Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LI

śrīvasiṣṭha uvāca |
na punarbhavataḥ pūrvaṃ saṃpannāścakṣurādayaḥ |
yathā kamalajasyaitatsarvameva tvayā śrutam || 1 ||
[Analyze grammar]

brahmapuryaṣṭakasyādāvarthasaṃvidyathoditā |
puryaṣṭakasya sarvasya tathaivodeti sarvadā || 2 ||
[Analyze grammar]

viddhi puryaṣṭakaṃ jīvo yo garbhasthendriyodayaḥ |
yadyathā bhāvayatyāśu tattathā paripaśyati || 3 ||
[Analyze grammar]

indriyāṇīndriyārthākhyaṃ viddhi saṃvedanaṃ svakam |
saṃpannaṃ ca yathā tatte proktamādyamanaḥsthitau || 4 ||
[Analyze grammar]

śuddhā saṃvitsaṃbhavantī saṃvedanamaninditam |
tato'haṃvedanānantajīvapuryaṣṭakānvitā || 5 ||
[Analyze grammar]

na tvekatvādanantatvādavedyatvādanāmaye |
abhāvatvādanekatvādaśūnyatvātparā sthitā || 6 ||
[Analyze grammar]

cetyādibuddhyā tatkiṃcinna manastāṃ ca gacchati |
na ca jīvatvamāyāti na ca puryaṣṭakātmikā || 7 ||
[Analyze grammar]

na vidyādivilāso'sti sosti nāstīva yaḥ sadā |
paramātmeti kathito manaḥṣaṣṭhendriyātigaḥ || 8 ||
[Analyze grammar]

tasmātsaṃpadyate jīvaścinmūrtirmananātmakaḥ |
bhramaḥ kevalamityādya upadeśāya gīyate || 9 ||
[Analyze grammar]

yataḥ kutaścitsaṃpanne tvavidyāmaya āmaye |
upadeśyopadeśena pravilīne vicāraṇāt || 10 ||
[Analyze grammar]

praśāntasakalākāraṃ jñānaṃ tatrāvaśiṣyate |
yatrākāśamapi sthūlamaṇāviva mahācalaḥ || 11 ||
[Analyze grammar]

yatrodyadācāramapi sadapyasadiva sthitam |
jagajjānviṣayāṃstyaktvā kāye tvaṃ tiṣṭha nirmale || 12 ||
[Analyze grammar]

asanmayamavidyāyā rūpameva tadeva hi |
yadvīkṣitā satī nūnaṃ naśyatyeva na dṛśyate || 13 ||
[Analyze grammar]

ālokitaṃ nāma kathamavastu kila labhyate |
prayatnenāpi saṃprāptaṃ mṛgatṛṣṇāmbukairiva || 14 ||
[Analyze grammar]

asadeva sadevāsadajñānādasya satyatā |
jñānādyathāsthitaṃ vastu dṛśyate naśyati bhramaḥ || 15 ||
[Analyze grammar]

avidyāyā vicāro'yaṃ jīvapuryaṣṭakādikā |
apyatyantamasatyāyāḥ kalpanā kalpitātmanaḥ || 16 ||
[Analyze grammar]

tasyāsta upadeśāya seyaṃ jīvādikalpanā |
kṛtā śāstraiḥ prabodhāya tāṃ tvamekamanāḥ śrṛṇu || 17 ||
[Analyze grammar]

jīvatvamiva saṃprāptā puryaṣṭakapadasthitā |
kalā kalaṅkakalitā citirābodhanonmukhī || 18 ||
[Analyze grammar]

yadyathā bhāvayatyāśu tattathānubhavatyalam |
satyo bhavatvasatyo vā bālena niśi yakṣakaḥ || 19 ||
[Analyze grammar]

pañcatanmātrakalanāṃ saṃbhāvayati sattayā |
tatrātmani tathā randhrānprapaśyati tathoditān || 20 ||
[Analyze grammar]

ebhya eva samutpannaṃ bahiḥsthaṃ bhūtapañcakam |
paśyatyananyadanyābhaṃ śākhāśatamivāṅakuraḥ || 21 ||
[Analyze grammar]

idamantaridaṃ bāhyamiti niścayavāṃstataḥ |
jīvo bhāvaṃ yathādatte tattathā draḍhayatyatha || 22 ||
[Analyze grammar]

raśmijālamivendoryadātmanaḥ pratibhāsanam |
bāhyasparśatayā tena tadevāśūrarīkṛtam || 23 ||
[Analyze grammar]

maricasyeva yattaikṣṇyaṃ śūnyatvamiva khasya yat |
ātmano vedanaṃ yacca tadevānyadiva sthitam || 24 ||
[Analyze grammar]

atraiva niścayaṃ baddhvā niyamaḥ sudṛḍhīkṛtaḥ |
anenetthamanenetthaṃ bhāvyamityavakhaṇḍitam || 25 ||
[Analyze grammar]

svabhāvetaranāmāsau svasaṃkalpamayātmakaḥ |
kaścitkadācidbhavati svabhāvenaiva nānyathā || 26 ||
[Analyze grammar]

ātmanaivedamakhilaṃ saṃpannaṃ dvaitamadvayam |
khaṇḍo madhuraseneva mṛdeva ca mahāghaṭaḥ || 27 ||
[Analyze grammar]

saṃniveśavikārādideśakālādisaṃbhavāt |
saṃbhavatyatra natvīśe deśakālādyasaṃbhavāt || 28 ||
[Analyze grammar]

itaḥ puṣpamitaḥ patramahamityudito yathā |
khaṇḍe svātmani naḥ sattāraso'dvitve dvitāṃ vahan || 29 ||
[Analyze grammar]

itaḥ paṭa itaḥ kuḍyamahamityāditastathā |
sarvātmanātmani brahma viddhi tvaṃ dvitvamāharat || 30 ||
[Analyze grammar]

adyāṅkuro'hamadyārkarugahaṃ tvadya vāridaḥ |
yatheti tiṣṭhatyambhodastathātmā sadasadvapuḥ || 31 ||
[Analyze grammar]

iti bhāvyamanenedamitthaṃ sarveśvare tatam |
kramaṃ khaṇḍayituṃ loke kasya nāmāsti śaktatā || 32 ||
[Analyze grammar]

ādarśasvaccha ākāśe naiva svaḥ pratibimbati |
vyatirekāsaṃbhavataḥ kacatyeva hi kevalam || 33 ||
[Analyze grammar]

brahmaṇi tvātmanātmaiva sthitaḥ kacati bimbati |
dvaitībhavatyadeho'pi cinmayatvātsvabhāvataḥ || 34 ||
[Analyze grammar]

yadyathaivātmakacanaṃ vetti taṃ bhavatātmanā |
asatyamapi tanneha vyabhicārī kadācana || 35 ||
[Analyze grammar]

hematvakaṭakatve dve satyāsatyasvarūpiṇī |
hemni bhāṇḍagate yadvaccittvācittve tathātmani || 36 ||
[Analyze grammar]

sarvagatvācciteścittvaṃ nityaṃ manasi vidyate |
hematvaṃ kaṭakasyeva jaḍabhāvaḥ sthito'nyadā || 37 ||
[Analyze grammar]

cittvajāḍyātmakaṃ cittaṃ dṛṣṭaṃ bhāvayati svayam |
yathā yadaiva yadbhāvaṃ tathā bhavati tattadā || 38 ||
[Analyze grammar]

kāle kāle citā jīvastvanyonyo bhavati svayam |
bhāvitākāravānantarvāsanākalikodayāt || 39 ||
[Analyze grammar]

svapne dṛṣṭo yathā grāmo yāti sattānyatekṣaṇāt |
dehāddehaṃ tathā yāti deho'yaṃ pratibhātmakaḥ || 40 ||
[Analyze grammar]

pratibhāso yathā svapne naraḥ kuḍyaṃ paṭo bhavet |
bhavatyasatyamevedaṃ dehāntaramidaṃ svataḥ || 41 ||
[Analyze grammar]

asatyameva mriyate tvasatyaṃ jāyate punaḥ |
jīvaḥ svapratibhāsena svapnavatsvānyarūpavat || 42 ||
[Analyze grammar]

kālenaitādṛśaṃ rūpamidaṃ nānyatvameti vai |
prakṛtaṃ niścayārūḍhaṃ bhramantyete bhavaḥ svataḥ || 43 ||
[Analyze grammar]

vastu dṛṣṭamadṛṣṭaṃ ca svapne samanubhūyate |
jīvasvapne jagadrūpaṃ viddhi vedyavidāṃ vara || 44 ||
[Analyze grammar]

ajāgratdṛṣṭidṛṣṭo yaḥ svābhidhānādineritaḥ |
na svapno vidyate tasmādacchātmā citimātrakam || 45 ||
[Analyze grammar]

adyāpūrvābhidhaṃ svapne yathā paśyati nānyathā |
agradṛṣṭaṃ tathaivārthaṃ cetanaṃ citprapaśyati || 46 ||
[Analyze grammar]

prāktanī vāsanādyāpi pauruṣeṇāvajīyate |
hyaḥkukarmādya yatnena prayāti hi sukarmatām || 47 ||
[Analyze grammar]

mokṣādṛte na śāmyanti jīvatāṃ cakṣurādayaḥ |
unmajjanti nimajjanti kevalaṃ deśakālataḥ || 48 ||
[Analyze grammar]

citaḥ svakalanāttasya dehogra iva tiṣṭhati |
pañcātmābhāvito'satyo mahāyakṣaḥ śiśoriva || 49 ||
[Analyze grammar]

manobuddhirahaṃkārastathā tanmātrapañcakam |
iti puryaṣṭakaṃ proktaṃ deho'sāvātivāhikaḥ || 50 ||
[Analyze grammar]

amūrta eva cittātmā khatvamasyātipīnatā |
vātatāsya mahāgulmo dehatāsya sumerutā || 51 ||
[Analyze grammar]

virajastvakrameṇaiva niravasthastu muktibhāk |
suṣuptataikāvasthāsya jaḍāḥ kroḍīkṛtā yayā || 52 ||
[Analyze grammar]

svapnanāmnī tathāvasthā dehapratyayaśālinī |
āmokṣaṃ bhramatīhāyamiti sthāvarajaṃgamaiḥ || 53 ||
[Analyze grammar]

kadāciddhi suṣuptasthaḥ kadācitsvapnavatsthitaḥ |
ātivāhikadeho'yaṃ sarvasyaivāvatiṣṭhate || 54 ||
[Analyze grammar]

yadā suṣuptabhāvastho bhāviduḥsvapnavedhitaḥ |
tadā kālānalasamastiṣṭhatyanuditākṛtiḥ || 55 ||
[Analyze grammar]

sthāvarādyāsvavasthāsu kalpavṛkṣadaśāsu ca |
bhavatyeva suṣuptastho ghanamohaśilāghanaḥ || 56 ||
[Analyze grammar]

suṣuptatāsya jaḍatā svapnottheyaṃ hi saṃsṛtiḥ |
yaḥ prabodho'sya sā muktistajjāgradyā tu turyatā || 57 ||
[Analyze grammar]

jīvaprabodhānmuktirhi prabodhātparamātmatām |
so'bhyeti kṣālitamalaṃ tāmraṃ kanakatāmiva || 58 ||
[Analyze grammar]

jīvaprabodhānmuktiryā sā ceha dvividhocyate |
ekā jīvanmuktateti dvitīyā dehamuktatā || 59 ||
[Analyze grammar]

jīvanmuktirhi turyatvaṃ turyātītaṃ padaṃ tataḥ |
bodho jīvaḥ prabodho'yaṃ sa ca buddhiprayatnataḥ || 60 ||
[Analyze grammar]

jñātapramāṇo jīvontaryo jānātīha tanmayaḥ |
paśyatīmaṃ bhayaṃ caiva sudīrghasvapnavibhramam || 61 ||
[Analyze grammar]

mithyoditaḥ svahṛdaye svastha eva śilīkṛte |
jīvānāmantare tvanyanna kiṃciccitkalāṃ vinā || 62 ||
[Analyze grammar]

tāmevānyatayā paśyanmudhaiva pariśocati |
jīvāṇorantare tvanyanna kiṃcitparamādṛte || 63 ||
[Analyze grammar]

yatra tatra jagaddṛṣṭamaho māyāvijṛmbhitam |
sthālyantaḥ kathadambūnāṃ yathā nānā bhramodayaḥ || 64 ||
[Analyze grammar]

jīvāṇūnāṃ tathaivāntarmithyāsaṃsaraṇodayaḥ |
bandhosya vāsanābandho mokṣaḥ syādvāsanālayaḥ || 65 ||
[Analyze grammar]

vāsanānto'sya sauṣuptī svapne visphurati sthitiḥ |
ghanavāsanamoho'yaṃ jīvaḥ sthāvaratādibhāk || 66 ||
[Analyze grammar]

madhyasthavāsanastiryakpuruṣastanuvāsanaḥ |
yadāntarjīvitenānto bahirjātā ghaṭādayaḥ || 67 ||
[Analyze grammar]

jīvaikyādubhayoḥ sattā grāhyagrāhakayostadā |
ātmānātmasamālīḍho bahirantaryadā citā || 68 ||
[Analyze grammar]

tadā grāhyagrahaṇadhīrmṛgatṛṣṇeva sodayā |
neha saṃtyajyate kiṃcinneha kiṃcinna gṛhyate || 69 ||
[Analyze grammar]

bāhyāntarakalākāraścidātmaikaḥ prakāśate |
trijagacciccamatkārastvalaṃ bhedavikalpanaiḥ |
śobhitāḥ smaściti cirātsabāhyāntarna vidyate || 70 ||
[Analyze grammar]

abdhiryathā jalamapāstasamastabhedaḥ khādacchameva sakalaṃ dravamekaśuddham |
sarvaṃ tathedamapahastitabhedajātamādyaṃ paraṃ padamanāmayameva buddham || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: