Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 2.23

saṃyogasvarūpābhidhitsayedaṃ sūtraṃ pravavṛte --- svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ || YS_2.23 ||

puruṣaḥ svāmī dṛśyena svena darśanārthaṃ saṃyuktaḥ. tasmātsaṃyogāddṛśyasyopalabdhiryā sa bhogaḥ. tu draṣṭuḥ svarūpopalabdhiḥ so'pavargaḥ. darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇamuktam. darśanamadarśanasya pratidvandvītyadarśanaṃ saṃyoganimittamuktam. nātra darśanaṃ mokṣakāraṇamadarśanābhāvādeva bandhābhāvaḥ sa mokṣa iti. darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ityato darśanaṃ jñānaṃ kaivalyakāraṇamuktam. kiṃcedamadarśanaṃ nāma, kiṃ guṇānāmadhikāra āhosviddṛśirūpasya svāmino darśitaviṣayasya pradhānacittasyānutpādaḥ. svasmindṛśye vidyamāne yo darśanābhāvaḥ. kimarthavattā guṇānām. athāvidyā svacittena saha niruddhā svacittasyotpattibījam. kiṃ sthitisaṃskārakṣaye gatisaṃskārābhivyaktiḥ. yatredamuktaṃ pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇādapradhānaṃ syāt. tathā gatyaiva vartamānaṃ vikāranityatvādapradhānaṃ syāt. ubhayathā cāsya vṛttiḥ pradhānavyavahāraṃ labhate nānyathā. kāraṇāntareṣvapi kalpiteṣveva samānaścarcaḥ. darśanaśaktirevādarśanamityeke, "pradhānasyātmakhyāpanārthā pravṛttiḥ" iti śruteḥ. sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti. ubhayasyāpyadarśanaṃ dharma ityeke. tatredaṃ dṛśyasya svātmabhūtamapi puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati. tathā puruṣasyānātmabhūtamapi dṛśyapratyayāpekṣaṃ puruṣadharmatvenevādarśanamavabhāsate. darśanaṃ jñānamevādarśanamiti kecidabhidadhati. ityete śāstragatā vikalpāḥ. tatra vikalpabahutvametatsarvapuruṣāṇāṃ guṇānāṃ saṃyoge sādhāraṇaviṣayam. 2.23

[English text for commentary available]

Like what you read? Consider supporting this website: