Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIX

śrīrāma uvāca |
labdhvāpi taralākāre kāryabhārataraṃgiṇi |
saṃsārasāgare janma bālyaṃ duḥkhāya kevalam || 1 ||
[Analyze grammar]

aśaktirāpadastṛṣṇā mūkatā mūḍhabuddhitā |
gṛdhnutā lolatā dainyaṃ sarvaṃ bālye pravartate || 2 ||
[Analyze grammar]

roṣarodanaraudrāsu dainyajarjaritāsu ca |
daśāsu bandhanaṃ bālyamālānaṃ kariṇāmiva || 3 ||
[Analyze grammar]

na mṛtau na jarāroge na cāpadi na yauvane |
tāścintāḥ parikṛntanti hṛdayaṃ śaiśaveṣu yāḥ || 4 ||
[Analyze grammar]

tiryagjātisamārambhaḥ sarvairevāvadhīritaḥ |
lolo bālasamācāro maraṇādapi duḥkhadaḥ || 5 ||
[Analyze grammar]

pratibimbaghanājñānaṃ nānāsaṃkalpapelavam |
bālyamālūnasaṃśīrṇamanaḥ kasya sukhāvaham || 6 ||
[Analyze grammar]

jalavahnayanilājasrajātabhītyā pade pade |
yadbhayaṃ śaiśave'buddhyā kasyāpadi hi tadbhavet || 7 ||
[Analyze grammar]

līlāsu durvilāseṣu durīhāsu durāśaye |
paramaṃ mohamādhatte bālo balavadāpatan || 8 ||
[Analyze grammar]

vikalpakalpitārambhaṃ durvilārasaṃ durāspadam |
śaiśavaṃ śāsanāyaiva puruṣasya na śāntaye || 9 ||
[Analyze grammar]

ye doṣā ye durācārā duṣkramā ye durādhayaḥ |
te sarve saṃsthitā bālye durgarta iva kauśikāḥ || 10 ||
[Analyze grammar]

bālyaṃ ramyamiti vyarthabuddhayaḥ kalpayanti ye |
tānmūrkhapuruṣānbrahmandhigastu hṛtacetasaḥ || 11 ||
[Analyze grammar]

yatra dolākṛti manaḥ parisphurati vṛttiṣu |
trailokyā'bhavyamapi tatkathaṃ bhavati tuṣṭaye || 12 ||
[Analyze grammar]

sarveṣāmeva sattvānāṃ sarvāvasthābhya eva hi |
manaścañcalatāmeti bālye daśaguṇaṃ mune || 13 ||
[Analyze grammar]

manaḥ prakṛtyaiva calaṃ bālyaṃ ca calatāṃ varam |
tayoḥ saṃśliṣyatostrātā ka ivāntaḥ kucāpale || 14 ||
[Analyze grammar]

strīlocanaistaḍitpuñjairjvalājālaistaraṅgakaiḥ |
cāpalaṃ śikṣitaṃ brahmañchaiśavākrāntacetasaḥ || 15 ||
[Analyze grammar]

śaiśavaṃ ca manaścaiva sarvāsveva hi vṛttiṣu |
bhrātarāviva lakṣyete satataṃ bhaṅgurasthitī || 16 ||
[Analyze grammar]

sarvāṇi duḥkhabhūtāni sarve doṣā durādhayaḥ |
bālamevopajīvanti śrīmantamiva mānavāḥ || 17 ||
[Analyze grammar]

navaṃ navaṃ prītikaraṃ na śiśuḥ pratyahaṃ yadi |
prāpnoti tadasau yāti viṣavaiṣamyamūrcchanām || 18 ||
[Analyze grammar]

stokena vaśamāyāti stokenaiti vikāritām |
amedhya eva ramate bālaḥ kauleyako yathā || 19 ||
[Analyze grammar]

ajasravāṣpavadanaḥ kardamākto jaḍāśayaḥ |
varṣokṣitasya taptasya sthalasya sadṛśaḥ śiśuḥ || 20 ||
[Analyze grammar]

bhayāhāraparaṃ dīnaṃ dṛṣṭādṛṣṭābhilāṣi ca |
lolabuddhi vapurdhatte bālyaṃ duḥkhāya kevalam || 21 ||
[Analyze grammar]

svasaṃkalpābhilaṣitānbhāvānaprāpya taptadhīḥ |
duḥkhametyabalo bālo viniṣkṛtta ivāśaye || 22 ||
[Analyze grammar]

durīhālabdhalakṣāṇi bahuvakrolbaṇāni ca |
bālasya yāni duḥkhāni mune tāni na kasyacit || 23 ||
[Analyze grammar]

bālo balavatā svena manorathavilāsinā |
manasā tapyate nityaṃ grīṣmeṇeva vanasthalī || 24 ||
[Analyze grammar]

vidyāgṛhagato bālo parāmeti kadarthanām |
ālāna iva nāgendro viṣavaiṣamyabhīṣaṇām || 25 ||
[Analyze grammar]

nānāmanorathamayī mithyākalpitakalpanā |
duḥkhāyātyantadīrghāya bālatā pelavāśayā || 26 ||
[Analyze grammar]

saṃhṛṣṭo bhuvanaṃ bhoktamindumādātumambarāt |
vāñchate yena maurkhyeṇa tatsukhāya kathaṃ bhavet || 27 ||
[Analyze grammar]

antaścitteraśaktasya śītātapanivāraṇe |
ko viśeṣo mahābuddhe bālasyorvīruhastathā || 28 ||
[Analyze grammar]

uḍḍītumabhivāñchanti pakṣābhyāṃ kṣutparāyaṇāḥ |
bhayāhāraparā nityaṃ bālā vihagadharmiṇaḥ || 29 ||
[Analyze grammar]

śaiśave guruto bhītirmātṛtaḥ pitṛtastathā |
janato jyeṣṭhabālācca śaiśavaṃ bhayamandiram || 30 ||
[Analyze grammar]

sakaladoṣadaśāvihatāśayaṃ śaraṇamapyavivekavilāsinaḥ |
iha na kasyacideva mahāmune bhavati bālyamalaṃ parituṣṭaye || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: