Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXI

śrīvasiṣṭha uvāca |
asya cittamahāvyādheścikitsāyā mahauṣadham |
svāyattaṃ śrṛṇu vakṣyāmi sādhu susvādu niścitam || 1 ||
[Analyze grammar]

svenaiva pauruṣeṇāśu svasaṃvedanarūpiṇā |
yatnena cittavetālastyaktveṣṭaṃ vastu jīyate || 2 ||
[Analyze grammar]

tyajannabhimataṃ vastu yastiṣṭhati nirāmayaḥ |
jitameva manastena kudanta iva dantinā || 3 ||
[Analyze grammar]

svasaṃvedanayatnena pālyate cittabālakaḥ |
avastuto vastuni ca yojyate bodhyate'pi ca || 4 ||
[Analyze grammar]

śāsrasatsaṅgadhīreṇa cintātaptamatāpinā |
chindhi tvamāyasenāyo manasaiva mano mune || 5 ||
[Analyze grammar]

ayatnena yathā bāla itaścetaśca yojyate |
bhāvaistathaiva cetontaḥ kimivātrāsti duṣkaram || 6 ||
[Analyze grammar]

satkarmaṇi samākrāntamudarkodayadāyini |
svapauruṣeṇaiva manaścetanena niyojayet || 7 ||
[Analyze grammar]

svāyattamekāntahitaṃ svepsitatyāgavedanam |
yasya duṣkaratāṃ yātaṃ dhiktaṃ puruṣakīṭakam || 8 ||
[Analyze grammar]

aramyaṃ ramyarūpeṇa bhāvayitvā svasaṃvidā |
malleneva śiśuścittamayatnenaiva jīyate || 9 ||
[Analyze grammar]

pauruṣeṇa prayatnena cittamāśveva jīyate |
acittenāprayatnena padaṃ brahmaṇi dīyate || 10 ||
[Analyze grammar]

svāyattaṃ ca susādhyaṃ ca svacittākrāntimātrakam |
śaknuvanti na ye kartuṃ dhiktānpuruṣajambukān || 11 ||
[Analyze grammar]

svapauruṣaikasādhyena svepsitatyāgarūpiṇā |
manaḥpraśamamātreṇa vinā nāsti śubhā gatiḥ || 12 ||
[Analyze grammar]

manomāraṇamātreṇa sādhyena svātmasaṃvidā |
niḥsapatnamanādyantamaniṅganamihocyatām || 13 ||
[Analyze grammar]

īpsitāvedanākhyāttu manaḥpraśamanādṛte |
gurūpadeśaśāstrārthamantrādyā yuktayastṛṇam || 14 ||
[Analyze grammar]

sarvaṃ sarvagataṃ śāntaṃ brahma saṃpadyate tadā |
asaṃkalpanaśastreṇa cchinnaṃ cittaṃ gataṃ yadā || 15 ||
[Analyze grammar]

svasaṃvedanasādhye'sminsaṃkalpānarthaśāsane |
śāntāyāmatra vapuṣi puṃsaḥ kaiva kadarthanā || 16 ||
[Analyze grammar]

nūnaṃ daivamanādṛtya mūḍhasaṃkalpakalpitam |
puruṣārthena saṃvittyā naya cittamacittatām || 17 ||
[Analyze grammar]

tāṃ mahāpadavīmekāṃ kāmapyadhigataṃ ciram |
cittaṃ cidbhakṣitaṃ kṛtvā cittādapi paro bhava || 18 ||
[Analyze grammar]

bhava bhāvanayā yukto yuktaḥ paramayā dhiyā |
dhārayātmānamavyagro grastacittaṃ tataḥ param || 19 ||
[Analyze grammar]

paraṃ pauruṣamāśritya nītvā cittamacittatām |
tāṃ mahāpadavīmehi yatra nāśo na vidyate || 20 ||
[Analyze grammar]

saṃvedanaviparyāsarūpiṇī dhīrivācalā |
jetumāśu mano rāma pauruṣeṇaiva śakyate || 21 ||
[Analyze grammar]

anudvegaḥ śriyo mūlamanudvegātpravartate |
jantormanojayo yena trilokīvijayastṛṇam || 22 ||
[Analyze grammar]

na śastradalanotpātapātā yasyāṃ manāgapi |
svabhāvamātravyāvṛttau tasyāṃ kaiva kadarthanā || 23 ||
[Analyze grammar]

api svavedanākrāntau na śaktā ye narādhamāḥ |
kathaṃ vyavahariṣyanti vyavahāradaśāsu te || 24 ||
[Analyze grammar]

pumānmṛto'smi jāto'smi jīvāmīti kudṛṣṭayaḥ |
cetaso vṛttayo bhānti capalasyāsadutthitāḥ || 25 ||
[Analyze grammar]

na kaścaneha mriyate jāyate na ca kaścana |
svayaṃ vetti mṛtaṃ svasya lokamanyaṃ svakaṃ manaḥ || 26 ||
[Analyze grammar]

ito yāti paraṃ lokaṃ sphuratyanyatayā manaḥ |
tattasyaityetadāmokṣamato mṛtibhayaṃ kutaḥ || 27 ||
[Analyze grammar]

ihalokena vicaratvihaloke paratra ca |
cittamāmokṣamāste'sya rūpamanyanna vidyate || 28 ||
[Analyze grammar]

mṛte bhrātari bhṛtyādau kleśa ākriyate'nṛtaḥ |
tatsvacittaṃ svacaitanyavyāvṛttātmeti me matiḥ || 29 ||
[Analyze grammar]

sati pathye tate śubhre cittopaśamanādṛte |
tiryagūrdhvamadhastācca bhūyobhūyo vicāritam || 30 ||
[Analyze grammar]

yāvannāsti kilopāyaścittopaśamanādṛte |
ṛte tathye tate śubhre bodhe hṛdyudite sati || 31 ||
[Analyze grammar]

manovilayamātreṇa viśrāntirupajāyate |
vyāyate hṛdayākāśe citi ciccakradhārayā || 32 ||
[Analyze grammar]

mano māraya niḥśaṅkaṃ tvāṃ prabadhnanti nādhayaḥ |
yadi ramyamaramyatve tvayā saṃviditaṃ vidā || 33 ||
[Analyze grammar]

chinnānyeva tadāṅgāni cittasyeti matirmama |
ayaṃ so'hamidaṃ tanma etāvanmātrakaṃ manaḥ || 34 ||
[Analyze grammar]

tadabhāvanamātreṇa dātreṇeva vilūyate |
chinnābhramaṇḍalaṃ vyomni yathā śaradi dhūyate || 35 ||
[Analyze grammar]

vātenākalpanenaivaṃ tathā taddhūyate manaḥ |
bhavanti yatra śastrāgnipavanāstatra bhīrbhavet || 36 ||
[Analyze grammar]

svāyate mṛduni svacche kimasaṃkalpane bhayam |
idaṃ śreya ida neti siddhamābālamakṣatam || 37 ||
[Analyze grammar]

bālaṃ putramivodāre manaḥ śreyasi yojayet |
akṣayaṃ cānavaṃ cetaḥsiṃhaṃ saṃsṛtibṛṃhaṇam |
ghnanti ye te jayantīha nirvāṇapadadāyinaḥ || 38 ||
[Analyze grammar]

bhīmāḥ saṃbhramadāyinyaḥ saṃkalpakadanādimāḥ |
vipadaḥ saṃprasūyante mṛgatṛṣṇā marāviva || 39 ||
[Analyze grammar]

kalpāntapavanā vāntu yāntu caikatvamarṇavāḥ |
tapantu dvādaśādityā nāsti nirmanasaḥ kṣatiḥ || 40 ||
[Analyze grammar]

manobījātsamudyanti sukhaduḥkhe śubhāśubhe |
saṃsārakhaṇḍakā ete lokasaptakapallavāḥ || 41 ||
[Analyze grammar]

asaṃkalpanamātraikasādhye sakalasiddhide |
asaṃkalpanasāmrājye tiṣṭhāvaṣṭabdhatatpadaḥ || 42 ||
[Analyze grammar]

prayacchatyuttamānandaṃ kṣīyamāṇaṃ manaḥ kramāt |
kāṣṭhakṣīṇāṅgakāṅgāro yathāṅgārakṣayārthinaḥ || 43 ||
[Analyze grammar]

api brahmakuṭīlakṣaṃ manasaścetsamīhitam |
tadaṇorantare vyaktaṃ vibhaktaṃ paridṛśyate || 44 ||
[Analyze grammar]

saṃkalpamātravibhavena kṛtātyanarthaṃ saṃkalpamātravibhavena susādhitārtham |
saṃtoṣamātravibhavena mano vijitya nityoditena jayamehi nirīpsitena || 45 ||
[Analyze grammar]

paramapāvanayā vimanastayā samatayā matayātmavidāmapi |
śamitayā mitayāntarahaṃtayā yadavaśiṣṭamajaṃ padamastu tat || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: