Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVII

śrīvasiṣṭha uvāca |
cittattvasya phalasyeva citaḥ svāpāparakramāt |
svasattāsaṃniveśena yaḥ sa sarga iti sthitaḥ || 1 ||
[Analyze grammar]

deśakālakriyādīnāmapi tanmayarūpataḥ |
idamanyadidaṃ cānyaditi nātropapadyate || 2 ||
[Analyze grammar]

samastaśabdaśabdārthavāsanākalanāvidaḥ |
ekātmatvādasaccedamiti saṃkathyate katham || 3 ||
[Analyze grammar]

phalasyāntaḥsaṃniveśo nāmānukramato yathā |
citaḥ svasattāghanatā'nānā nānā sthitā tathā || 4 ||
[Analyze grammar]

anānaivāpi nānaiva kṣubdhevākṣubhitaiva ca |
yathā phalāntaḥ svāsattā cidantaḥ siddhayastathā || 5 ||
[Analyze grammar]

jagannagaramādarśe citaḥ svaṃ pratibimbitam |
kacatīvā'kacadapi śilāntaḥsaṃniveśavat || 6 ||
[Analyze grammar]

parame cinmaṇau santi jagatkoṭiśatānyapi |
cintāmaṇāvanantāni phalānīvārpitānyalam || 7 ||
[Analyze grammar]

citsamudgaka evedaṃ tadaṅgotkīrṇamātatam |
jaganmauktikamābhāti tadaṃśamayamanyavat || 8 ||
[Analyze grammar]

ahorātraṃ vikarayanvedanāvedanānyalam |
cidādityaḥ sthito bhāsvāñjagaddravyāṇi darśayan || 9 ||
[Analyze grammar]

samudrakoṭarāvartapayaḥspandavilāsavat |
anānaiva ca nānā cicchilāntaḥsaṃniveśavat || 10 ||
[Analyze grammar]

yadasti tacciti śilāśarīre śālabhañjikā |
yannāsti tacciti śilāśarīre śālabhañjikā || 11 ||
[Analyze grammar]

bhāvābhāveṣu yatsatyaṃ cinmajjākalpameva tat |
majjāsārā padārthaśrīstanmayaṃ syāttadeva hi || 12 ||
[Analyze grammar]

padmanānādiśabdārthastyaktvā yadvacchilodaram |
nānā tadvadidaṃ nānā tadetanmayamadvayam || 13 ||
[Analyze grammar]

nānāpyekatayā'nānā padmabimbaṃ śilodaram |
yathā tadavibhāgātma tathedaṃ ciddhanāntaram || 14 ||
[Analyze grammar]

yathā'malapayaḥkośaḥ sthaladhiyāṃ tu bhānubhāḥ |
sannevāsannivaivaṃ cinnaiva tvaṃ sadasadvapuḥ || 15 ||
[Analyze grammar]

yathā samyak payorāśiḥ koṭare kalanonmukham |
dravatvātspandate'spandaṃ tathedaṃ ciddhanāntaram || 16 ||
[Analyze grammar]

cicchilāśaṅkhapadmaughastanmayatve'pyatanmayaḥ |
jagadviddhi sapadmādipadārthaṃ cicchilāntaram || 17 ||
[Analyze grammar]

mahāśilāghano'pyeṣa ciddhanasthaṃ śilodaram |
arandhronirdvayo'ccho'jaḥ saṃśāntaḥsaṃniveśavat || 18 ||
[Analyze grammar]

tapatīdaṃ jagadbrahma śaratkāla ivāmalam |
sphuratīdaṃ jagadbrahma saumyaḥ soma iva drutaḥ || 19 ||
[Analyze grammar]

brahmaṇīdaṃ suṣuptābhaṃ nāstyanāśaṃ śilābjavat |
brahmatvaṃ brahmaṇi yathā tathaivedaṃ jagatsthitam || 20 ||
[Analyze grammar]

nānayorvidyate medastarupādapayoriva |
yānīmāni jagantīha nānyattāni cidākṛteḥ || 21 ||
[Analyze grammar]

bhāvābhāvādi nāstyeṣāṃ tasyā iva kadācana |
brahmaiva jagadābhāsaṃ marutāpo yathā jalam || 22 ||
[Analyze grammar]

brahmaivālokanācchuddhaṃ bhavatyambu yathātapaḥ |
mervādestṛṇagulmādeścittāderjagato'pi ca || 23 ||
[Analyze grammar]

paramāmbuvibhāgena yadrūpaṃ tatparaṃ viduḥ |
tatsamūhastadevoccaiścittaṃ merutṛṇādikam || 24 ||
[Analyze grammar]

yatsaukṣmye'pi hi sārātma sthaulye sārataraṃ hi tat |
yathā rasātmikā śaktiḥ paramāṇutayā'nagha || 25 ||
[Analyze grammar]

sthitā jagatpadārtheṣu pāyasī brahmatā tathā |
rasaśaktiryathā nānātṛṇagulmalatāmbhasām || 26 ||
[Analyze grammar]

tathā nānātayodeti saivāsaiveva brahmatā |
yaiṣā rūpavilāsānāmālokaparamāṇutā || 27 ||
[Analyze grammar]

guṇaguṇyarthasattātmarūpiṇyāsāṃ parātmatā |
citi citte'sti mervādi tadabhivyañjanātmani || 28 ||
[Analyze grammar]

picchapakṣaughakāṭhinyaṃ mayūrāṇḍarase yathā |
citi tattve'sti nānātā tadabhivyañjanātmani || 29 ||
[Analyze grammar]

vicitrapicchikāpuñjo mayūrāṇḍarase yathā |
yathā nānātmike hyeva barhyaṇḍarasabarhite || 30 ||
[Analyze grammar]

vivekadṛṣṭyā dṛṣṭe te tathā brahma jagatsthitam |
sanānāto'pyanānāto yathā'ṇḍarasabarhiṇaḥ || 31 ||
[Analyze grammar]

advaitadvaitasattātmā tathā brahmajagadbhramaḥ |
yathā sadasatoḥ sattā samatāyāmavasthitiḥ || 32 ||
[Analyze grammar]

yataḥ sadasato rūpaṃ bhāvasthaṃ viddhi taṃ param |
nānā'nānātmakamidaṃ tvanubhūtaṃ nasaṃbhavam || 33 ||
[Analyze grammar]

cijjagadvalanaṃ paśya barhyaṇḍe rasabarhiṇam |
yathā jagati cittattvaṃ cittattve yajjagattathā |
nānā'nānātmakaikaṃ ca mayūrāṇḍaraso yathā || 34 ||
[Analyze grammar]

nānāpadārthabhramapicchapūrṇā jaganmayūrāṇḍarasaścidādyā |
mayūrarūpaṃ tvamayūramantaḥ sattāpadaṃ viddhi kuto'sti bhedaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: