Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVI

śrīvasiṣṭha uvāca |
saṃsāramārgagahane patitasyāpatanti hi |
vṛttavṛttāntalakṣāṇi kīṭā iva ghanāgame || 1 ||
[Analyze grammar]

sarva eva tvime bhāvāḥ parasparamasaṅginaḥ |
aṭavyāmupalānīva bhāvanaiteṣu śṛṅkhalā || 2 ||
[Analyze grammar]

cittamāndhyāya vṛttāntadrumairgahanavatsthitam |
rasarañjanayā loke vasanta iva kānanam || 3 ||
[Analyze grammar]

aho bata vicitrāṇi vāsanāvaśato'vaśaiḥ |
bhūtakairanubhūyante sukhaduḥkhāni janmasu || 4 ||
[Analyze grammar]

aho batātiviṣamā vāsanā yadvaśājjanaiḥ |
avidyamānairevāyaṃ bhramo'ntaranubhūyate || 5 ||
[Analyze grammar]

āhlādino mṛtavataḥ śuddhasyālokakāriṇaḥ |
śītalasyākhilārtheṣu jñasyendośca kimantaram || 6 ||
[Analyze grammar]

pūrvāparamanālocya yatkiṃcidabhivāñchataḥ |
nirmaryādasya mūḍhasya bālasya ca kimantaram || 7 ||
[Analyze grammar]

labdhamāprāṇaparyantaṃbhamanujjhatoḥ |
āmiṣaṃ ko vi vada mākaramūḍhayoḥ || 8 ||
[Analyze grammar]

sarva eva tvime bhāvā dehadāradhanādayaḥ |
kṣipramāśuṣkasikatāśarāvaviśarāravaḥ || 9 ||
[Analyze grammar]

ābrahmastambaparyantamapi yoniśateṣu te |
ākalpaṃ bhramataścittaśāntirnāsti śamādṛte || 10 ||
[Analyze grammar]

paryālocanamātreṇa bandhagandho na bādhate |
gacchato mārgavaiṣamyamivālokanakāriṇaḥ || 11 ||
[Analyze grammar]

tava nāvahitaṃ cittaṃ kāmaḥ kavalayiṣyati |
sāvadhānasya buddhasya piśācaḥ kiṃ kariṣyati || 12 ||
[Analyze grammar]

yathekṣaṇaprasaraṇaṃ rūpālokanamātrakam |
saṃvitprasṛtimātrātma tathā sāhaṃjagatsthitam || 13 ||
[Analyze grammar]

yathākṣisaṃvṛtiḥ sarvarūpālokaśamo'rihan |
saṃvitsaṃvaraṇaṃ nāma sarvadṛśyaśamastathā || 14 ||
[Analyze grammar]

asadeva jagatsāhaṃ śuddhā saṃvittanoti khe |
īṣatprasaraṇenāśu spandanaṃ pavano yathā || 15 ||
[Analyze grammar]

sadivāsatyamevedamakurvatyanyamedhate |
mṛdā hemneva kumbhatvamapṛthaglabhyamātmagam || 16 ||
[Analyze grammar]

śūnyamātraṃ yathā vyoma spandamātraṃ yathānilaḥ |
jalamātraṃ yathormyādi saṃvinmātraṃ tathā jagat || 17 ||
[Analyze grammar]

avyavacchinnanirbhāgasaṃvinmātraṃ jagattrayam |
viddhi śāntaṃ tathā vyoma yathā vāriṇi parvatam || 18 ||
[Analyze grammar]

nirvāṇasyopaśāntasya jñasya sodeti śītatā |
antaryatrendavo'pyete dīptajvalanabindavaḥ || 19 ||
[Analyze grammar]

kiṃ kena kathamekāntaśāntātataśivātmani |
nirāloko'parālokaḥ śūnye jagati janyate || 20 ||
[Analyze grammar]

yā sattā brahmaśabdākhyā rūpaṃ sarvasya tannijam |
na yatra kācidvādhāsti sarvaṃ tanmayamavyayam || 21 ||
[Analyze grammar]

yadidaṃ tu padārthatvaṃ yatra bādhānubhūyate |
yadyacca bādhanaṃ prekṣya tanna vidmaḥ khapuṣpavat || 22 ||
[Analyze grammar]

jña evāpagatasvāntaṃ śāntamāsva mahāśmavat |
asau na mananaṃ mānamanantamajamavyayam || 23 ||
[Analyze grammar]

ākāśakalpe sve bhāve tiṣṭhato'ṅgānivedanam |
bhavatyabhyāsadārḍhyena vinā svapnavikāravat || 24 ||
[Analyze grammar]

nirupādānasaṃbhāramabhittāveva cetati |
brāhmaṃ kartṛ jagaccitraṃ na kaścidvā na kiṃcana || 25 ||
[Analyze grammar]

tanoti yattadāsmaiva tasya tatra tathā sthitam |
dṛśyābhāvādasaddṛśyaṃ tena kaḥ kva karoti kim || 26 ||
[Analyze grammar]

ahaṃ sukhīti sukhitā ahaṃ duḥkhīti duḥkhitā |
sarva eva svarūpasthā vyomātmāno'pi pārthivāḥ || 27 ||
[Analyze grammar]

sarveṣāmeva bhāvānāṃ cidākāśātmanāmapi |
mithyaiva svapnaśailānāmiva pārthivatā sthitā || 28 ||
[Analyze grammar]

ahaṃtvollekhataḥ sattā bhramabhāvavikāriṇī |
tadabhāvātsvabhāvaikaniṣṭhatā śamaśālinī || 29 ||
[Analyze grammar]

hemnaḥ kaṭakaśabdārtho vyatirikto yathāsti te |
vyatiriktā tathā satyā nāhaṃtāsti śamātmanaḥ || 30 ||
[Analyze grammar]

nirvāṇo nirmanā maunī kartā'kartā ca śītalaḥ |
jña eva śānta evāste śūnya evābhipūritaḥ || 31 ||
[Analyze grammar]

nirvāsanāspandaparo yantraputrakagātravat |
sa yathāsthitamevāste jñaḥ saṃvyavaharannapi || 32 ||
[Analyze grammar]

yathā mañcakasaṃsthasya spandante naiva vā śiśoḥ |
aṅgāni svānusaṃdhānaṃ vinaivaṃviditātmanaḥ || 33 ||
[Analyze grammar]

niḥsaṃbodhaikabodhasya nirāśehaiṣaṇāśiṣaḥ |
śāntānantātmarūpatvādanusaṃdhānatā kutaḥ || 34 ||
[Analyze grammar]

adraṣṭurapadṛśyasyādṛgrūpasyāparūpiṇaḥ |
kutaḥ kilānusaṃdhānamanapekṣasya paśyataḥ || 35 ||
[Analyze grammar]

apekṣaiva ghano bandha upekṣaiva vimuktatā |
sarvaśabdānvitā tasyāṃ viśrāntena kimīkṣyate || 36 ||
[Analyze grammar]

pārthivatve śarīre'sminsvasvapnāṅga ivāsati |
bhramamātrātmani kutaḥ kva kasya kimapekṣaṇam || 37 ||
[Analyze grammar]

upaśāntasamastehaṃ vigatākhilakautukam |
nirastavedanaṃ jñena vidā kevalamāsyate || 38 ||
[Analyze grammar]

maṅkineti śrutavatā tato moho mahānapi |
aśeṣeṇa parityaktastatraiva tvagivāhinā || 39 ||
[Analyze grammar]

pravāhāpatitaṃ kāryaṃ kurvatāpāstavāsanam |
tena varṣaśatasyānte sthitamadrau samādhinā || 40 ||
[Analyze grammar]

tatrādyayāvatpāṣāṇasamadharmā sa tiṣṭhati |
saṃśāntakaraṇo yogī bodhyamānaḥ prabudhyate || 41 ||
[Analyze grammar]

etena rāghava vivekapadena śāntimāsādayodayavatā manasā vihartum |
mā dīnatāṃ vrajatu rāgamayī matiste kṣīṇā kṣaṇādasalileva śaraddhanālī || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: