Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter II

śrīvālmīkiruvāca |
tataḥ klinnenduvadanā paryākulatamaḥpadā |
kṣīyamāṇā babhau śyāmā viveka iva vāsanā || 1 ||
[Analyze grammar]

pūrve dhvastatayālokaṃ dṛśyamāne pare'cale |
śayālīkāvataṃsābhaṃ tāpako nikaro dadhau || 2 ||
[Analyze grammar]

avaśyāyakaṇākarṣī parāmṛṣṭendumaṇḍalaḥ |
jyotsnākavalanāloko babhau prābhātiko'nilaḥ || 3 ||
[Analyze grammar]

rāmalakṣmaṇaśatrughnā utthāyānucaraiḥ saha |
yayurvanditasaṃdhyāste puṇyaṃ vāsiṣṭhamāśramam || 4 ||
[Analyze grammar]

tatra vanditasaṃdhyasya nirgatasyāpi sadmataḥ |
munervavandire pādau padordatvārghyasaṃtatim || 5 ||
[Analyze grammar]

kṣaṇāttatsadanaṃ maunaṃ munibrāhmaṇarājabhiḥ |
hastyaśvarathayānaiśca śanairnīrandhratāṃ yayau || 6 ||
[Analyze grammar]

athāsau muniśārdūlastayaiva saha senayā |
gṛhaṃ dāśarathaṃ kāle rāmādyanugato yayau || 7 ||
[Analyze grammar]

tatrainaṃ pūrvasaṃbandhaḥ kṛtasaṃdhyo mahīpatiḥ |
dūramārgaṃ vinirgatya pūjayāmāsa sādaram || 8 ||
[Analyze grammar]

puṣpamuktāmaṇivrātairbhūyo'tyadhikabhūṣitām |
sabhā praviśya te sarve viviśurviṣṭarāliṣu || 9 ||
[Analyze grammar]

atha tasminnavasare hyastanāḥ sarva eva te |
śrotāraḥ samupājagmurnabhaścaramahīcarāḥ || 10 ||
[Analyze grammar]

viveśa sā sabhā saumyā kṛtānyonyābhivandanā |
babhau rājasamābhogā śāntavāteva padminī || 11 ||
[Analyze grammar]

yathāpradeśamevāśu niviṣṭeṣu yathāsukham |
teṣu taddeśayogeṣu viprarṣimunirājasu || 12 ||
[Analyze grammar]

mṛduni svāgatarave śanaiḥ śamamupāgate |
sabhākoṇopaviṣṭeṣu śāntaśabdeṣu bandiṣu || 13 ||
[Analyze grammar]

tarasaivoditeṣvāśu śrotumabhyāgateṣviva |
gavākṣādiva jāleṣu praviṣṭeṣvarkaraśmiṣu || 14 ||
[Analyze grammar]

satvarapraviśacchrotṛhastasparśaghaṭodbhave |
muktājālajhaṇatkāre nidrāyāmiva śāmyati || 15 ||
[Analyze grammar]

kumāraḥ śaṃkarasyeva kaco devaguroriva |
prahlāda iva śukrasya suparṇa iva śārṅgiṇaḥ || 16 ||
[Analyze grammar]

vasiṣṭhasyānane rāmaḥ śanairdṛṣṭiṃ nyaveśayat |
bhramantīmambaropānte phullapadma ivālinīm || 17 ||
[Analyze grammar]

munistvanujjhitenātha tenaiva raghunandanam |
krameṇovāca vākyajño vākyaṃ vākyārthakovidam || 18 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kaccitsmarasi yatproktaṃ hyo mayā raghunandana |
vākyamatyantagurvarthaṃ paramārthāvabodhanam || 19 ||
[Analyze grammar]

idānīmavabodhārthamanyacca ripumardana |
ucyamānaṃ mayedaṃ ca śrṛṇu śāśvatasiddhaye || 20 ||
[Analyze grammar]

vairāgyābhyāsavaśatastathā tattvāvabodhanāt |
saṃsārastīryate tena teṣvevābhyāsamāhara || 21 ||
[Analyze grammar]

samyaktattvāvabodhena durbodhe kṣayamāgate |
galite vāsanāveśe viśokaṃ prāpyate padam || 22 ||
[Analyze grammar]

dikkālādyanavacchinnamadṛṣṭobhayakoṭikam |
ekaṃ brahmaiva hi jagatsthitaṃ dvitvamupāgatam || 23 ||
[Analyze grammar]

sarvabhāvānavacchinnaṃ yatra brahmaiva vidyate |
śāntaṃ samasamābhāsaṃ tatrānyatvaṃ kathaṃ bhavet || 24 ||
[Analyze grammar]

iti matvāhamityantarmuktvā muktavapurmahān |
ekarūpaḥ praśāntātmā sākṣātsvātmasukho bhava || 25 ||
[Analyze grammar]

nāsti cittaṃ na cāvidyā na mano naca jīvakaḥ |
etāḥ svakalanā rāma kṛtā brahmaṇa eva tāḥ || 26 ||
[Analyze grammar]

yāḥ saṃpado yāśca dṛśo yāścito yāstadeṣaṇāḥ |
brahmaiva tadanādyantamabdhivatpravijṛmbhate || 27 ||
[Analyze grammar]

pātāle bhūtale svarge tṛṇe prāṇyambare'pi ca |
dṛśyate tatparaṃ brahma cidrūpaṃ nānyadasti hi || 28 ||
[Analyze grammar]

upekṣyaheyopādeyabandhavo vibhavā vapuḥ |
brahmaiva vigatādyantamabdhivatpravijṛmbhate || 29 ||
[Analyze grammar]

yāvadajñānakalanā yāvadabrahmabhāvanā |
yāvadāsthā jagajjāle tāvaccittādikalpanā || 30 ||
[Analyze grammar]

dehe yāvadahaṃbhāvo dṛśye'sminyāvadātmanā |
yāvanmamedamityāsthā tāvaccittādivibhramaḥ || 31 ||
[Analyze grammar]

yāvannoditamuccaistvaṃ sajjanāsaṅgasaṅgataḥ |
yāvanmaurkhyaṃ na saṃkṣīṇaṃ tāvaccittādinimnatā || 32 ||
[Analyze grammar]

yāvacchithilatāṃ yātaṃ nedaṃ bhuvanabhāvanam |
samyagdarśanaśaktyāntastāvaccittādayaḥ sphuṭāḥ || 33 ||
[Analyze grammar]

yāvadajñatvamandhatvaṃ vaivaśyaṃ viṣayāśayā |
maurkhyānmohasamucchrāyastāvaccittādikalpanā || 34 ||
[Analyze grammar]

yāvadāśāviṣāmodaḥ parisphurati hṛdvane |
pravicāracakoro'ntarna tāvatpraviśatyalam || 35 ||
[Analyze grammar]

bhogeṣvanāsthamanasaḥ śītalāmalanirvṛteḥ |
chinnāśāpāśajālasya kṣīyate cittavibhramaḥ || 36 ||
[Analyze grammar]

tṛṣṇāmohaparityāgānnityaśītalasaṃvidaḥ |
puṃsaḥ praśāntacittasya prabuddhā tyaktacittabhūḥ || 37 ||
[Analyze grammar]

asaṃstutamivānāsthamavastu paripaśyataḥ |
dūrasthamiva dehaṃ svamasantaṃ cittabhūḥ kutaḥ || 38 ||
[Analyze grammar]

bhāvitānantacittattvarūparūpāntarātmanaḥ |
svāntāvalīnajagataḥ śānto jīvādivibhramaḥ || 39 ||
[Analyze grammar]

asamyagdarśane śānte mithyābhramakarātmani |
udite paramāditye paramārthaikadarśane || 40 ||
[Analyze grammar]

apunardarśanāyaiva dagdhasaṃśuṣkaparṇavat |
cittaṃ vigalitaṃ viddhi vahnau ghṛtalavaṃ yathā || 41 ||
[Analyze grammar]

jīvanmuktā mahātmāno ye parāvaradarśinaḥ |
teṣāṃ yā cittapadavī sā sattvamiti kathyate || 42 ||
[Analyze grammar]

jīvanmuktaśarīreṣu vāsanā vyavahāriṇī |
na cittanāmnī bhavati sā hi sattvapadaṃ gatā || 43 ||
[Analyze grammar]

niścetaso hi tattvajñā nityaṃ samapade sthitāḥ |
līlayā prabhramantīha sattvasaṃsthitihelayā || 44 ||
[Analyze grammar]

śāntā vyavaharanto'pi sattvasthāḥ saṃyatendriyāḥ |
nityaṃ paśyanti tajjayotirna dvaitaikyena vāsanā || 45 ||
[Analyze grammar]

antarmukhatayā sarvaṃ cidvahnau trijagattṛṇam |
juhvato'ntarnivartante muneścittādivibhramāḥ || 46 ||
[Analyze grammar]

vivekaviśadaṃ cetaḥ sattvamityabhidhīyate |
bhūyaḥ phalati no mohaṃ dagdhabījamivāṅkuram || 47 ||
[Analyze grammar]

yāvatsattvaṃ vimūḍhāntaḥ punarjananadharmiṇī |
cittaśabdābhidhānoktā viparyasyati bodhataḥ || 48 ||
[Analyze grammar]

prāptaprāpyo bhavānnāma sattvabhāvamupāgatam |
cittaṃ jñānāgninā dagdhaṃ na bhūyaḥ parirohati || 49 ||
[Analyze grammar]

saṃrohatīṣaṇāviddhaṃ yathā paraśunāgninā |
na tu jñānāgninirdagdhaṃ prabodhaviśadaṃ manaḥ || 50 ||
[Analyze grammar]

brahmabṛṃhaiva hi jagajjagacca brahmabṛṃhaṇam |
vidyate nānayorbhedaścidghanabrahmaṇoriva || 51 ||
[Analyze grammar]

cidantarasti trijaganmarice tīkṣṇatā yathā |
nātaścijjagatī bhinne tasmātsadasatī mudhā || 52 ||
[Analyze grammar]

śabdaśabdārthasaṃketavāsaneha na saṃvidā |
cidvyomatvādubhe bhātastyajātaḥ sadasanmatī || 53 ||
[Analyze grammar]

acinmayatvānnāsi tvaṃ svātmā kimiva rodiṣi |
acinmayatve jagatāmabhāve kalpanaṃ kutaḥ || 54 ||
[Analyze grammar]

cinmayaṃ cetsadā sarvaṃ taccittvaṃ pravicāraya |
śuddhaṃ sattvamanādyantaṃ tatrāṅga kalanā kutaḥ || 55 ||
[Analyze grammar]

cidātmāsi niraṃśo'si pārāvāravivarjitaḥ |
rūpaṃ smara nijaṃ sphāraṃ mā'smṛtyā saṃmito bhava || 56 ||
[Analyze grammar]

tāṃ svasattāṃ gataḥ sarvamasarvaṃ bhāvayodayī |
tādṛgrūpo'si śānto'si cidasi brahmarūpyasi || 57 ||
[Analyze grammar]

cicchilodaramevāsi nāsi nānāsyathāpyasi |
yosi sosi na sosīva sadasyasadasi svabhāḥ || 58 ||
[Analyze grammar]

yaḥ padārthaviśeṣo'ntarna tvaṃ na hyeva so'sti te |
tadasyatadasi svasthaścidghanātmannamo'stu te || 59 ||
[Analyze grammar]

ādyantavarjitaviśālaśilāntarālasaṃpīḍacidghanavapurgaganāmalastvam |
svastho bhavājaṭharapallavakośalekhā līlāsthitākhilajagajjaya te namaste || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter II

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: