Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 2.19

dṛśyānāṃ guṇānāṃ svarūpabhedāvadhāraṇārthamidamārabhyate --- viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi || YS_2.19 ||

tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇāmaviśeṣāṇāṃ viśeṣāḥ. tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi, vākpāṇipādapāyūpasthāḥ karmendriyāṇi, ekādaśaṃ manaḥ sarvārtham, ityetānyasmitālakṣaṇasyāviśeṣasya viśeṣāḥ. guṇānāmeṣa ṣoḍaśako viśeṣapariṇāmaḥ. ṣaḍaviśeṣāḥ. tadyathā --- śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ ceti ekadvitricatuḥpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ, ṣaṣṭhaścāviśeṣo'smitāmātra iti. ete sattāmātrasyātmano mahataḥ ṣaḍaviśeṣapariṇāmāḥ. yattatparamaviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminnete sattāmātre mahatyātmanyavasthāya vivṛddhikāṣṭhāmanubhavanti. pratisaṃsṛjyamānāśca tasminneva sattāmātre mahatyātmanyavasthāya yattanniḥsattāsattaṃ niḥsadasannirasadavyaktamaliṅgaṃ pradhānaṃ tatpratiyanti. eṣa teṣāṃ liṅgamātraḥ pariṇāmo niḥsattāsattaṃ cāliṅgapariṇāma iti. aliṅgāvasthāyāṃ na puruṣārtho heturnāliṅgāvasthāyāmādau puruṣārthatā kāraṇaṃ bhavatīti. na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti. nāsau puruṣārthakṛteti nityākhyāyate. trayāṇāṃ tvavasthāviśeṣāṇāmādau puruṣārthatā kāraṇaṃ bhavati. sa cārtho heturnimittaṃ kāraṇaṃ bhavatītyanityākhyāyate. guṇāstu sarvadharmānupātino na pratyastamayante nopajāyante. vyaktibhirevātītānāgatavyayāgamavatībhirguṇānvayinībhirupajananāpāyadharmakā iva pratyavabhāsante. yathā devadatto daridrāti. kasmāt yato'sya mriyante gāva iti, gavāmeva maraṇāttasya daridrāṇaṃ na svarūpahānāditi samaḥ samādhiḥ. liṅgamātramaliṅgasya pratyāsannaṃ, tatra tatsaṃsṛṣṭaṃ vivicyate kramānativṛttayaḥ. tathā ṣaḍaviśeṣā liṅgamātre saṃsṛṣṭā vivicyante pariṇāmakramaniyamāt. tathā teṣvaviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante. tathā coktaṃ purastāt. na viśeṣebhyaḥ paraṃ tattvāntaramastīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ. teṣāṃ tu dharmalakṣaṇāvasthāpariṇāmā vyākhyāyiṣyante. 2.19

[English text for commentary available]

Like what you read? Consider supporting this website: