Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter I

śrīvālmīkiruvāca |
upaśamaprakaraṇādanantaramidaṃ śrṛṇu |
tvaṃ nirvāṇaprakaraṇaṃ jñātaṃ nirvāṇadāyi yat || 1 ||
[Analyze grammar]

kathayatyevamuddāmavacane munināyake |
śravaṇaikarase maunasthite rājakumārake || 2 ||
[Analyze grammar]

munivāgarthanikṣiptamanasyastatapaḥkriye |
rājaloke gataspande citrārpita iva sthite || 3 ||
[Analyze grammar]

vasiṣṭhavacasāmarthaṃ vicārayati sādaram |
lasadaṅgulibhaṅgena munisārthe sphuradbhuvi || 4 ||
[Analyze grammar]

vismayālokanollāsaprotphullanayanālini |
purandhrivarge gambhīratarumañjaritāṃ gate || 5 ||
[Analyze grammar]

khe vāsaracaturbhāgadeśe dinakare sthite |
kiṃcijjñānodayātsaumye kiṃcicchamamupeyuṣi || 6 ||
[Analyze grammar]

śravaṇāyeva saṃśānte vitānaspandamālite |
maunaṃ maruti mandāramadhurāmodadāyini || 7 ||
[Analyze grammar]

puṣpadāmasuṣuptāsu mahābhramarapaṃktiṣu |
jñātajñeyatayā nūnaṃ samyagdhyānavatīṣviva || 8 ||
[Analyze grammar]

muktājālakalāpāntargatāsvantarabhūmiṣu |
kacatyapagataspandaṃ toye śrotumivāsthite || 9 ||
[Analyze grammar]

gṛhāntaraṃ praviṣṭeṣu gavākṣe dūramaṃśuṣu |
viśrāmārthamivādīrghaṃ nabhaḥpāntheṣu śītalam || 10 ||
[Analyze grammar]

muktājālaprabhājālabhasmanoddhūlitātmani |
śaṃsatīva śamaṃ śāmyaddinadehe divātape || 11 ||
[Analyze grammar]

kare līlāsarojeṣu śekhareṣu ca bhūbhṛtām |
śrutvā surasamāmodādavṛttiṣu manassviva || 12 ||
[Analyze grammar]

bālakeṣvajñalokeṣu līlāpakṣiṣu sādaram |
bhojanārthaṃ vadhūlokamuparundhatsvanāratam || 13 ||
[Analyze grammar]

bhramadbhramarapakṣotthavātadhūtarajasyalam |
kaumude pariviśrānte cāmareṣvakṣipakṣmasu || 14 ||
[Analyze grammar]

raśmiṣvagaguhonmuktacchāyājālabhayādiva |
gavākṣādiṣvivoḍḍīya praviṣṭeṣu gṛhāntaram || 15 ||
[Analyze grammar]

āsīddinacaturbhāgasattāvedanatatparaḥ |
bherīpaṭahaśaṅkhānāṃ diṅmukhāpūrako dhvaniḥ || 16 ||
[Analyze grammar]

tena tattāramapyāśu vaco'ntardhānamāyayau |
maunaṃ jaladanādena māyūra iva nisvanaḥ || 17 ||
[Analyze grammar]

ākṣubdhā kṣubdhapakṣāliḥ pañjarasthā khagāvalī |
bhūkampe tarasā''tālīpallaveva vanāvalī || 18 ||
[Analyze grammar]

āyayurbhayavitrastā bālā dhātrīkucāntaram |
sāravaṃ prāvṛṣīvābdāḥ pronnataṃ śrṛṅgakoṭaram || 19 ||
[Analyze grammar]

uttasthuravataṃsebhyo bhūbhṛtāṃ bhramarasrajaḥ |
īṣatkarālavāhābhyaḥ saridbhyo'mbukaṇā iva || 20 ||
[Analyze grammar]

evaṃ prakṣubhite tasmingṛhe dāśarathe tadā |
prāpte vāsaravṛddhatve śāntaśaṅkhasvane śanaiḥ || 21 ||
[Analyze grammar]

saṃharanprastutaṃ vastu vaco madhuravṛttimat |
uvāca muniśārdūlaḥ sabhāmadhye raghūdvaham || 22 ||
[Analyze grammar]

rāghavānagha vāgjālaṃ mayaitatpravisāritam |
tena cittakhagaṃ baddhvā kroḍīkṛtyātmatāṃ naya || 23 ||
[Analyze grammar]

kaccidgṛhīto bhavatā madgirāmartha īdṛśaḥ |
tyaktvā durbodhamakṣīṇo haṃsenevāmbhasaḥ payaḥ || 24 ||
[Analyze grammar]

vicāryaitadaśeṣeṇa svadhiyaivaṃ punaḥpunaḥ |
anenaiva pathā sādho gantavyaṃ bhavatādhunā || 25 ||
[Analyze grammar]

anayaiva dhiyā rāma viharannaiva badhyase |
anyathādhaḥ patasyāśu vindhyakhāte yathā gajaḥ || 26 ||
[Analyze grammar]

sugṛhītaṃ dhiyā rāma madvaco na karoṣi cet |
tatpatasyavaṭe tyaktadīpo vāndho niśāsviva || 27 ||
[Analyze grammar]

asaṅgena yathāprāpto vyavahāro'sya siddhaye |
ityeva śāstrasiddhāntamādāyodāravānbhava || 28 ||
[Analyze grammar]

he sabhyā he mahārāja rāmalakṣmaṇabhūmipāḥ |
sarva eva bhavanto'dya tāvadvyāpāramāhnikam || 29 ||
[Analyze grammar]

kurvantvayaṃ hi divasaḥ prāyaḥ pariṇatākṛtiḥ |
śeṣaṃ vicārayiṣyāmo vicāryaṃ prātarāgatāḥ || 30 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktā muninā tena sā sarvaiva tadā sabhā |
prottasthau padmavadanā savikāseva padminī || 31 ||
[Analyze grammar]

rājānaḥ stutarājānaḥ kṛtarāghavavandanāḥ |
pariṣṭute vasiṣṭhe te jagmurātmaniveśanam || 32 ||
[Analyze grammar]

viśvāmitreṇa sahito vasiṣṭho gantumāśramam |
uttasthāvāsanācchrīmānnamaskṛtanabhaścaraḥ || 33 ||
[Analyze grammar]

daśarathaprabhṛtayo rājāno munayastathā |
yathānurūpaṃ vaktāramanugamya muniṃ ciram || 34 ||
[Analyze grammar]

āpṛcchya kecidgaganaṃ yayuḥ kecidvanāntaram |
kecidrājagṛhaṃ santo bhṛṅgāḥ padmotthitā iva || 35 ||
[Analyze grammar]

vasiṣṭhapādayostyaktvā puṣpāñjalimanāvilam |
dārairanugato rājā praviveśa gṛhāntaram || 36 ||
[Analyze grammar]

rāmalakṣmaṇaśatrughnāḥ prāptasya svāśramaṃ guroḥ |
abhyarcya caraṇau bhaktyā tvājagmurnṛpamandiram || 37 ||
[Analyze grammar]

sadanāni samāsādya śrotāraḥ sarva eva te |
sasnurānarcurabhyeyurdevānviprānpitṛṃstathā || 38 ||
[Analyze grammar]

yathākramaṃ svabhṛtyāntairviprādyaiśca paricchadaiḥ |
samaṃ bubhujire bhojyaṃ varṇadharmakramoditam || 39 ||
[Analyze grammar]

astaṃ gate dinakare samaṃ divasakarmabhiḥ |
abhyāgate rātrikare samaṃ rajanikarmabhiḥ || 40 ||
[Analyze grammar]

sthitvā talpeṣu kauśeyaśayaneṣvāsaneṣu ca |
bhūcarā munirājāno rājaputrā maharṣayaḥ || 41 ||
[Analyze grammar]

saṃsārottaraṇopāyaṃ vasiṣṭhavadaneritam |
yathāvadekāgradhiyaścintayāmāsurādṛtāḥ || 42 ||
[Analyze grammar]

tataḥ praharamātreṇa nidrāmāmudritānanāḥ |
utsvapnasundarīmīyuḥ padmā iva dinārthinaḥ || 43 ||
[Analyze grammar]

rāmalakṣmaṇaśatrughnāḥ praharatrayameva tat |
vāsiṣṭhamupadeśaṃ te cintayāmāsurakṣatam || 44 ||
[Analyze grammar]

praharasyārdhamātraṃ te tata āmudritekṣaṇāḥ |
utsvapnamāyayurnidrāṃ kṣaṇādvidrāvitaśramām || 45 ||
[Analyze grammar]

iti śubhamanasāṃ vivekabhājāmadhigatasāratayoditāśayānām |
abhajata viratiṃ tadā triyāmā malinaniśākaravakratāṃ jagāma || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter I

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: