Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXI

śrīrāma uvāca |
māṃsapāñcālikāyāstu yantralole'ṅgapañjare |
snāyvasthigranthiśālinyāḥ striyāḥ kimiva śobhanaṃ || 1 ||
[Analyze grammar]

tvaṅmāṃsaraktabāṣpāmbu pṛthakkṛtvā vilocanam |
samālokaya ramyaṃ cetkiṃ mudhā parimuhyasi || 2 ||
[Analyze grammar]

itaḥ keśā ito raktamitīyaṃ pramadātanuḥ |
kimetayā ninditayā karoti vipulāśayaḥ || 3 ||
[Analyze grammar]

vāsovilepanairyāni lālitāni punaḥ punaḥ |
tānyaṅgānyaṅga luṇṭhanti kravyādāḥ sarvadehinām || 4 ||
[Analyze grammar]

meruśrṛṃgataṭollāsigaṃgājalarayopamā |
dṛṣṭā yasminstane muktāhārasyollāsaśālitā || 5 ||
[Analyze grammar]

śmaśāneṣu diganteṣu sa eva lalanāstanaḥ |
śvabhirāsvādyate kāle laghupiṇḍa ivāndhasaḥ || 5 ||
[Analyze grammar]

raktamāṃsāsthidigdhāni karabhasya yathā vane |
tathaivāṅgāni kāminyāstāṃ pratyapi hi ko grahaḥ || 7 ||
[Analyze grammar]

āpātaramaṇīyatvaṃ kalpate kevalaṃ striyāḥ |
manye tadapi nāstyatra mune mohaikakāraṇam || 8 ||
[Analyze grammar]

vipulollāsadāyinyā madamanmathapūrvakam |
ko viśeṣo vikāriṇyā madirāyāḥ striyāstathā || 9 ||
[Analyze grammar]

lalanālānasaṃlīnā mune mānavadantinaḥ |
prabodhaṃ nādhigacchanti dṛḍhairapi śamāṅkuśaiḥ || 10 ||
[Analyze grammar]

keśakajjaladhāriṇyo duḥsparśā locanapriyāḥ |
duṣkṛtāgniśikhā nāryo dahanti tṛṇavannaram || 11 ||
[Analyze grammar]

jvalatāmatidūre'pi sarasā api nīrasāḥ |
striyo hi narakāgnīnāmindhanaṃ cāru dāruṇam || 12 ||
[Analyze grammar]

vikīrṇākārakabarī tarattārakalocanā |
purṇendubimbavadanā kusumotkarahāsinī || 13 ||
[Analyze grammar]

līlāvilolapuruṣā kāryasaṃhārakāriṇī |
paraṃ vimohanaṃ buddheḥ kāminī dīrghayāminī || 14 ||
[Analyze grammar]

puṣpābhirāmamadhurā karapallavaśālinī |
bhramarākṣivilāsāḍhyā stanastabakadhāriṇī || 15 ||
[Analyze grammar]

puṣpakesaragaurāṅgī naramāraṇatatparā |
dadātyunmattavaivaśyaṃ kāntā viṣalatā yathā || 16 ||
[Analyze grammar]

satkāryocchvāsamātreṇa bhujaṅgadalanotkayā |
kāntayoddhriyate jantuḥ karabhyevorago bilāt || 17 ||
[Analyze grammar]

kāmanāmnā kirātena vikīrṇā mugdhacetasām |
nāryo naravihaṃgānāmaṅgabandhanavāgurāḥ || 18 ||
[Analyze grammar]

lalanāvipulālāne manomattamataṃgajaḥ |
ratiśṛṅkhalayā brahmanbaddhastiṣṭhati mūkavat || 19 ||
[Analyze grammar]

janmapalvalamatsyānāṃ cittakardamacāriṇām |
puṃsāṃ durvāsanārajjurnārī baḍiśapiṇḍikā || 20 ||
[Analyze grammar]

manduraṃ ca turaṅgāṇāmālānamiva dantinām |
puṃsāṃ mantra ivāhīnāṃ bandhanaṃ vāmalocanā || 21 ||
[Analyze grammar]

nānārasavatī citrā bhogabhūmiriyaṃ mune |
striyamāśritya saṃyātā parāmiha hi saṃsthitim || 22 ||
[Analyze grammar]

sarveṣāṃ doṣaratnānāṃ susamudgikayā'nayā |
duḥkhaśṛṅkhalayā nityamalamastu mama striyā || 23 ||
[Analyze grammar]

kiṃ stanena kimakṣṇā vā kiṃ nitambena kiṃ bhuvā |
māṃsamātraikasāreṇa karomyahamavastunā || 24 ||
[Analyze grammar]

ito māṃsamito raktamito'sthīnīti vāsaraiḥ |
brahmankatipayaireva yāti strī viśarārutām || 25 ||
[Analyze grammar]

yāstāta puruṣaiḥ sthūlairlalitā manujaiḥ priyāḥ |
tā mune pravibhaktāṅgyaḥ svapanti pitṛbhūmiṣu || 26 ||
[Analyze grammar]

yasminghanatarasnehaṃ mukhe patrāṅkurāḥ striyaḥ |
kāntena racitā brahmanpīyate tena jaṅgale || 27 ||
[Analyze grammar]

keśāḥ śmaśānavṛkṣeṣu yānti cāmaralekhikām |
asthīnyuḍuvadābhānti dinairavanimaṇḍale || 28 ||
[Analyze grammar]

pibanti pāṃsavo raktaṃ kravyādāścāpyanekaśaḥ |
carmāṇi ca śivā bhuṅkte khaṃ yānti prāṇavāyavaḥ || 29 ||
[Analyze grammar]

ityeṣā lalanāṅgānāmacireṇaiva bhāvinī |
sthitirmayā vaḥ kathitā kiṃ bhrāntimanudhāvatha || 30 ||
[Analyze grammar]

bhūtapañcakasaṃghaṭṭasaṃsthānaṃ lalanābhidham |
rasādabhipatatvetatkathaṃ nāma dhiyānvitaḥ || 31 ||
[Analyze grammar]

śākhāpratānagahanā kaṭvamlaphalamālinī |
sutālottālatāmeti cintā kāntānusāriṇī || 32 ||
[Analyze grammar]

kāndigbhūtatayā ceto ghanagardhāndhamākulam |
paraṃ mohamupādatte yūthabhraṣṭamṛgo yathā || 33 ||
[Analyze grammar]

śocyatāṃ paramāṃ yāti taruṇastaruṇīparaḥ |
nibaddhaḥ kariṇīlolo vindhyakhāte yathā gajaḥ || 34 ||
[Analyze grammar]

yasya strī tasya bhogecchā niḥstrīkasya kva bhogabhūḥ |
striyaṃ tyaktvā jagattyaktaṃ jagattyaktvā sukhī bhavet || 35 ||
[Analyze grammar]

āpātamātraramaṇeṣu sudustareṣu bhogeṣu nāhamalipakṣaticañcaleṣu |
brahmanrame maraṇarogajarādibhītyā śāmyāmyahaṃ paramupaimi padaṃ prayatnāt || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: