Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter L

śrīrāma uvāca |
jñātaṃ jñātavyamakhilaṃ dṛṣṭaṃ draṣṭavyamakṣatam |
pareṇa paripūrṇāḥ smo brahmajñānāmṛtena te || 1 ||
[Analyze grammar]

pūrṇātpūrṇamidaṃ pūrṇaṃ pūrṇātpūrṇaṃ prasūyate |
pūrṇenāpūritaṃ pūrṇaṃ sthitā pūrṇe ca pūrṇatā || 2 ||
[Analyze grammar]

līlayedaṃ tu pṛcchāmi bhūyobodhābhivṛddhaye |
bālasyeva pitā brahmanna kopaṃ kartumarhasi || 3 ||
[Analyze grammar]

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca |
vidyamānamapi brahmandṛśyamānamapi sphuṭam || 4 ||
[Analyze grammar]

kathaṃ mṛtasya vai jantorviṣayaṃ svaṃ na paśyati |
jīvataśca kathaṃ sarvaṃ viṣayaṃ svaṃ prapaśyati || 5 ||
[Analyze grammar]

kathaṃ ghaṭādibāhyatvamindriyāṇi jaḍānyapi |
śarīre'nubhavantyantaḥpunarnānubhavantyapi || 6 ||
[Analyze grammar]

ayaḥśalākopamayorghaṭādīndriyayoḥ kila |
aśliṣṭayorantarasau kathaṃ tannoditā mithaḥ || 7 ||
[Analyze grammar]

jānannapi yadetānvai viśeṣāñchatadhā punaḥ |
pṛcchāmi tadaśeṣeṇa kathayasvānukampayā || 8 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
indriyādyapi cittādi ghaṭādyapi na kiṃcana |
pṛthak saṃbhavatīhāṅga nirmalāccetanādṛte || 9 ||
[Analyze grammar]

gaganādapi yā'cchā cittayā rūpaṃ svamātmanā |
cittvātpuryaṣṭakatvena bhāvavṛttyaiva bhāvitam || 10 ||
[Analyze grammar]

tadeva ca prakṛtitāṃ gataṃ jagadavasthiteḥ |
tasyā avayavājjātamindriyādi ghaṭādi ca || 11 ||
[Analyze grammar]

puryaṣṭakatvamāyātaṃ yaccittaṃ svasvabhāvataḥ |
sva evāvayavastasminghaṭādi pratibimbati || 12 ||
[Analyze grammar]

śrīrāma uvāca |
jagatsahasranirmāṇamahimno darpaṇasya ca |
puryaṣṭakasya bhagavanrūpaṃ kathaya kīdṛśam || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
anādyantaṃ jagadbījaṃ yadbrahmāsti nirāmayam |
bhārūpaṃ śuddhacinmātraṃ kalākalanavarjitam || 14 ||
[Analyze grammar]

kalanonmukhatāṃ yātamantarjīva iti smṛtaḥ |
sa jīvaḥ khalu dehe'smiṃścinoti spandate sphuṭam || 15 ||
[Analyze grammar]

ahaṃbhāvādahaṃkāro mananānmana ucyate |
bodhaniścayato buddhirindradṛṣṭestathendriyam || 16 ||
[Analyze grammar]

dehabhāvanayā deho ghaṭabhāvanayā ghaṭaḥ |
eṣa eva svabhāvātmā janaiḥ puryaṣṭakaṃ smṛtaḥ || 17 ||
[Analyze grammar]

jñatvakartṛtvabhoktṛtvasākṣitvādyabhipātinī |
yā saṃvijjīva ityuktā taddhi puryaṣṭakaṃ viduḥ || 18 ||
[Analyze grammar]

kāle kāle tato jīvastvanyonyo bhavati svataḥ |
bhāvitākārayānantavāsanākaṇikodayam || 19 ||
[Analyze grammar]

puryaṣṭakasvabhāvena kālenākāramṛcchati |
yathāvāsanataḥ sekādbījaṃ pallavatāmiva || 20 ||
[Analyze grammar]

ākāro'haṃ śarīrādi sthāvarādi carādi ca |
nāhamādyaścidātmeti mithyā jñānena cetati || 21 ||
[Analyze grammar]

bhramatyeva jagajjīvo vāsanāvalitaściram |
ūrdhvādhogamanairabdhau kāṣṭhaṃ vīcihataṃ yathā || 22 ||
[Analyze grammar]

kaścidviśuddhajātitvādbhavabandhādanantaram |
buddhvātmānaṃ samabhyeti padamādyantavarjitam || 23 ||
[Analyze grammar]

kaścitkālena bahunā bhuktayonigaṇāturaḥ |
ātmajñānavaśādeti paramaṃ padamātmanaḥ || 24 ||
[Analyze grammar]

evaṃrūpaśca sumate jīvo yātaḥ śarīratām |
netrādinā ghaṭādyantaryathā vetti tathā śrṛṇu || 25 ||
[Analyze grammar]

cittvasya kalanāntasya saṃprayātasya jīvatām |
manaḥṣaṣṭhendriyagrāmo deho'yamavatiṣṭhate || 26 ||
[Analyze grammar]

yadānyaḥ sarvadehebhyaḥ khe patatyakṣarūpiṇā |
tadā tajjīvasaṃsparśājjīvātmaikatvamṛcchati || 27 ||
[Analyze grammar]

bāhyārthavedane nityaṃ saṃbandho'kṣasya kārakaḥ |
samanvitasya cittena na muktasya kadācana || 28 ||
[Analyze grammar]

yadyadacchataraṃ tasminnabhaḥsthaṃ pratibimbati |
jīvena bhavati śliṣṭo bahirjīvo'pyajīvati || 29 ||
[Analyze grammar]

nighṛṣṭanavaratnābhe yadā nayanatārake |
tadā tayorbāhyagataḥ padārthaḥ pratibimbati || 30 ||
[Analyze grammar]

jīvena bhavati śliṣṭaḥ pratibimbatayā tataḥ |
jīvajñeyatvamāyāti bāhyaṃ vastviti rāghava || 31 ||
[Analyze grammar]

yatsaṃśleṣamupāyāti tadbālo'pi hi vindati |
paśurvā sthāvaro vāpi jīvaḥ kasmānna vetsyati || 32 ||
[Analyze grammar]

acchasya nayanasyātho raśmayo jīvaveṣṭitāḥ |
kroḍīkurvantyalaṃ dṛśyaṃ jīvastattvena vindati || 33 ||
[Analyze grammar]

eṣa eva kramaḥ sparśe saṃbandhaḥ pratyayodbhavaḥ |
rase gandhe ca kathito jīvasaṃsparśasaṃbhavaḥ || 34 ||
[Analyze grammar]

śabdastvākāśaniṣṭhatvātkarṇākāśagataḥ kṣaṇāt |
jīvākāśaṃ viśatyantaritthamindriyasaṃvidaḥ || 35 ||
[Analyze grammar]

śrīrāma uvāca |
dṛśyate mānasādarśe yantradārvaudareṣu tat |
pratibimbitametanme brūhi brahmankimātmakam || 36 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atyantajaḍayoreva jīvayoriva tanmithaḥ |
pratibimbaṃ dṛśo bhrānti viddhi vedyavidāṃ vara || 37 ||
[Analyze grammar]

tāvanmātraṃ jagattvetadviśvāso mā tavāstviha |
ahamityādistaraṅgo vartamānaṃ sadā jalam || 38 ||
[Analyze grammar]

parāmbhodhau tu nāstyeva deśakālakriyādikam |
tanmayaikatayā nityamātmā sarvatra sarvagaḥ || 39 ||
[Analyze grammar]

nityamasaktamatirmuditātmā śāntamṛṣāsukhaduḥkhavidantaḥ |
tiṣṭha niviṣṭamatiḥ samatāyāmastasamastabhavāmayamāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter L

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: