze grammar]

amānakalite saumye kāle pariṇate ciram |
śānte tasminpare vyomanyādye hyanubhavātmani || 10 ||
[Analyze grammar]

asaṃkalpo mahāśānto dikkālairamitākṛtiḥ |
antarmahāṃścidākāśo vettīva paramāṇutām || 11 ||
[Analyze grammar]

asatyāmeva tāmantarbhāvayansvapnavatsvataḥ |
tataḥ sa brahmaśabdārthaṃ vetti cidrūpatāṃ tatām || 12 ||
[Analyze grammar]

cidbhāvo'nubhavatyantaścittvāccidaṇutāṃ nijām |
tāmeva paśyatīvātha tato draṣṭeva tiṣṭhati || 13 ||
[Analyze grammar]

yathā svapne mṛtaṃ paśyatyeka evātmanātmani |
mṛta eva mṛterdraṣṭā tathā cidaṇurātmani || 14 ||
[Analyze grammar]

tataścidbhāva eṣo'ntareka eva dvitāmiva |
paśyansvarūpa evāste draṣṭṛdṛśyamiva sthitaḥ || 15 ||
[Analyze grammar]

cidbhāvaśūnya evātinirākāro'pyaṇuṃ tanum |
paśyandṛśyamivodeti draṣṭeva ca tadā dvitām || 16 ||
[Analyze grammar]

prakāśamaṇumātmānaṃ paśyaṃstadanubhāvataḥ |
ucchūnatāṃ cetayate bījamaṅkuratāmiva || 17 ||
[Analyze grammar]

deśakālakriyādravyadraṣṭṛdarśanadṛgdṛśaḥ |
arthāntarasvabhāvena tiṣṭhantyanuditābhidhāḥ || 18 ||
[Analyze grammar]

cidaṇuryatra bhāto'sau deśo mitimupāgataḥ |
yadā bhātastadā kālo yadbhānaṃ tatkriyā smṛtā || 19 ||
[Analyze grammar]

upalabdhaṃ vidurdravyaṃ draṣṭṛtāpyupalabdhatā |
ālokanaṃ darśanatā dṛgālokanakāraṇam || 20 ||
[Analyze grammar]

evamucchūnatā bhāti mitānantātha vā kramāt |
asatyaiva nabhasyeva nabhorūpaiva niṣkramā || 21 ||
[Analyze grammar]

cidaṇorbhāsanaṃ bhātaṃ tatpradeśena dehagam |
yena paśyati taccakṣuḥ saṃgraho'kṣadṛśāmiti || 22 ||
[Analyze grammar]

cidaṇupratibhāse'ntaḥ prathamaṃ nāmavarjitam |
tanmātraśabdameteṣāmetadākāśarūpi tat || 23 ||
[Analyze grammar]

cidaṇupratibhākāśapiṇḍa eva ghanasthitiḥ |
anusaṃdhānavivaśaścetatīndriyapañcakam || 24 ||
[Analyze grammar]

evaṃ cidaṇusaṃdhānaṃ dṛśyapoṣamupaityalam |
tadeva jñānamityuktaṃ buddhirityabhidhīyate || 25 ||
[Analyze grammar]

tato manastadārūḍhamahaṃkārapadaṃ gatam |
deśakālapariccheda ityaṅgīkṛta ātmanā || 26 ||
[Analyze grammar]

cidaṇorasya bhāvasya pratyagraṃ yatra vedanam |
sa tatrottarakālena pūrvābhikhyāṃ kariṣyati || 27 ||
[Analyze grammar]

anyasminnekadeśe sā ūrdhvābhikhyāṃ kariṣyati |
evaṃ digabhidhānādi kalpayiṣyati sa kramāt || 28 ||
[Analyze grammar]

deśakālakriyādravyaśabdānāmarthavedanam |
bhaviṣyati svayamasāvākāśaviśado'pi san || 29 ||
[Analyze grammar]

itthaṃ svānubhavenaiṣa vyomnaiva vyomarūpabhṛt |
ātivāhikanāmāntardehaḥ saṃpadyate citeḥ || 30 ||
[Analyze grammar]

eṣa eva ciraṃ kālaṃ tatra bhāvanayā tayā |
gṛhṇāti niścayaṃ pūrṇamādhibhautikamātmanaḥ || 31 ||
[Analyze grammar]

vyomnā vyomnyeva racito nirmaleneti vibhramaḥ |
asatā satsamāstīrṇastāpanadyā jalaṃ yathā || 32 ||
[Analyze grammar]

saṃkalpanāmupādatte svadehe gaganākṛtiḥ |
śiraḥśabdārthadāṃ kāṃcitpādaśabdārthadāṃ kvacit || 33 ||
[Analyze grammar]

uraḥpārśvādiśabdārthamayīṃ kvacidanāvilām |
bhāvābhāvagrahotsargaśabdādyarthamayīmapi || 34 ||
[Analyze grammar]

niyatākārakalanāṃ deśakālādiyantritām |
viṣayonmukhatāṃ yātāmindriyavrātavedhitām || 35 ||
[Analyze grammar]

soṇuḥ paśyatyathākāramātmanaḥ svātmakalpitam |
hastapādādikalitaṃ cittādikalanānvitam || 36 ||
[Analyze grammar]

evaṃ saṃpadyate brahmā tathā saṃpadyate hariḥ |
evaṃ saṃpadyate rudra evaṃ saṃpadyate kṛmiḥ || 37 ||
[Analyze grammar]

na ca kiṃcana saṃpannaṃ yathāsthitamavasthitam |
śūnyaṃ śūnye vilasitaṃ jñaptirjñaptau vijṛmbhitā || 38 ||
[Analyze grammar]

pratikandaḥ śarīrāṇāṃ bījaṃ trailokyavīrudhām |
sargārgalaprado mukteḥ saṃsārāsāravāridaḥ || 39 ||
[Analyze grammar]

kāraṇaṃ sarvakāryāṇāṃ netā kālakriyādiṣu |
sarvādyaḥ puruṣaḥ svairamityanutthita utthitaḥ || 40 ||
[Analyze grammar]

nāsya bhūtamayo deho nāsyāsthīni śarīrake |
avaṣṭabdhumasau muṣṭyā śakyate na tu kenacit || 41 ||
[Analyze grammar]

tenābdhimeghasaṃgrāmasiṃhagarjorjitātmanā |
api suptanareṇeva nūnaṃ maunavatā sthitam || 42 ||
[Analyze grammar]

jāgrataḥ svapnasaṃdṛṣṭayoddhārabhaṭivedanam |
yathā smṛtigataṃ nāsanna sattadvadasau sthitaḥ || 43 ||
[Analyze grammar]

bahuyojanalakṣaughapramāṇo'pi bṛhadvapuḥ |
paramāṇvantare bhāti lomāntasthajagatrtrayaḥ || 44 ||
[Analyze grammar]

kulaśailaguṇaughātmā jagaddhandātmako'pi san |
kulāyaṃ dhānakāmātramapi no pūrayatyajaḥ || 45 ||
[Analyze grammar]

jagatkoṭiśatābhogavistīrṇo'pyaṇumātrakam |
vastuto vyāptavāneṣa na deśaṃ svapnaśailavat || 46 ||
[Analyze grammar]

svayaṃbhūreṣa kathito virāḍeṣa sa ucyate |
brahmāṇḍātmā jagaddeho vastutastu nabhomayaḥ || 47 ||
[Analyze grammar]

sanātana iti prokto rudra ityapi saṃjñitaḥ |
indropendramarunmeghaśailajālādidehakaḥ || 48 ||
[Analyze grammar]

tejoṇumātraṃ prathitaṃ cetitvātprathamaṃ vapuḥ |
krameṇa sphārasaṃvittirmahānahamiti sthitaḥ || 49 ||
[Analyze grammar]

spandasaṃvedanāttena spanda ityanubhūyate |
yaḥ sa evānilābhikhyo vātaskandhātmanā sthitaḥ || 50 ||
[Analyze grammar]

prāṇāpānaparispando vedanādanubhūyate |
tena yaḥ so'yamākāśe vātaskandha udāhṛtaḥ || 51 ||
[Analyze grammar]

cittādye kalpitāstena bāleneva piśācikāḥ |
tejaḥkaṇā asanto'pi ta ete dhiṣṇyatāṃ gatāḥ || 52 ||
[Analyze grammar]

prāṇāpānaparāvartadolā tadudaroditā |
vātaskandhābhidhāṃ dhatte jagattaddhṛdayaṃ mahat || 53 ||
[Analyze grammar]

praticchandaśarīrāṇāṃ prathamaṃ bījameṣa saḥ |
jagadgatānāṃ sarveṣāmākalpavyavahāriṇām || 54 ||
[Analyze grammar]

praticchandyādyadetasmādutthitā jagadātmanā |
dehāstadā yathā bāhyamantareṣāṃ tathā sthitam || 55 ||
[Analyze grammar]

citistasyādyabījasya pūrvameva yathoditā |
tathaivādyāpi jīve'ntastathodeti tadīhitā || 56 ||
[Analyze grammar]

śleṣmapittānilāstasya candrārkapavanāstrayaḥ |
grahā ṛkṣagaṇāstasya prāṇāṣṭhīvanasīkarāḥ || 57 ||
[Analyze grammar]

tasyāsthīnyadrijālāni medaso jātikā ghanāḥ |
śiraḥ pādau tvacaṃ dehānpaśyāmastasya no vayam || 58 ||
[Analyze grammar]

vapurvirājo jagadaṅga viddhi saṃkalparūpasya hi kalpanātma |
ākāśaśailāvanisāgarādi sarvaṃ cidākāśamataḥ praśāntam || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: