Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXII

śrīvasiṣṭha uvāca |
jantoḥ kṛtavicārasya vigaladvṛtticetasaḥ |
mananaṃ tyajato jñātvā kiṃcitpariṇatātmanaḥ || 1 ||
[Analyze grammar]

dṛśyaṃ saṃtyajato heyamupādeyamupeyuṣaḥ |
draṣṭāraṃ paśyato dṛśyamadraṣṭāramapaśyataḥ || 2 ||
[Analyze grammar]

jāgartavye pare tattve jāgarūkasya jīvataḥ |
suptasya ghanasaṃmohamaye saṃsāravartmani || 3 ||
[Analyze grammar]

paryantātyantavairāgyātsaraseṣvaraseṣvapi |
bhogeṣvābhogaramyeṣu viraktasya nirāśiṣaḥ || 4 ||
[Analyze grammar]

vrajatyātmāmbhasaikatvaṃ jīrṇaṃjāḍye nabhasyalam |
galatyapagatāsaṅge himāpūra ivātape || 5 ||
[Analyze grammar]

taraṅgitāsu kallolajalalolāntarāsu ca |
śāmyantīṣvatha tṛṣṇāsu nadīṣviva ghanātyaye || 6 ||
[Analyze grammar]

saṃsāravāsanājāle khagajāla ivākhunā |
troṭite hṛdayagranthau ślathe vairāgyaraṃhasā || 7 ||
[Analyze grammar]

kātakaṃ phalamāsādya yathā vāri prasīdati |
tathā vijñānavaśataḥ svabhāvaḥ saṃprasīdati || 8 ||
[Analyze grammar]

nīrāgaṃ nirupāsaṅgaṃ nirdvandvaṃ nirupāśrayam |
viniryāti mano mohādvihagaḥ pañjarādiva || 9 ||
[Analyze grammar]

śānte saṃdehadaurātmye gatakautukavibhramam |
paripūrṇāntaraṃ cetaḥ pūrṇenduriva rājate || 10 ||
[Analyze grammar]

janitottamasaundaryā dūrādastamayonnatā |
samatodeti sarvatra śānte vāta ivārṇave || 11 ||
[Analyze grammar]

andhakāramayī mūkā jāḍyajarjaritāntarā |
tanutvameti saṃsāravāsanevodaye kṣapā || 12 ||
[Analyze grammar]

dṛṣṭacidbhāskarā prajñāpadminī puṇyapallavā |
vikasatyamalodyotā prātardyauriva rūpiṇī || 13 ||
[Analyze grammar]

prajñā hṛdayahāriṇyo bhuvanāhlādanakṣamāḥ |
sattvalabdhāḥ pravardhante sakalendorivāṃśavaḥ || 14 ||
[Analyze grammar]

bahunātra kimuktena jñātajñeyo mahāmatiḥ |
nodeti naiva yātyastamabhūtākāśakośavat || 15 ||
[Analyze grammar]

vicāraṇā parijñātasvabhāvasyoditātmanaḥ |
anukampyā bhavantīha brahmaviṣṇvindraśaṃkarāḥ || 16 ||
[Analyze grammar]

prakaṭākāramapyantarnirahaṃkāracetasam |
nāpnuvanti vikalpāstaṃ mṛgatṛṣṇāmivaiṇakāḥ || 17 ||
[Analyze grammar]

taraṅgavadime lokāḥ prayāntyāyānti cetasaḥ |
kroḍīkurvanti cājñaṃ te na jñaṃ maraṇajanmanī || 18 ||
[Analyze grammar]

āvirbhāvatirobhāvau saṃsāro netarakramaḥ |
iti tābhyāṃ samāloko ramate sa nibadhyate || 19 ||
[Analyze grammar]

na jāyate na mriyate kumbhe kumbhanabho yathā |
bhūṣite dūṣite vāpi dehe tadvadihātmavān || 20 ||
[Analyze grammar]

viveka udite śīte mithyā bhramamarūditā |
kṣīyate vāsanā sāgre mṛgatṛṣṇā marāviva || 21 ||
[Analyze grammar]

ko'haṃ kathamidaṃ ceti yāvanna pravicāritam |
saṃsārāḍambaraṃ tāvadandhakāropamaṃ sthitam || 22 ||
[Analyze grammar]

mithyābhramabharodbhūtaṃ śarīraṃ padamāpadām |
ātmabhāvanayā nedaṃ yaḥ paśyati sa paśyati || 23 ||
[Analyze grammar]

deśakālavaśotthāni na mameti gatabhramam |
śarīre sukhaduḥkhāni yaḥ paśyati sa paśyati || 24 ||
[Analyze grammar]

apāraparyantanabho dikkālādikriyānvitam |
ahameveti sarvatra yaḥ paśyati sa paśyati || 25 ||
[Analyze grammar]

vālāgralakṣabhāgāttu koṭiśaḥ parikalpitāt |
ahaṃ sūkṣma iti vyāpī yaḥ paśyati sa paśyati || 26 ||
[Analyze grammar]

ātmānamitaraccaiva dṛṣṭyā nityāvibhinnayā |
sarvaṃ cijjyotireveti yaḥ paśyati sa paśyati || 27 ||
[Analyze grammar]

sarvaśaktiranantātmā sarvabhāvāntarasthitaḥ |
advitīyaścidityantaryaḥ paśyati sa paśyati || 28 ||
[Analyze grammar]

ādhivyādhibhayodvigno jarāmaraṇajanmavān |
deho'hamiti yaḥ prājño na paśyati sa paśyati || 29 ||
[Analyze grammar]

tiryagūrdhvamadhastācca vyāpako mahimā mama |
dvitīyo na mamāstīti yaḥ paśyati sa paśyati || 30 ||
[Analyze grammar]

mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva |
cittaṃ tu nāhameveti yaḥ paśyati sa paśyati || 31 ||
[Analyze grammar]

nāhaṃ na cānyadastīti brahmaivāsti nirāmayam |
itthaṃ sadasatormadhye yaḥ paśyati sa paśyati || 32 ||
[Analyze grammar]

yannāma kiṃcittrailokyaṃ sa evāvayavo mama |
taraṅgo'bdhāvivetyantaryaḥ paśyati sa paśyati || 33 ||
[Analyze grammar]

śocyā pālyā mayaiveyaṃ svaseyaṃ me kanīyasī |
trilokī pelavetyuccairyaḥ paśyati sa paśyati || 34 ||
[Analyze grammar]

ātmatāparate tvattāmatte yasya mahātmanaḥ |
bhavāduparate nūnaṃ sa paśyati sulocanaḥ || 35 ||
[Analyze grammar]

cetyānupātarahitaṃ cidbhairavamayaṃ vapuḥ |
āpūritajagajjālaṃ yaḥ paśyati sa paśyati || 36 ||
[Analyze grammar]

sukhaṃ duḥkhaṃ bhavo bhāvo vivekakalanāśca yāḥ |
ahameveti vā nūnaṃ paśyannapi na hīyate || 37 ||
[Analyze grammar]

svātmasattāparāpūrṇe jagatyaṃśena vartinā |
kiṃ me heyaṃ kimādeyamiti paśyansuddaṅgaraḥ || 38 ||
[Analyze grammar]

apratarkyamanābhāsaṃ sanmātramidamityalam |
heyopādeyakalanā yasya kṣīṇā sa vai pumān || 39 ||
[Analyze grammar]

ya ākāśavadekātmā sarvabhāvagato'pi san |
na bhāvarañjanāmeti sa mahātmā maheśvaraḥ || 40 ||
[Analyze grammar]

tamaḥprakāśakalanāmuktaḥ kālātmatāṃ gataḥ |
yaḥ saumyaḥ susamaḥ svasthastaṃ naumi padamāgatam || 41 ||
[Analyze grammar]

yasyodayāstamayasaṃkalanākalāsu citrāsu cāruvibhavāsu jagadgatāsu |
vṛttiḥ sadaiva sakalaikamateranantā tasmai namaḥ paramabodhavate śivāya || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: