Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CI

śrīrāma uvāca |
kimucyate muniśreṣṭha bālakākhyāyikākramaḥ |
krameṇa kathayaitanme manovarṇanakāraṇam || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ko'pi mugdhamatirbālo dhātrīṃ pṛcchati rāghava |
kāṃcidvinodinīṃ dhātri varṇayākhyāyikāmiti || 2 ||
[Analyze grammar]

sā bālasya vinodāya dhātrī tasya mahāmate |
ākhyāyikāṃ kathayati prasannamadhurākṣaram || 3 ||
[Analyze grammar]

kvacitsanti mahātmāno rājaputrāstrayaḥ śubhāḥ |
dhārmikāḥ śauryamuditā atyantāsati pattane || 4 ||
[Analyze grammar]

vistīrṇe śūnyanagare vyomnīva jalatārakāḥ |
dvau na jātau tathaikastu garbha eva na saṃsthitaḥ || 5 ||
[Analyze grammar]

athātyuttamalābhārthaṃ kadācitsamavāyataḥ |
vibandhavaḥ khinnamukhāḥ śokopahatacetasaḥ || 6 ||
[Analyze grammar]

te tasmācchūnyanagarānnirgatā vitatānanāḥ |
gaganādiva saṃśliṣṭā budhaśukraśanaiścarāḥ || 7 ||
[Analyze grammar]

śirīṣasukumārāṅgāḥ pṛṣṭhato'rkeṇa tāpitāḥ |
mārge'hani gatā grīṣmatāpārtāḥ pallavā iva || 8 ||
[Analyze grammar]

saṃtaptamārgasikatādagdhapādasaroruhāḥ |
hā tāta ceti śocanto mṛgā yūthacyutā iva || 9 ||
[Analyze grammar]

darbhāgrabhinnacaraṇāstāpakhinnāṅgasaṃdhayaḥ |
ullaṅghya dūramadhvānaṃ dhūlidhūsaramūrtayaḥ || 10 ||
[Analyze grammar]

mañjarījālajaṭilaṃ phalapallavamālitam |
mṛgapakṣigaṇādhāraṃ prāpurmārge tarutrayam || 11 ||
[Analyze grammar]

yasminvṛkṣatraye vṛkṣau dvau na jātau manāgapi |
bījameva tṛtīyasya svārohasya na vidyate || 12 ||
[Analyze grammar]

viśrāntāste pariśrāntāstatraikasya taroradhaḥ |
pārijātatale svarge śakrānilayamā iva || 13 ||
[Analyze grammar]

phalānyamṛtakalpāni bhuktvā pītvā ca tadrasam |
kṛtvā gulucchakairmālāṃ ciraṃ viśramya te yayuḥ || 14 ||
[Analyze grammar]

punardūrataraṃ gatvā madhyāhne samupasthite |
sarittritayamāsedustaraṅgataralāravam || 15 ||
[Analyze grammar]

tatraikā pariśuṣkaiva manāgapyambu na dvayoḥ |
vidyate saritordṛṣṭirandhalocanayoriva || 16 ||
[Analyze grammar]

pariśuṣkā bhṛśaṃ yāsau tasyāṃ te sasnurādṛtāḥ |
gharmārtā iva gaṅgāyāṃ brahmaviṣṇuharā iva || 17 ||
[Analyze grammar]

ciraṃ kṛtvā jalakrīḍāṃ pītvā kṣīropamaṃ payaḥ |
jagmuste rājatanayāḥ prahṛṣṭamanasaḥ svayam || 18 ||
[Analyze grammar]

athāsedurdinasyānte lambamāne divākare |
bhaviṣyannavanirmāṇaṃ nagaraṃ nagasannibham || 19 ||
[Analyze grammar]

patākāpadminīvyāptaṃ nīlākāśajalāśayam |
dūraśrutasamullāpagāyannāgaramaṇḍalam || 20 ||
[Analyze grammar]

dadṛśustatra ramyāṇi trīṇi sadbhavanāni te |
maṇikāñcanagehāni śrṛṅgāṇīva mahāgireḥ || 21 ||
[Analyze grammar]

anirmite dve sadane ekaṃ nirbhitti tatra vai |
abhittimandiraṃ cāru praviṣṭāste narāstrayaḥ || 22 ||
[Analyze grammar]

saṃpraviśyopaviśyāśu viharanto varānanāḥ |
prāpuḥ sthālītrayaṃ tatra taptakāñcanakalpitam || 23 ||
[Analyze grammar]

tatra karparatāṃ yāte dve ekā cūrṇatāṃ gatā |
jagṛhuścūrṇarūpāṃ tāṃ sthālīṃ te dīrghabuddhayaḥ || 24 ||
[Analyze grammar]

droṇairnavanavatyā taistasyāṃ droṇena cāndhasaḥ |
tatra droṇaśataṃ hīnaṃ randhitaṃ bahubhojibhiḥ || 25 ||
[Analyze grammar]

nimantritāstrayastaistu brāhmaṇā rājasūnubhiḥ |
dvau nirdehāvathaikasya mukhameva na vidyate || 26 ||
[Analyze grammar]

nirmukhenāndhasastatra bhuktaṃ droṇaśataṃ suta |
viprabhuktāvaśeṣaṃ tu bhuktamandho nṛpātmajaiḥ || 27 ||
[Analyze grammar]

tribhiste rājaputrāśca parāṃ nirvṛtimāgatāḥ |
bhaviṣyannagare tasmin rājaputrāstrayo hi te |
sukhamadya sthitāḥ putra mṛgayāvyavahāriṇaḥ || 28 ||
[Analyze grammar]

ākhyāyikaiṣā kathitā mayā ramyā tavānagha |
etāṃ hṛdi kuru prājña vidagdhastvaṃ bhaviṣyasi || 29 ||
[Analyze grammar]

dhātryeti kathitā rāma bālakākhyāyikā śubhā |
tuṣṭiṃ jagāma bālaśca śubhākhyāyikayānayā || 30 ||
[Analyze grammar]

eṣā hi kathitā rāma cittākhyānakathāṃ prati |
bālakākhyāyikā tubhyaṃ mayā kamalalocana || 31 ||
[Analyze grammar]

iyaṃ saṃsāraracanā sthitimevamupāgatā |
bālakākhyāyikevograiḥ saṃkalpairdṛḍhakalpitaiḥ || 32 ||
[Analyze grammar]

vikalpajālakaiveyaṃ pratibhāsātmikānagha |
bandhamokṣādikalanārūpeṇa parijṛmbhate || 33 ||
[Analyze grammar]

saṃkalpamātrāditaradvidyate neha kiṃcana |
saṃkalpavaśataḥ kiṃcinna kiṃcitkiṃcideva vā || 34 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
saṃkalpakacitaṃ sarvamevaṃ svapnavadātmanaḥ || 35 ||
[Analyze grammar]

rājaputrāstrayo nadyo bhaviṣyannagare yathā |
yathā saṃkalparacanā tatheyaṃ hi jagatsthitiḥ || 36 ||
[Analyze grammar]

saṃkalpamātramabhitaḥ parisphurati cañcalaḥ |
payomātrātmako'mbhodhirambhasīvātmanātmani || 37 ||
[Analyze grammar]

saṃkalpamātraṃ prathamamutthitaṃ paramātmanaḥ |
tadidaṃ sphāratāṃ yātaṃ vyāpārairdivasaṃ yathā || 38 ||
[Analyze grammar]

saṃkalpajālakalanaiva jagatsamagraṃ saṃkalpameva nanu viddhi vilāsacetyam |
saṃkalpamātramalamutsṛja nirvikalpamāśritya niścayamavāpnuhi rāma śāntim || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: