Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVI

śrīrāma uvāca |
bhagavansarvasārajña tvayaiṣā bilvarūpiṇī |
mahāciddhanasatteha kathiteti matirmama || 1 ||
[Analyze grammar]

cinmajjārūpamakhilamahaṃtādīdamātatam |
na manāgapi bhedo'sti dvaitaikyakalanātmakaḥ || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathā brahmāṇḍakūśmāṇḍamajjāmervādisaṃsthitiḥ |
tathā cidvilvamajjeyaṃ brahmāṇḍādijagatsthitiḥ || 3 ||
[Analyze grammar]

sṛṣṭicidvilvamajjā syātsvādhārānyatvasaṃbhave |
vināśaḥ sarvagasyāsya na caitatsaṃbhavatyalam || 4 ||
[Analyze grammar]

citermarīcabījasya jagadākhyā camatkṛtiḥ |
sthitā sauṣuptasaumyāntaḥ śilāntaḥsaṃniveśavat || 5 ||
[Analyze grammar]

atremāminduvadana citrāṃ vismayakāriṇīm |
varṇyamānāṃ mayā ramyāmanyāmākhyāyikāṃ śrṛṇu || 6 ||
[Analyze grammar]

snigdhā spaṣṭā mṛdusparśā mahāvistāraśālinī |
niviḍā nityamakṣubdhā kvacidasti mahāśilā || 7 ||
[Analyze grammar]

tasyāmantaḥ praphullāni padmāni subahūnyapi |
sarasyāmiva ramyāṇi tānyanantāni santi vai || 8 ||
[Analyze grammar]

anyonyaprotapatrāṇi mitho vighaṭitāni ca |
mithaścopanigūḍhāni gūḍhāni prakaṭāni ca || 9 ||
[Analyze grammar]

adhomukhānyūrdhvamukhānyapi tiryaṅmukhāni ca |
mithomilitamūlāni mithaḥprotamukhānyapi || 10 ||
[Analyze grammar]

karṇikājālamūlāni mūlāntaḥkarṇikāni ca |
ūrdhvamūlānyadhomūlānyamūlānītarāṇi ca || 11 ||
[Analyze grammar]

teṣāṃ ca nikaṭe santi śaṅkhāḥ śatasahasraśaḥ |
cakraughāśca mahākārāḥ padmavatsaṃniveśinaḥ || 12 ||
[Analyze grammar]

śrīrāma uvāca |
satyametanmayā dṛṣṭā tādṛśī sā mahāśilā |
śālagrāme harerdhāmni vidyate parivāriṇī || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evametadvijānāsi dṛṣṭavānasi tāṃ śilām |
yo yaśca tatra vai prāṇaḥ samastādṛganantaraḥ || 14 ||
[Analyze grammar]

mayā tviyamapūrvaiva śileha kathitā tava |
yasyāmantarmahākukṣau sarvamasti ca nāsti ca || 15 ||
[Analyze grammar]

cicchilaiṣā mayoktā te yasyāmantarjaganti vai |
ghanatvaikātmakatvādivaśādeṣā śilaiva cit || 16 ||
[Analyze grammar]

apyatyantaghanāṅgāyāḥ sunīrandhrākṛterapi |
vidyate'ntarjagadvṛndaṃ vyomnīva vipulānilaḥ || 17 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
santi tasyāṃ śilāyāṃ ca suṣiraṃ na manāgapi || 18 ||
[Analyze grammar]

asyāmeva ghanāṅgātma jagatpadmaṃ vijṛmbhate |
etasmādvastuto nānyadanyacchuddhātmakaṃ ca vā || 19 ||
[Analyze grammar]

śaṅkhapadmādikaṃ lokaṃ pāṣāṇe likhyate yathā |
bhūtaṃ bhavadbhaviṣyacca śilāyāṃ śālabhañjikā || 20 ||
[Analyze grammar]

tathāsti tatra tatsarvaṃ saṃsthānaṃ vastuto yathā |
upalāntaḥ saṃniveśo nānātmāpyekapiṇḍatām || 21 ||
[Analyze grammar]

yathādatte tathaiṣā citpiṇḍākāraikikāṃ ghanām |
yathā padmaḥ śilākośādabhinnastadvapurmayaḥ || 22 ||
[Analyze grammar]

tathā sargaścito rūpādabhinno'pi vapurmayaḥ |
suṣuptāvasthayā cakrapadmalekhāḥ śilodare || 23 ||
[Analyze grammar]

yathā sthitāściterantastatheyaṃ jagadāvalī |
śilāntaḥ padmalekhālī maricāntaścamatkṛtiḥ || 24 ||
[Analyze grammar]

nodeti nāstamāyāti yathā sargastathā citau |
yathā purandhryāṃ martyo'ntarmajjā vā bilvagā yathā || 25 ||
[Analyze grammar]

tathā'nantavikārāḍhyā citau brahmāṇḍamaṇḍalī |
vikārādi tadeveti mudhaivoktiranarthikā || 26 ||
[Analyze grammar]

tattāṃ samupayātyāśu jalabindurivāmbhasi |
anantatvācciteretadvikārādi citeriti || 27 ||
[Analyze grammar]

uktyā saṃpadyate yacca tallayena vilīyate |
brahmaivedaṃ vikārādi vikārādyarthavarjitam || 28 ||
[Analyze grammar]

varjanāvarjane'rthasya brahmaivānantatāvaśāt |
brahma sthitaṃ vikārādi brahmaivotpāditaṃ kramāt || 29 ||
[Analyze grammar]

atrānyārthamidaṃ viddhi mṛgatṛṣṇāmbhasā samam |
bījaṃ puṣpaphalāntasthaṃ bījāntarnānyadātmakam || 30 ||
[Analyze grammar]

yādṛśī bījasattā sā bhavantī yātyathottaram |
ciddhane ciddhanatvaṃ yatsa eva trijagatkramaḥ || 31 ||
[Analyze grammar]

ekatvametayordvitvamekābhāve dvayoḥ kṣatiḥ |
jagadanyabhavodbhūtirna kadācittadīdṛśam || 32 ||
[Analyze grammar]

cidacinna kadācicca dvayamantarmitho'dvayam |
mahāśilāntare bhedo lekhātmāsti yathā bahuḥ |
tadanyānanyamajjādi ciddhane trijagattathā || 33 ||
[Analyze grammar]

rekhoparekhāvalitā yathaikā pīvarī śilā |
tathā trailokyavalitaṃ brahmaikamiti dṛśyate || 34 ||
[Analyze grammar]

etacchilāntarabjādi yathā nityaṃ suṣuptakam |
nāstameti na codeti tathā'haṃtā jagadgatiḥ || 35 ||
[Analyze grammar]

yathā śilāntarlekhādi bhidyate na śilāntarāt |
tatsāratvājjagatkartṛ kartṛtvādijagaccitiḥ || 36 ||
[Analyze grammar]

yathā śilāntarabjānāṃ spandāspandabhavābhavāḥ |
viṣayatvaṃ na gacchanti kartāro jagatastathā || 37 ||
[Analyze grammar]

nedaṃ kadācitkriyate na kadācana naśyati |
adrivatprabhavollāsavilāsāvedanātmakam || 38 ||
[Analyze grammar]

yathā yatra yadākāraṃ tathā tatra tadeva hi |
brahmasattātmakaṃ sarvaṃ suṣuptasthamiva sthitam || 39 ||
[Analyze grammar]

bhūribhāvavikārāḍhyo yo'yaṃ jagadurubhramaḥ |
suṣuptameva tadviddhi śilāntaḥ paṅkajādivat || 40 ||
[Analyze grammar]

nityaṃ suṣuptapadameva jagadvilāsaḥ samyakpraśāntasamaciddhanakhātmakatvāt |
padmāḥ śilāntariva sargadaśāstvasārā dṛṣṭā na dehamupayānti kadācideva || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: