Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXV

śrīvasiṣṭha uvāca |
saṃvedanaṃ bhāvanaṃ ca vāsanā kalaneti ca |
anarthāyeha śabdārthe vigatārtho vijṛmbhate || 1 ||
[Analyze grammar]

vedanaṃ bhāvanaṃ viddhi sarvadoṣasamāśrayam |
tasminnevāpadaḥ santi latā madhurase yathā || 2 ||
[Analyze grammar]

saṃsāramārge gahane vāsanāveśavāhinaḥ |
upayāti vicitraughairvṛttavṛttāntasaṃtatiḥ || 3 ||
[Analyze grammar]

vivekino vāsanayā saha saṃsārasaṃbhramaḥ |
kṣīyate mādhavasyānte śanairiva dharārasaḥ || 4 ||
[Analyze grammar]

asyāḥ saṃsārasallakyā vāsanotsedhakāriṇī |
kadalyā vanajālinyā rasalekheva mādhavī || 5 ||
[Analyze grammar]

saṃsārāndhyatayodeti vāsanātmā rasaścitau |
yathā vanatayā tasthau madhumāsarasaḥ kṣitau || 6 ||
[Analyze grammar]

cinmātrādamalācchūnyādṛte kiṃcinna vidyate |
nānyatkiṃcidaparyante khe śūnyatvetaradyathā || 7 ||
[Analyze grammar]

vedanātmā na so'styanya iti yā pratibhā sthirā |
eṣā'vidyā bhramastveṣa sa ca saṃsāra ātataḥ || 8 ||
[Analyze grammar]

anālokanasaṃsiddha ālokenaiva naśyati |
asadātmā sadābhāso bālavetālavatkṣaṇāt || 9 ||
[Analyze grammar]

sarvadṛśyadṛśo bādhe bodhasāratayaikatām |
yāntyaśeṣamahīpīṭhasaritpūrā ivārṇave || 10 ||
[Analyze grammar]

mṛnmayaṃ tu yathā bhāṇḍaṃ mṛcchūnyaṃ nopalabhyate |
cinmayāditayā cetyaṃ cicchūnyaṃ nopalabhyate || 11 ||
[Analyze grammar]

bodhāvabuddhaṃ yadvastu boddhyakarketeyate |
nābodhaṃ budhyate bodho vairūpyādinānyatā || 12 ||
[Analyze grammar]

draṣṭṛdarśanadṛśyeṣu pratyekaṃ bodhamātratā |
sārastena tadanyatvaṃ nāsti kiṃcitkhapuṣpavat || 13 ||
[Analyze grammar]

sajātīyaḥ sajātīyenaikatāmanugacchati |
anyonyānubhavastena bhavatvekatvaniścayaḥ || 14 ||
[Analyze grammar]

yadi kāṣṭhopalādīnāṃ na bhavedbodharūpatā |
tatsadānupalambhaḥ syādeteṣāmasatāmiva || 15 ||
[Analyze grammar]

yadā tveṣā nu dṛśyaśrīrbodhamātraikarūpiṇī |
tadānyevāpyananyaiva satī bodhena bodhyate || 16 ||
[Analyze grammar]

sarvaṃ jagadgataṃ dṛśyaṃ bodhamātramidaṃ tatam |
spandamātraṃ yathā vāyurjalamātraṃ yathārṇavaḥ || 17 ||
[Analyze grammar]

miśrībhūtā api hyete jatukāṣṭhādayo yathā |
mitho'nanubhave miśrā aikyaṃ hyanubhave mithaḥ || 18 ||
[Analyze grammar]

anyonyānubhavo hyaikyamaikyaṃ tvanyonyavedanam |
yathāmbhasoḥ kṣīrayorvā na kāṣṭhajatunoriva || 19 ||
[Analyze grammar]

ahamityeva bandhāya nāhamityeva muktaye |
etāvanmātrake bandhe svāyatte kimaśaktatā || 20 ||
[Analyze grammar]

candradvayapratyayavanmṛgatṛṣṇāmbubuddhivat |
kimanutthita evāyamasadevāhamutthitaḥ || 21 ||
[Analyze grammar]

mamedamiti bandhāya nāhamityeva muktaye |
etāvanmātrake vastunyātmāyatte kimajñatā || 22 ||
[Analyze grammar]

yaḥ kuṇḍabadaranyāyo yā ghaṭākāśayoḥ sthitiḥ |
sa saṃbandho'pi naivānyamaikyaṃ hyanyonyavedanam || 23 ||
[Analyze grammar]

anyonyāvedanaṃ tvaikyaṃ bhāgaśo gatamapyalam |
ajaḍaṃ vā jaḍaṃ vāpi naikaṃ rūpaṃ vimuñcati || 24 ||
[Analyze grammar]

nājaḍaṃ jaḍatāmeti svabhāvā hyanapāyinaḥ |
yaccājaḍaṃ jaḍaṃ dṛṣṭaṃ dvaiti tatrāsti naikatā || 25 ||
[Analyze grammar]

vāsanāveśavalitāḥ kuvikāraśatātmabhiḥ |
vrajantyadhodho dhāvantaṃ śilāḥ śailacyutā iva || 26 ||
[Analyze grammar]

vyūḍhānāṃ vāsanāvātairnṛtṛṇānāmitastataḥ |
tānyāpatanti duḥkhāni tatra vaktuṃ na pāryate || 27 ||
[Analyze grammar]

bhrāntvā bhṛśaṃ karatalāhatakandukābhaṃ lokāḥ patanti nirayeṣu rasena raktāḥ |
kleśena tatra parijarjaratāṃ prayātāḥ kālāntareṇa punaranyanibhā bhavanti || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: