Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XX

śrīrāma uvāca |
bālyānarthamatha tyaktvā pumānabhihatāśayaḥ |
ārohati nipātāya yauvanaṃ saṃbhrameṇa tu || 1 ||
[Analyze grammar]

tatrānantavilāsasya lolasya svasya cetasaḥ |
vṛttīranubhavanyāti duḥkhādduḥkhāntaraṃ jaḍaḥ || 2 ||
[Analyze grammar]

svacittabilasaṃsthena nānāsaṃbhramakāriṇā |
balātkāmapiśācena vivaśaḥ paribhūyate || 3 ||
[Analyze grammar]

cintānāṃ lolavṛttīnāṃ lalanānāmivā'vṛtīḥ |
arpayatyavaśaṃ ceto bālānāmañjanaṃ yathā || 4 ||
[Analyze grammar]

te te doṣā durārambhāstatra taṃ tādṛśāśayam |
tadrūpaṃ pratilumpanti duṣṭāstenaiva ye mune || 5 ||
[Analyze grammar]

mahānarakabījena saṃtatabhramadāyinā |
yauvanena na ye naṣṭā naṣṭā nānyena te janāḥ || 6 ||
[Analyze grammar]

nānārasamayī citravṛttāntanicayombhitā |
bhīmā yauvanabhūryena tīrṇā dhīraḥ sa ucyate || 7 ||
[Analyze grammar]

nimeṣabhāsurākāramālolaghanagarjitam |
vidyutprakāśamaśivaṃ yauvanaṃ me na rocate || 8 ||
[Analyze grammar]

madhuraṃ svādu tiktaṃ ca dūṣaṇaṃ doṣabhūṣaṇam |
surākallolasadṛśaṃ yauvanaṃ me na rocate || 9 ||
[Analyze grammar]

asatyaṃ satyasaṃkāśamacirādvipralambhadam |
svapnāṅganāsaṅgasamaṃ yauvanaṃ me na rocate || 10 ||
[Analyze grammar]

sarvasyāgre sarvapuṃsaḥ kṣaṇamātramanoharam |
gandharvanagaraprakhyaṃ yauvanaṃ me na rocate || 11 ||
[Analyze grammar]

iṣuprapātamātraṃ hi sukhadaṃ duḥkhabhāsuram |
dāhapoṣapradaṃ nityaṃ yauvanaṃ me na rocate || 12 ||
[Analyze grammar]

āpātamātraramaṇaṃ sadbhāvarahitāntaram |
veśyāstrīsaṃgamaprakhyaṃ yauvanaṃ me na rocate || 13 ||
[Analyze grammar]

ye kecana samārambhāste sarve sarvaduḥkhadāḥ |
tāruṇye saṃnidhiṃ yānti mahotpātā iva kṣaye || 14 ||
[Analyze grammar]

hārdāndhakārakāriṇyā bhairavākāravānapi |
yauvanājñānayāminyā bibheti bhagavānapi || 15 ||
[Analyze grammar]

suvismṛtaśubhācāraṃ buddhivaidhuryadāyinam |
dadātyatitarāmeṣa bhramaṃ yauvanasaṃbhramaḥ || 16 ||
[Analyze grammar]

kāntāviyogajātena hṛdi duḥsparśavahninā |
yauvane dahyate jantustarurdāvāgninā yathā || 17 ||
[Analyze grammar]

sunirmalāpi vistīrṇā pāvanyapi hi yauvane |
matiḥ kaluṣatāmeti prāvṛṣīva taraṅgiṇī || 18 ||
[Analyze grammar]

śakyate ghanakallolā bhīmā laṅghayituṃ nadī |
na tu tāruṇyataralā tṛṣṇātaralitāntarā || 19 ||
[Analyze grammar]

sā kāntā tau stanau pīnau te vilāsāstadānanam |
tāruṇya iti cintābhiryāti jarjaratāṃ janaḥ || 20 ||
[Analyze grammar]

naraṃ taralatṛṣṇārti yuvānamiha sādhavaḥ |
pūjayanti na tu cchinnaṃ jarattṛṇalavaṃ yathā || 21 ||
[Analyze grammar]

nāśāyaiva madārtasya doṣamauktikadhāriṇaḥ |
abhimānamahebhasya nityālānaṃ hi yauvanam || 22 ||
[Analyze grammar]

manovipulamūlānāṃ doṣāśīviṣadhāriṇām |
śoṣarodanavṛkṣāṇāṃ yauvanaṃ bata kānanam || 23 ||
[Analyze grammar]

rasakesarasaṃbādhaṃ kuvikalpadalākulam |
duścintācañcarīkāṇāṃ puṣkaraṃ viddhi yauvanam || 24 ||
[Analyze grammar]

kṛtākṛtakupakṣāṇāṃ hṛtsarastīracāriṇām |
ādhivyādhivihaṃgānāmālayo navayauvanam || 25 ||
[Analyze grammar]

jaḍānāṃ gatasaṃkhyānāṃ kallolānāṃ vilāsinām |
anapekṣitamaryādo vāridhirnavayauvanam || 26 ||
[Analyze grammar]

sarveṣāṃ guṇasargāṇāṃ parirūḍharajastamāḥ |
apanetuṃ sthitiṃ dakṣo viṣamo yauvanānilaḥ || 27 ||
[Analyze grammar]

nayanti pāṇḍutāṃ vakramākulāvakarotkaṭāḥ |
ārohanti parāṃ koṭiṃ rūkṣā yauvanapāṃsavaḥ || 28 ||
[Analyze grammar]

udvodhayati doṣāliṃ nikṛntati guṇāvalim |
narāṇāṃ yauvanollāso vilāso duṣkṛtaśriyām || 29 ||
[Analyze grammar]

śarīrapaṅkajarajaścañcalāṃ matiṣaṭpadīm |
nibadhnanmohayatyeṣa navayauvanacandramāḥ || 30 ||
[Analyze grammar]

śarīrakhaṇḍakodbhūtā ramyā yauvanavallarī |
lagnameva manobhṛṅgaṃ madayatyunnatiṃ gatā || 31 ||
[Analyze grammar]

śarīramarutāpotthāṃ yuvatāmṛgatṛṣṇikām |
manomṛgāḥ pradhāvantaḥ patanti viṣayāvaṭe || 32 ||
[Analyze grammar]

śarīraśarvarījyotsnā cittakesariṇaḥ saṭā |
laharī jīvitāmbhodheryuvatā me na tuṣṭaye || 33 ||
[Analyze grammar]

dināni katicidyeyaṃ phalitā dehajaṅgale |
yuvatā śaradasyāṃ hi na samāśvāsamarhatha || 34 ||
[Analyze grammar]

jhaṭityeva prayātyeva śarīrādyuvatākhagaḥ |
kṣaṇenaivālpabhāgyasya hastāccintāmaṇiryathā || 35 ||
[Analyze grammar]

yadā yadā parāṃ koṭimadhyārohati yauvanam |
valganti sajvarāḥ kāmāstadā nāśāya kevalam || 36 ||
[Analyze grammar]

tāvadeva vivalganti rāgadveṣapiśācakāḥ |
nāstameti samastaiṣā yāvadyauvanayāminī || 37 ||
[Analyze grammar]

nānāvikārabahule varāke kṣaṇanāśini |
kāruṇyaṃ kuru tāruṇye mriyamāṇe sutai yathā || 38 ||
[Analyze grammar]

harṣamāyāti yo mohātpuruṣaḥ kṣaṇabhaṅginā |
yauvanena mahāmugdhaḥ sa vai naramṛgaḥ smṛtaḥ || 39 ||
[Analyze grammar]

mānamohānmadonmattaṃ yauvanaṃ yo'bhilaṣyati |
acireṇa sa durbuddhiḥ paścāttāpena yujyate || 40 ||
[Analyze grammar]

te pūjyāste mahātmānasta eva puruṣā bhuvi |
ye sukhena samuttīrṇāḥ sādho yauvanasaṃkaṭāt || 41 ||
[Analyze grammar]

sukhena tīryate'mbhodhirutkṛṣṭamakarākaraḥ |
na kallolabalollāsi sadoṣaṃ hatayauvanam || 42 ||
[Analyze grammar]

vinayabhūṣitamāryajanāspadaṃ karuṇayojjvalamāvalitaṃ guṇaiḥ |
iha hi durlabhamaṅga suyauvanaṃ jagati kānanamambaragaṃ yathā || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: