Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIV

śrīvasiṣṭha uvāca |
mametyuktavato maṅkirvinipatya sa pādayoḥ |
uvācānandapūrṇākṣamidaṃ mārge vahanvacaḥ || 1 ||
[Analyze grammar]

maṅkiruvāca |
bhagavanbhūriśo bhrāntā diśo daśa dṛśo yathā |
mayā na tu punaḥ sādhurlabdhaḥ saṃśayanāśakṛt || 2 ||
[Analyze grammar]

samastadehasārāṇāṃ sārasyādya phalaṃ mayā |
khinnosmi bhagavanpaśyandaśāḥ saṃsāradoṣadāḥ || 3 ||
[Analyze grammar]

punarjātaṃ punarnaṣṭaṃ sukhaduḥkhabhramaḥ sadā |
avaśyaṃbhāviparyantaduḥkhatvātsakalānyapi || 4 ||
[Analyze grammar]

sukhānyevātiduḥkhāni varaṃ duḥkhānyato mune |
dṛḍhaduḥkhavadantatvādduḥkhayanti sukhāni mām || 5 ||
[Analyze grammar]

tathā rāma yathā duḥkhameva me sukhatāṃ gatam |
vayodaśanalomāntraiḥ saha jarjaratāṃ gatam || 6 ||
[Analyze grammar]

uccaiḥpade pātaparā buddhirnādhyavasāyinī |
supravālaṃ kusaṃkalpādgahanaṃ na prakāśate || 7 ||
[Analyze grammar]

manaḥ pippalapalyūlairiva kugrāmakoṭaram |
vāsanāṅgavahairgṛdhrairnityaṃ pāpīyasī sthitiḥ || 8 ||
[Analyze grammar]

kaṇṭakadrumavallīva karālakuṭilā matiḥ |
āyurāyāsaśālinyā yāminyeva tamondhayā || 9 ||
[Analyze grammar]

akṣīvānāgatālokaṃ kṣīṇaṃ saṃtatacintayā |
na kiṃcidrasamādatte naṣṭaivāpi na naśyati || 10 ||
[Analyze grammar]

na puṣpitā na phalitā tṛṣṇā śuṣkalateva naḥ |
karma karmaṇi nirmagnaṃ vāsanākhyamakarmaṇe || 10 ||
[Analyze grammar]

jīvitaṃ ca jane jīrṇaṃ naivottīrṇo bhavārṇavaḥ |
dinānudinamucchūnā bhogāśā bhayadāyinī || 12 ||
[Analyze grammar]

pūrṇāpūrṇātmani kṣīṇāḥ śvabhrakaṇṭakavṛkṣavat |
cintājvaravikāriṇyo lakṣmyāḥ khalu mahāpadaḥ || 13 ||
[Analyze grammar]

saṃpannamakṣataṃ sāpi vipralambhena jṛmbhate |
antaḥ sphuritaratnehaṃ bhāsvaraṃ vāndhakoṭaram || 14 ||
[Analyze grammar]

kallolakalilaṃ śūnyaṃ cetaḥ śuṣkābdhidurbhagam |
māmindriyārthaikaparaṃ na spṛśanti vivekinaḥ || 15 ||
[Analyze grammar]

sakaṇṭakamamedhyasthaṃ śleṣmātakamiva drumam |
asadeva mahārambhaṃ caladarjunavātavat || 16 ||
[Analyze grammar]

mano maraṇamaprāptaṃ śūnyaṃ duḥkhāya valgati |
śāstrasajjanasaṃparkacandratārakadhāriṇī || 17 ||
[Analyze grammar]

ahaṃbhāvollasadyakṣā kṣīṇā nājñānayāminī |
ajñānadhvāntamattebhasiṃhaḥ karmatṛṇānalaḥ || 18 ||
[Analyze grammar]

udito na vikārārko vāsanārajanīkṣayaḥ |
avastu vastuvadbuddhaṃ mattaścittamataṃgajaḥ || 19 ||
[Analyze grammar]

indriyāṇi nikṛntanti na jāne kiṃ bhaviṣyati |
śāstradṛṣṭirapi prājñairnāśritā taraṇāya yā || 20 ||
[Analyze grammar]

sāpyadṛṣṭirivāndhyāya vāsanāveśakāriṇī |
tadevamatisaṃmohe yatkāryamiha dāruṇe |
udarkaśreyase tāta tanme kathaya pṛcchate || 21 ||
[Analyze grammar]

śāmyanti mohamihikāḥ śaradīva sādhau prāpte bhavanti vimalāśca tathākhilāśāḥ |
satyeti vāgbhavatu sādhujanopagītā madbodhanena bhavatā bhavaśāntidena || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: