Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter C

śrīvasiṣṭha uvāca |
cittametadupāyātaṃ brahmaṇaḥ paramātpadāt |
atanmayaṃ tanmayaṃ ca taraṅgaḥ sāgarādiva || 1 ||
[Analyze grammar]

prabuddhānāṃ mano rāma brahmaiveha hi netarat |
jalasāmānyabuddhīnāmabdhernānyastaraṅgakaḥ || 2 ||
[Analyze grammar]

mano rāmāprabuddhānāṃ saṃsārabhramakāraṇam |
apaśyato'mbusāmānyamanyatāmbutaraṅgayoḥ || 3 ||
[Analyze grammar]

aprabuddhadṛśāṃ pakṣe tatprabodhāya kevalam |
vācyavācakasaṃbandhakṛto bhedaḥ prakalpyate || 4 ||
[Analyze grammar]

sarvaśakti paraṃ brahma nityamāpūrṇamavyayam |
na tadasti na tasminyadvidyate vitatātmani || 5 ||
[Analyze grammar]

sarvaśaktirhi bhagavānyaiva tasmai hi rocate |
śaktiṃ tāmeva vitatāṃ prakāśayati sarvagaḥ || 6 ||
[Analyze grammar]

cicchaktirbrahmaṇo rāma śarīreṣvabhidṛśyate |
spandaśaktiśca vāteṣu jaḍaśaktistathopale || 7 ||
[Analyze grammar]

dravaśaktistathāmbhaḥsu tejaḥśaktistathā'nale |
śūnyaśaktistathākāśe bhāvaśaktirbhavasthitau || 8 ||
[Analyze grammar]

brahmaṇaḥ sarvaśaktirhi dṛśyate daśadiggatā |
nāśaśaktirvināśeṣu śokaśaktiśca śokiṣu || 9 ||
[Analyze grammar]

ānandaśaktirmudite vīryaśaktistathā bhaṭe |
sargeṣu sargaśaktiśca kalpānte sarvaśaktitā || 10 ||
[Analyze grammar]

phalapuṣpalatāpatraśākhāviṭapamūlavān |
vṛkṣabīje yathā vṛkṣastathedaṃ brahmaṇi sthitam || 11 ||
[Analyze grammar]

pratibhāsavaśādeva madhyasthaṃ cittajāḍyayoḥ |
jīvetarābhidhaṃ cittamantarbrahmaṇi dṛśyate || 12 ||
[Analyze grammar]

nānātarulatāgulmajālapallavaśālayaḥ |
nirvikalpakacinmātraṃ nānā'nirjñātakalpanā || 13 ||
[Analyze grammar]

brahmaivedamahaṃtattvaṃ jagatpaśyādya rāghava |
sa ātmā sarvago nāma nityoditamahāvapuḥ || 14 ||
[Analyze grammar]

yanmanāḍmananīṃ śaktiṃ dhatte tanmana ucyate |
picchabhrāntiryathā vyomni payasyāvartadhīryathā || 15 ||
[Analyze grammar]

pratibhāsakalāmātraṃ mano jīvastathātmani |
yadetanmanaso rūpamuditaṃ mananātmakam || 16 ||
[Analyze grammar]

brāhmī śaktirasau tasmādbrahmaiva tadariṃdama |
idaṃ tadahamityeva vibhāgaḥ pratibhāsajaḥ || 17 ||
[Analyze grammar]

manaso brahmaṇo'nyacca mohe paramakāraṇam |
yadyaccaitanmanasyeva kiṃcitsadasadātmakam || 18 ||
[Analyze grammar]

vyāśabditaṃ sarvaśaktestāṃ śaktiṃ brahmatāṃ viduḥ |
manaḥ sattātmakaṃ nāma yathaitanmanasi sthitam || 19 ||
[Analyze grammar]

yathartoḥ śaktayastadvajjīvehā brahmaṇi sthitāḥ |
vyāptasarvartukusumā kṣmādeśavidhibhedataḥ || 20 ||
[Analyze grammar]

yathā dadhāti puṣpāṇi tathā cittāni lokakṛt |
kvacitkvacitkadāciddhi tasmādāyānti śaktayaḥ || 21 ||
[Analyze grammar]

deśakālādivaicitryātkṣmātalādiva śālayaḥ |
na jātaṃ pratibhāsena tenaivānyena paśyati || 22 ||
[Analyze grammar]

pratiyogivyavacchedasaṃkhyārūpādayaśca ye |
manaḥśabdaiḥ prakalpyante brahmajānbrahma viddhi tān || 23 ||
[Analyze grammar]

yathā yathāsya manasaḥ pratibhāsaḥ pravartate |
tathā tathaiva bhavati dṛṣṭānto'tra kilaindavāḥ || 24 ||
[Analyze grammar]

svayamakṣubdhavimale yathā spando mahāmbhasi |
saṃsārakāraṇaṃ jīvastathāyaṃ paramātmani || 25 ||
[Analyze grammar]

jñasya sarvaṃ citaṃ rāma brahmaivāvartate sadā |
kallolormitaraṅgaughairabdherjalamivātmani || 26 ||
[Analyze grammar]

dvitīyā nāsti sattaikā nāmarūpakriyātmikā |
pare nānātaraṅge'bdhau kalpaneva jaletarā || 27 ||
[Analyze grammar]

jāyate naśyati tathā yadidaṃ yāti tiṣṭhati |
tadidaṃ brahmaṇi brahma brahmaṇā ca vivartate || 28 ||
[Analyze grammar]

svātmanyevātapastīvro mṛgatṛṣṇikayā yathā |
vicitreṇa vicitro'pi prasphuratyātmanā tathā || 29 ||
[Analyze grammar]

karaṇaṃ karma kartā ca jananaṃ maraṇaṃ sthitiḥ |
sarvaṃ brahmaiva nahyasti tadvinā kalpanetarā || 30 ||
[Analyze grammar]

na lobho'sti na moho'sti na tṛṣṇāsti na rañjanā |
ka ātmanyātmanolobhastṛṣṇāmoho'thavākutaḥ || 31 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvamātmaiva kalanākramaḥ |
hemāṅgadatayevāyamātmodeti manastayā || 32 ||
[Analyze grammar]

abuddhaṃ yatparaṃ dhāma taccittaṃ jīva ucyate |
aparijñāta evāśu bandhurāyātyabandhutām || 33 ||
[Analyze grammar]

cinmayenātmanā'jñena svasaṃkalpanayā svayam |
śūnyatā gaganeneva jīvatā prakaṭīkṛtā || 34 ||
[Analyze grammar]

ātmaivānātmavadiha jīvo jagati rājate |
dvīndutvamiva durdṛṣṭeḥ saccāsacca samutthitam || 35 ||
[Analyze grammar]

mohārthaśabdārthadṛśoretayoratyasaṃbhavāt |
satyatvādātmanaścaiva kvātmā baddhaḥ kva mucyate || 36 ||
[Analyze grammar]

nityāsaṃbhavabandhasya baddho'smīti kukalpanā |
yasya kālpanikastasya mokṣo mithyā na tattvataḥ || 37 ||
[Analyze grammar]

śrīrāma uvāca |
mano yaṃ niścayaṃ yāti tattadbhavati nānyathā |
tena kālpaniko nāsti bandhaḥ kathamiha prabho || 38 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mithyā kālpanikīveyaṃ mūrkhāṇāṃ bandhakalpanā |
mithyaivābhyuditā teṣāmitarā mokṣakalpanā || 39 ||
[Analyze grammar]

evamajñānakādeva bandhamokṣadṛśo'smṛteḥ |
vastutastu na bandho'sti na mokṣo'stimahāmate || 40 ||
[Analyze grammar]

kalpanāyā avastutvaṃ saṃprabuddhamatiṃ prati |
rajjvaheriva he prājña tattvabuddhamatiṃ prati || 41 ||
[Analyze grammar]

bandhamokṣādisaṃmoho na prājñasyāsti kaścana |
saṃmohabandhamokṣādi hyajñasyaivāsti rāghava || 42 ||
[Analyze grammar]

ādau manastadanu bandhavimokṣadṛṣṭī paścātprapañcaracanā bhuvanābhidhānā |
ityādikā sthitiriyaṃ hi gatā pratiṣṭhāmākhyāyikā subhaga bālajanoditeva || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter C

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: