Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

saptadaśo'dhyāyaḥ |
kāśyapaḥ |
śruto nityotsavavidhirmahotsavavidhermama |
śuśrūṣā vartate brahman taṃ me vaktuṃ tvamarhasi || 1 ||
[Analyze grammar]

viśvāmitraḥ |
mahotsavastridhā prokto nityo naimittikasatathā |
kānyaśceti mayā proktaḥ proktaḥ prathamaṃ te dvijottama || 2 ||
[Analyze grammar]

śubhe ca tithinakṣatre viṣuvāyanayordvayoḥ |
saṃkalpitāvabhṛthakaḥ sarvadaivatasevitaḥ || 3 ||
[Analyze grammar]

jñeyau naimittika iti nimitte sati kalpitaḥ |
anāvṛṣṭau sudīrghāyāṃ sati durbhikṣasaṃbhave || 4 ||
[Analyze grammar]

patitāsu maholkāsu rātrāvindradhanurdiśi |
darśane vālamīnānāṃ śvetakākasya darśane || 5 ||
[Analyze grammar]

aśanīnāṃ nipāte ca digdāhe bhūbhikampane |
devatālayabhede ca patane caityabhūruhām || 6 ||
[Analyze grammar]

devatāpratimānāṃ ca kampane bhedane tathā |
mahāvāte mahāvṛṣṭau grahayuddhavidhānake || 7 ||
[Analyze grammar]

evamādiṣu sarveṣu mahotpāteṣu suvrata |
etaddoṣapraśāntyarthaṃ kriyate yo mahotsavaḥ || 8 ||
[Analyze grammar]

sa naimittikanāmā syādutsavo madhuvidviṣaḥ |
yartkicitkāmamuddiśya kriyate yatka larthimiḥ || 9 ||
[Analyze grammar]

sa kāmya iti vijñeyo yatheṣṭaphaladāyakaḥ |
navāhaḥ saptadivasaḥ pañcāhastridināvaṣiḥ || 10 ||
[Analyze grammar]

yathāvibhavavistāraṃ prakalpyaḥ sa mahotsavaḥ |
tadarthaṃ manasā pūrvamālocyaiva prakalpayet || 11 ||
[Analyze grammar]

ayane viṣuve vāpi māsarkṣeṣvathavā dvija |
paurṇamāsyāmamāyāṃ vā rohiṣyāṃ śravaṇe tathā || 12 ||
[Analyze grammar]

pratiṣṭhādivase vāpi kalpayettīthavāsaram |
grāme vā nagare vāpi pattane vā viśeṣataḥ || 13 ||
[Analyze grammar]

balipradānaṃ rathyāsu kārayejjanasaṃyujate |
grāmādirahite dhāmri bahirnotsavamācaret || 14 ||
[Analyze grammar]

dhāmro'ntare vā kartavyaṃ sarveṣvāvaraṇeṣu ca |
grāmādyaṅge svatantre vā tathā hmālayordvayoḥ || 15 ||
[Analyze grammar]

utsavo yaugapadyena na kāryo dvijapuṃgava |
vāstvaṅgadevatānāṃ ca kalyāṇaṃ doṣavadabhavet || 16 ||
[Analyze grammar]

vartamāne'nyadevānamutsave vaiṣṇavaṃ sata m |
kuryādvaiṣṇavakalyāṇe nānyatkāryāṃ kadācana || 17 ||
[Analyze grammar]

sarvāsāṃ devatānāṃ hi vāsudevo'dhidaivatam |
dhvajārohaṇapūrve tu vartamāne mahotsave || 18 ||
[Analyze grammar]

keśavasyādidevasya na kuryānmānuṣaṃ maham |
adhimāse surācārye śukra cāstamite sati || 19 ||
[Analyze grammar]

notsavaṃ prathamaṃ kuryātkuryāccedrājarāṣṭrayoḥ |
jāyate sumahatkle śo maraṇe cāpepajāyate || 20 ||
[Analyze grammar]

dvitīyādau na doṣaḥ syādutsave prathamoditaḥ |
tīrthāṅkurārpaṇadināt pūrvamekonarviśake || 21 ||
[Analyze grammar]

dine dhvajārohaṇaṃ syādaṣṭāviṃśa dine'thavā |
dvādaśāhe'thavā kuryādvainateyadhvajocchrayam || 22 ||
[Analyze grammar]

dhvajārohaṇanakṣatrānnavame saptame'thavā |
pañcame vā dine kuryādaṅkurāṇāṃ samarpaṇam || 23 ||
[Analyze grammar]

utsavoktadinātpūrvaṃ kutaścitkāraṇāntarāt |
dhvajārohaṇavighraścedutpanno dvijapuṃgava || 24 ||
[Analyze grammar]

utsavārambhadivase kuryādeva dhvajotsavam |
rātrau saṃtāḍanaṃ kuryādabheryāstu śubhalagrake || 25 ||
[Analyze grammar]

maṅgalāṅguravāpaṃ ca pālikāsu vidhāya ca |
bherītāḍanataḥ paścād dhvajamāropayettu vā || 26 ||
[Analyze grammar]

kārpāsaṃ vasanaṃ sūkṣmaṃ śuklaṃ ṭṭaḍhamathāharet |
hastaiḥ ṣoḍaśabhirvāpi nyūnairvāpi samāyatam || 27 ||
[Analyze grammar]

daśahastāyataṃ tasmādardhavistārasaṃyutam |
yadvā yathoditaṃ kuryādyathāvibhavavistaram || 28 ||
[Analyze grammar]

nirṇijyālipya ca khralīṃ saṃśoṣyāpi vimṛjya ca |
tasya madhye likhet tārkṣyaṃ pītābhaṃ lakṣaṇānvitam || 29 ||
[Analyze grammar]

navatālasamutsedhaṃ dvihastaṃ ca sakañcukam |
puṣpāñjalidharaṃ śvetavastravāsitavigraham || 30 ||
[Analyze grammar]

daṃṣṭrākarālavadanaṃ dadhānaṃ bhrukuṭīyuta m |
jānuno'dhaḥ suvarṇābhamā nābhestuhinaprabham || 31 ||
[Analyze grammar]

kuṅkumāruṇamā marṇādā lalāṭāt sitetaram |
dadhānaṃ nīlanāsāgraṃ vāmapādaṃ ca kuñcitam || 32 ||
[Analyze grammar]

ṣṭaṣṭhe niviṣṭaṃ bibhrāṇaṃ bṛhatpakṣavirājitam |
ākāśodgramanodyuktaṃ vṛttaraudrākṣiyugmakam || 33 ||
[Analyze grammar]

karaṇḍabhakuṭopetaṃ lalāṭālambitālakam |
hārādisarvābharaṇabhūṣitaṃ sukhavigraham || 34 ||
[Analyze grammar]

yajñasūtrīkṛtaṃ śoṇaṃ bibhrāṇaṃ vāsukiṃ tathā |
vāmadordaṇḍakaṭakamanāntaṃ bibhrataṃ sitam || 35 ||
[Analyze grammar]

kārkoṭakaṃ pītavarṇaṃ vakṣasā bibhrataṃ sadā |
dhūmrābhaṃ takṣakaṃ caiva bibhrāṇaṃ kaṭisūtrakam || 36 ||
[Analyze grammar]

raktābjavarṇapahmākhyaṃ dakṣiṇe śravasi sthitam |
piṅgalaṃ ca mahāpahmaṃ vāmakarṇe ca bibhutam || 37 ||
[Analyze grammar]

śaṅkhaṃ ca tuhinaprakhyaṃ dadhānaṃ mastakopari |
bhramarābhaṃ ca gulikaṃ dadhānaṃ cāṅgadīkṛtam || 38 ||
[Analyze grammar]

pārśvadvayopariṣṭhācca vilikheccāmaradvayam |
adhobhāge'mbusaṃpūrṇakumbhaṃ sāṅkurapālikam || 39 ||
[Analyze grammar]

B vilikhetpārśvayoścaiva dīpayugmaṃ samujjavalam |
upariṣṭāllikhecchatraṃ muktāhāravibhūṣitam || 40 ||
[Analyze grammar]

pārśvayorubhayoścaiva śaṅkhaṃ cakraṃ sakhaṅgakam |
śārṅgaṃ ca bāṇasahitaṃ gadāmapi vilekhayet || 41 ||
[Analyze grammar]

likhecca pañcabhirvarṇaiḥ śyāmavarṇakamantaram |
dhvajārdhaparimāṇā syātpatākā naiva citritā || 42 ||
[Analyze grammar]

jāte'dhivāsasamaye niśīthinyāṃ guruḥ svayam |
gatvā ca kāruśālāyāṃ nayanonmīlanakriyām || 43 ||
[Analyze grammar]

śilpinā saṃvidhāyātha śilpinaṃ paritoṣya ca |
visṛjyaṃ taṃ svarṇamaye pātre nikṣipya taṃ dhvajam || 44 ||
[Analyze grammar]

tūryavāditrasahitaṃ kṛtvā ghāmapradakṣiṇam |
praveśya dhāmāntarālaṃ devasyāgre pradarśāyet || 45 ||
[Analyze grammar]

yāgamaṇḍapamānīya pratiṣṭhoktakrameṇa tu |
nayanonmīlanādīni vidhāya tadanantaram || 46 ||
[Analyze grammar]

jalapūrṇakaṭāhe tu chāyāmasyādhisayet |
ādarśasya pratikṛtau strapanaṃ vidadhīta ca || 47 ||
[Analyze grammar]

aṣṭhāviṃśamibhirvāpi tathā ṣoḍaśabhistu vā |
kalaśaiḥ pauruṣeṇaiva sūktena saha mūrtipaiḥ || 48 ||
[Analyze grammar]

ardhyādipūjanaṃ kṛryāt svagāyatryā mahāmate |
śalīnāṃ daśabhirbhāraiḥ kalpite śayane śubhe || 49 ||
[Analyze grammar]

tadardhaistaṇḍulaistasyopariṣṭācca tadardhakaiḥ |
tilairbhaghye tu vistīrṇaiḥ śubhairvastraiḥ samāvṛte || 50 ||
[Analyze grammar]

tasyopariṣṭhāt suśubhaiḥ kambalādibhirāstṛte |
śayayitvā paṭāntaḥsthaṃ devaṃ garuḍarūpiṇam || 51 ||
[Analyze grammar]

tasya dakṣiṇaparśve tu kumbhaṃ nirdoṣamavraṇam |
dhānyarāśau sthāpayitvā karakaṃ suśubhaṃ tathā || 52 ||
[Analyze grammar]

vinyasya cāṣṭakalaśān paritaḥ sarvadikṣvapi |
kumbhe garuḍamāvahma karake ca sudarśanam || 53 ||
[Analyze grammar]

kalaśeṣvaṣṭasu tathā śakrādīnapi pūjayet |
vistārya ca garutmantaṃ paṭasthaṃ dhāmasaṃmukham || 54 ||
[Analyze grammar]

āvāhma tatpratikṛtau vyāhṛtībhiḥ patatprabhum |
saṃnidhiṃ tatra viprendra gāthayā prārthayet ca || 55 ||
[Analyze grammar]

vedamūrte namastubhyaṃ vainateya mahābala |
mahābāho saṃnidhatsva paṭe'smiṃste namo namaḥ || 56 ||
[Analyze grammar]

āhūtaḥ karmasiddhiṃ ca vihageśa kuruṣva naḥ |
devasyotsavasaṃpattyai lokāhvānaṃ vidhatsva ca || 57 ||
[Analyze grammar]

iti vijñāpya garuḍaṃ gāyatryā svīyayā punaḥ |
arcayitvārdhyapūrvaistu nivedya ca turvidham || 58 ||
[Analyze grammar]

naivedyajātaṃ sakalaṃ kumbhāntaḥsthaṃ samarcya ca |
naivedyānte garutmantaṃ paścāt stotraiḥ stuvīta ca || 59 ||
[Analyze grammar]

mahāviṣṇorvāhanāya tārkṣyāyāmitatejase |
sarpendramṛtyave tubhyāṃ garuḍāya namo'stu te || 60 ||
[Analyze grammar]

pakṣīndrāya namastubhyaṃ svādhyāyavapuṣe namaḥ |
vihagendra namaste'stu samutpāṭitakalpaka || 61 ||
[Analyze grammar]

āhṛtāmṛtakumbhāya jananīśāpamocine |
surāsurendrajayine nāgendrābharaṇāya ca || 62 ||
[Analyze grammar]

yadādhāramidaṃ sarvaṃ tadādhārāya te namaḥ |
rathantaraṃ bṛhatsāma yasya pakṣāvubhau prabhoḥ || 63 ||
[Analyze grammar]

trivṛtsāma śiraḥ proktaṃ gāyatrī yasya cākṣiṇī |
stoma ātmā namaste'stu vāmadevyāṅgasaṃpade || 64 ||
[Analyze grammar]

namaḥ prāṇādivāyūnāmīśānāya garutmate |
doṣānapanayākhaṇḍān guṇānāvaha sarvataḥ || 65 ||
[Analyze grammar]

vidhrāni jahi sarvāṇi māmapi svātmasāt kuru |
evaṃ stutvā upenmantraṃ garutmantamananyadhīḥ || 66 ||
[Analyze grammar]

brahmaghoṣaistūryanādairjāgareṇa nayenniśām |
kavalīkṛtya naivedyaṃ tanmantrairabhimantrya ca || 67 ||
[Analyze grammar]

yoṣidbhyaścaiva vandhyābhyo dadyānmantrābhimantritam |
dhyātvācyutaṃ garutmantaṃ kṣipedañjaliṣu svayam || 68 ||
[Analyze grammar]

piṇḍān striyo bhakṣayitvā bahūn putrānavāpnupuḥ |
prātaḥkāle garutmantamārādhya ca harvīṣi ca || 69 ||
[Analyze grammar]

nivedya paṭasaṃsthaṃ taṃ bhūṣayitvāmbarādibhiḥ |
rathe vā hastipṛṣṭhe vā śibikāyāmathāpi vā || 70 ||
[Analyze grammar]

āropayitvā taddhāma grāmaṃ caiva pradakṣiṇam |
nayenmṛdaṅgapaṭahabherīghoṣaṇapūrvakam || 71 ||
[Analyze grammar]

śaṅkhakāhalicihnānāṃ nādairbahuvidhairapi |
vedaghoṣairdvijānāṃ ca gītairnānāvidhairapi || 72 ||
[Analyze grammar]

āghoṣya purato devānnayeyurvāhanodvāhāḥ |
sthānasthāneṣu gītāṃśca śrāvayitvā pṛthagvidhān || 73 ||
[Analyze grammar]

darśayitvā ca nṛttāni khādyānica phalāni ca |
madhye dvijottamāḥ sarve pālikāḥ sāṅkurā dvija || 74 ||
[Analyze grammar]

nayeyurmūbhirmukhsyā vaiṣṇavā vaśino'pi ca |
nayeyurutsavaṃ bimbaṃ garuḍasyānvageva tam || 75 ||
[Analyze grammar]

yajamānecchasayā kuryānmaṅlāni samantataḥ |
balipīṭhāgrato vāpi gopurādvahireva vā || 76 ||
[Analyze grammar]

bhūmau khaned dhvajastambhaṃ dāravaṃ doṣavarjitam |
bahiḥsāreṣu vṛkṣeṣu viduḥ kramukamuttamam || 77 ||
[Analyze grammar]

candanādi praśastaṃ syādantaḥsāreṣu kāśyapa |
varjyaṃ niḥsāradārūtthaṃ stambhaṃ pakṣaśvarasya tu || 78 ||
[Analyze grammar]

āyāmaḥ śatatālaḥ syādviṃśanyūno'pi vā bhavet |
mānāṅgulapramāṇena stambhasya dvijapuṃgava || 79 ||
[Analyze grammar]

ucchrāyeṇa samāno vā prāsādasya mahāmate |
gopurocchrāyamāno vā garuḍastambha ucyate || 80 ||
[Analyze grammar]

ādhārāṇāṃ maskarasya pīṭhānāṃ tritayasya tu |
mūleṣu chiyuktānāmagre syādviniveśanam || 81 ||
[Analyze grammar]

dvitālāyāmayuktāni paṭhāni syurmahāmate |
tasthārdhona ca vistīrṇānyetadardhadhanāni ca || 82 ||
[Analyze grammar]

sthūlani mūleṣvagreṣu sūkṣmāyapi ca kārayet |
ayugmaṃ pīṭhayugmaṃ tu chidrayuktaṃ ca maskaram || 83 ||
[Analyze grammar]

chidrayitvā niveśyaiva dhvajayaṣṭiṃ dvijottama |
veṇukaṃ nava vā sapta pañca vā viniveśayet || 84 ||
[Analyze grammar]

īṭṭaśaṃ tad dhva jastambhamuttare pīṭhapārśvake |
vedavidibhardvijavarairgurānīya śāyayet || 85 ||
[Analyze grammar]

prāgagramuttarāgraṃ vā stambhaṃ prakṣālayet punaḥ |
stambhamabliṅgakairmantraiḥ pracchādya ca kuśairapi || 86 ||
[Analyze grammar]

ūrdhvāgraistu śubhaiḥ stambhaṃ dāmastrāgbhiśca veṣṭayet |
avaṭe lohabījādiśobhite stagbhamīṭṭaśam || 87 ||
[Analyze grammar]

sthāpayedviṣṇusūktena suṭṭaḍhaṃ dhāmasaṃmukham |
aṅgaṣṭhamātranāhena pāśena triguṇena ca || 88 ||
[Analyze grammar]

dhvajastambhāgravivare suṭṭaḍhaṃ viniveśayet |
athavā stambhamāruhma dhvajarajjuṃ niveśayet || 89 ||
[Analyze grammar]

guruḥ suśobhane lagre dhvajamāropayediti |
pūrvabhāge'thavā madhye sāyāhne vāparāhṇake || 90 ||
[Analyze grammar]

pauruṣeṇaiva mantreṇa badhvā ghaṇṭāṃ patākayā |
suparṇo'sītimantreṇa dhvajārohaṇamācaret || 91 ||
[Analyze grammar]

tadārohaṇavelāyāṃ guruḥ strātaḥ svalaṃkṛtaḥ |
devamutsavabaṃrasthaṃ sthāpayitvāsya saṃmukham || 92 ||
[Analyze grammar]

akaṃkṛte maṇḍape ca vitānairmauktikaiḥ śubhaiḥ |
lambitābhirvicitrābhirmālikābhiḥ samantataḥ || 93 ||
[Analyze grammar]

parārdhyaiḥ kṣaumapaṭṭaiśca veṣṭitastambhasaṃcayaiḥ |
gandhodakādyaiḥ sāndraṃ ca saṃsevitapurobhuvi || 94 ||
[Analyze grammar]

muktapuṣpairvahuvidhairgandhāmoditadiṅmukhaiḥ |
samantāt saṃprakīrṇaiśca sāṅkuraiḥ pālikāgaṇaiḥ || 95 ||
[Analyze grammar]

sarvataḥ saṃvṛte madhye nikṣipte kanakāsane |
sukhāsīnāya devāya sevitāya dvijottamaiḥ || 96 ||
[Analyze grammar]

arcitāya ca gandhādyairnivedyāpūpapūrvakam |
nānāvidhaṃ khādyagaṇaṃ phalairbahuvidhaiḥ saha || 97 ||
[Analyze grammar]

tāmbūlavīṭīrbahudhā pāṇḍarāḥ priyadarśanāḥ |
tailadhivāsitānekapūgīphalasamanvitāḥ || 98 ||
[Analyze grammar]

nivedya ca dvijāgre bhyaḥ sevakebhyaḥ pradāya ca |
urvaśīmenakārambhāsaṃnibhābhiḥ pṛthak pṛthak || 99 ||
[Analyze grammar]

nartakībhirdarśayitvā nṛttājātamanantaram |
stambhamūle tu nirmāya garuḍaṃ patatāṃ varam || 100 ||
[Analyze grammar]

tanmadhye paritaḥ stambhaṃ kalpayitvā saroruham |
mūrtipaiḥ saha pakṣīndrastotramantrādijāpakaiḥ || 101 ||
[Analyze grammar]

puṇyāhavācanaṃ kṛtvā kumbhaṃ kalaśa saṃyutam |
prokṣayitvā tadambhobhirgaruḍaṃ balasaṃyutam || 102 ||
[Analyze grammar]

stambhaṃ cendrādinābhyarcya mantroccāraṇapūrvakam |
kalaśasthairjalaiḥ prokṣya vijñāpya ca garutmate || 103 ||
[Analyze grammar]

sarvāsuragaṇotsāhanivāraṇa khageśvara |
paṭe'smin sannidhāya tvutsavāvabhṛthāvadhi || 104 ||
[Analyze grammar]

pakṣavikṣepamarutā vighraughaṃ vinivāraya |
iti vijñāpanaṃ kṛtvā pṛthukāpūpasaṃcayam || 105 ||
[Analyze grammar]

annaṃ caturvidhaṃ caiva ghṛtāktaṃ phalasaṃyutam |
nānopadaṃśasaṃyuktaṃ naivedyaṃ vinivedya ca || 106 ||
[Analyze grammar]

devamāropya śibikāṃ nītvā dhvajasamīpakam |
darśayitvā ca patagamāhvānārthaṃ divaukasām || 107 ||
[Analyze grammar]

brahmāṇḍamadhyasaṃsthānāṃ sarveṣāmapi kāśyapa |
ājñapayitvā devena pāśena ca khageśvaram || 108 ||
[Analyze grammar]

āropya stambhaśirasi badhvā pāśena niścalam |
praveśya devaṃ dhāmāntarmaṇḍapādau niveśayet || 109 ||
[Analyze grammar]

tadāprabhṛti pakṣīśaṃ trisandhyāsu ca pūjayet |
ardhyādibhirnivedyāntarbhogajātairdine dine || 110 ||
[Analyze grammar]

pradīpayedanirvāṇapradīpaṃ cāsya saṃnidhau |
maṇḍapasthāya devāya nivedya ca mahāhaviḥ || 111 ||
[Analyze grammar]

homāntamarcayitvātha rātrāvapi sabhājya ca |
dhvajapīṭhāgragāṃ bhūmiṃ gomayenopalipya ca || 112 ||
[Analyze grammar]

caturakṣaṃ sudhāvacūrṇaiḥ śobhayitvā ca tatra ca |
śālīnāmaṣṭabhirbhāraiḥ pīṭhikāṃ parikalpya ca || 113 ||
[Analyze grammar]

tanmadhye kālacakraṃ ca likhitvā kālarūpiṇam |
puruṣaṃ puṇḍarīkākṣaṃ samabhājya samanantaram || 114 ||
[Analyze grammar]

devamārādhya tatraiva saṃmukhīnaṃ niveśya ca |
ardhyādibhirnivedyāntairbhogaistamabhipūjya ca || 115 ||
[Analyze grammar]

kṛtvā pūrṇāvasānaṃ ca bherītāḍanamācerat |
tatprācyāṃ śaṅkhanicayaṃ vahnikoṇe ca kāhalān || 116 ||
[Analyze grammar]

dakṣiṇe mardalaṃ vaṃśān naiṛrte sthāpayedapi |
mūdaṅgaṃ paścimāyāṃ ca jñallarīṃ paścimottare || 117 ||
[Analyze grammar]

kāṃsyālasamāyuktāṃ vinyasya tadanantaram |
uttarasyāṃ ca paṭhahān sahnasvapaṭahān nyaset || 118 ||
[Analyze grammar]

aivaṃ krameṇa saṃsthāpya yathāvibhavastiram |
bherīṃ saṃprokṣya vāsobhyo veṣṭayitvā samantataḥ || 120 ||
[Analyze grammar]

ākāśaṃ śabdanilayaṃ bheryāṃ dhyātvā prapūjayet |
tataḥ strātaḥ pāraśavaḥ śvetavastrastraganvitaḥ || 121 ||
[Analyze grammar]

sapavitraḥ sopavītaḥ praviśeddevasaṃnidhim |
astreṇa taṃ prokṣayitvā muhūrte śobhane guruḥ || 122 ||
[Analyze grammar]

prakṣālya koṇaṃ saṃprokṣya dhyāyan hayamukhaṃ harim |
trīn vārān tāḍayitvātha datvā pāraśavāya tam || 123 ||
[Analyze grammar]

tataḥ pāraśavaḥ koṇamādāya puruṣottamam |
bherīmadhye cintayitvā śrībhūmī pārśvayordvayoḥ || 124 ||
[Analyze grammar]

tāḍayecca yathākāmaṃ darśayan hastakauśalam |
devatāvahanakarīṃ gāthāṃ saṃśrāvayedvibhum || 125 ||
[Analyze grammar]

tatkāle devasaṃghasya prīṇanāya tu gāyakaiḥ |
tattadgrāthāśca rāgāṃśca gītāni śrāvayet pṛthak || 126 ||
[Analyze grammar]

nṛttagītaiśca tṛptyarthaṃ teṣāṃ nṛttādi darśāyet |
baliṃ pradāya tebhyaśca sarvabhogasamanvitam || 127 ||
[Analyze grammar]

deśikaḥ prāṅmukho bhūtvā tacchiṣyastatsuto'pi vā |
svareṇoccareṇaiva paṭhedañjalipūrvakam || 128 ||
[Analyze grammar]

āgacchatāmaragaṇāḥ prāgāśāṃ ye'dhiśerate |
virūpāśca surūpāśca saparyāmudyatābhimām || 129 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ kumudasyānuyāyinaḥ |
mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ || 130 ||
[Analyze grammar]

unena mantreṇāvāhma kumudaṃ sagaṇaṃ tathā |
ardhyādibhiḥ samabhyarcya pāyasaṃ ca nivedayet || 131 ||
[Analyze grammar]

tataḥśāṅravaiścaiva kāhalasvanasaṃyutaiḥ |
mahadibhastūryaghoṣaiśca tadvādyaśrāvaṇena ca || 132 ||
[Analyze grammar]

tatsaṃgītaiśca nṛttaiśca prīṇayettaṃ gaṇādhipam |
tataścāgreyakoṇasthaṃ prāṅmukhaḥ śrāvayedidam || 133 ||
[Analyze grammar]

ācchatāmaragaṇa āgreyyā madhiśerate |
bhīmābhīmamukhā raudrāḥ saparyāmudyatāmimām || 134 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ kumudākṣānuyāyinaḥ |
mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ || 135 ||
[Analyze grammar]

anena kumudākṣaṃ tamāvāhma gaṇanāyakam |
yathāpuraṃ toṣayitvā yāmyāṃ diśi tataḥ param || 136 ||
[Analyze grammar]

āgacchata pitṛgaṇā yāmyāśāṃ ye'viśerate |
dāruṇāraṇarūpāḥ syuḥ saparyāmudyatābhimām || 137 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ puṇḍarīkarānuyāyinaḥ |
mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ || 138 ||
[Analyze grammar]

anena puṇḍarīkākṣamāvāhma gaṇanāyakam |
toṣayitvā ca gatvā ca yātudhānadiśaṃ prati || 139 ||
[Analyze grammar]

āgacchata gaṇāḥ kūro naiṛrrtyā ye'dhiśerate |
kravyāśanāḥ krūradhiyaḥ saparyāmudyatāmimām || 140 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptā vāmanasyānuyāyinaḥ |
mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ || 141 ||
[Analyze grammar]

ityāvāhma gaṇeśaṃ taṃ vāmanaṃ pūjayettataḥ |
paścimāśaṃ tato gatvā śaṅkukarṇaṃ gaṇeśvaram || 142 ||
[Analyze grammar]

āgacchatāhipatayaḥ pratīcyā madhiśerate |
mahāviṣā dandaśūkāḥ saparyāmudyatāmimām || 143 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ śaṅkukarṇānuyāyinaḥ |
mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ || 144 ||
[Analyze grammar]

ityāvāhma tamiṣṭvā ca gatvā vāyudiśaṃ tataḥ |
āyāntu gandharvagaṇā vāyavyāṃ ye'dhiśerate || 145 ||
[Analyze grammar]

sudarśanā bhīmavegāḥ saparyāmudyatāmimā |
gṛhītvā pāntu nastṛptāḥ sarpanetrānuyāyinaḥ || 146 ||
[Analyze grammar]

mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ |
anenāvāhma sagaṇaṃ sarpanetraṃ tu toṣayet || 147 ||
[Analyze grammar]

attarāṃ kakubhaṃ gatvā sumukhaṃ tu gaṇādhipam |
āgatā vai yakṣagaṇā udīcāṃ ye'dhiśerate || 148 ||
[Analyze grammar]

virūpā daṇḍahastāśca saparyāmudyatāmimām |
gṛhītvā pāntu na stṛptāḥ sumukhasyānuyāyinaḥ || 149 ||
[Analyze grammar]

mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ |
iti pūrvavadāvāhma sumukhaṃ toṣayettataḥ || 150 ||
[Analyze grammar]

āyāntu paiśācagaṇā aiśānyāṃ ye'dhiśerate |
nānākutsitarūpāśca saparyāmudyatāmimām || 151 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ supratiṣṭhānuyāyinaḥ |
mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ || 152 ||
[Analyze grammar]

anena mantreṇāvāhma saṃpūjyā ca gaṇādhipam |
madhyaṃ diśaḥ sthito bhūtvā tato gaganasaṃmukhaḥ || 153 ||
[Analyze grammar]

praśrigarbhaṃ gaṇādhyakṣamāvāhmainaṃ japenmanum |
ācchata siddhagaṇā gaganaṃ ye'dhiśerate || 154 ||
[Analyze grammar]

śucayaḥ śucirūpāśca saparyāmudyatāmimām |
gṛhītvā pāntu nastṛptāḥ praśrigarbhānuyāyinaḥ || 155 ||
[Analyze grammar]

mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ |
anena toṣāyitvā taṃ praśrigarbhaṃ yathāpuram || 156 ||
[Analyze grammar]

adhastānmānavāhvānaṃ kurvan mantramimaṃ paṭhet |
āgacchātāmaragaṇāḥ pṛthivīṃ yo'dhiśerate || 157 ||
[Analyze grammar]

bahurūpā bahumukhāḥ saparyāmudyatāmimām |
gṛhītvā pāntu nastṛptā mānavasyānuyāyinaḥ || 158 ||
[Analyze grammar]

mahaṃ tvimamupāyāntu prītāstebhyo namo'stu vaḥ |
ityāvāhma kramādetān toṣayennṛttapaścimam || 159 ||
[Analyze grammar]

samatālastathā mattatālo lāṅgalikastathā |
mallatālo maṅgaśca jayatālaśca bhadrakaḥ || 160 ||
[Analyze grammar]

ḍhaklarīsaṃjñakastālo brahmatālastathaiva ca |
anantatāla ityete daśatālāḥ prakīrtitāḥ || 161 ||
[Analyze grammar]

kumudādigaṇeśānāṃ svarānapi śṛṇu dvija |
ṣaṅjaṃ ṛṣabhagāndhāro madhyamaḥ pañcamastathā || 162 ||
[Analyze grammar]

raivataśca niṣādaśca dhaivato madhyamastathā |
pañca pañca krameṇaiva kathitāste daśa svarāḥ || 163 ||
[Analyze grammar]

gāndhārarāgaḥ kaulyākhyaḥ kauśiko naṭabhāṣikaḥ |
śrīkāmadaśca tatkeśī dakṣārāgastathaiva ca || 164 ||
[Analyze grammar]

śālāpālyabhidhā rāgo medharāgaśca pañcamaḥ |
ityete kumudādīnāṃ daśa rāgāḥ prakīrtitāḥ || 165 ||
[Analyze grammar]

vilāsaṃ sarvatobhadraṃ kheṭakaṃ cakramaṇḍalam |
kāntāraṃ kuṭṭimaṃ pṛṣṭhakuṭṭimaṃ kaṭibandhanam || 166 ||
[Analyze grammar]

vāmajānūrdhvanṛttaṃ ca ādyataṃ ca dvayaṃ punaḥ |
ete nṛttaviśeṣāśca kumudādeḥ kramāt smṛtāḥ || 167 ||
[Analyze grammar]

anyeṣāṃ sarvadevānāṃ tālo tālo bhadraḥ praśasyate |
bhaverudgraruḍatālastu pakṣīśasya tu madhyamaḥ || 168 ||
[Analyze grammar]

svaro rāgastu gauḍaḥ syādviṣṇukrāntaṃ ca nṛttakam |
vighrārerjayatālaḥ syānnṛttaṃ svastikamucyate || 169 ||
[Analyze grammar]

ṛṣabhastu svaraḥ prokto varālīrāga eva ca |
itthamāvāhanaṃ kṛtvā gaṇeśānāṃ tato guruḥ || 170 ||
[Analyze grammar]

āhvānaṃ divyahetīnāmapi svenaiva kārayet |
āvāhmastu tathā brahmā svale kasthairmunīśvaraiḥ || 171 ||
[Analyze grammar]

marīcipramukhaiḥ sārdhaṃ rudraśca pramatheśvaraḥ |
indraḥ sarvaiḥ suragaṇairgāyatryā cādyadevatāḥ || 172 ||
[Analyze grammar]

tanmahassaṃnidhānārthamāhū tavyāḥ prayatnataḥ |
ityāvāhma ca sarveṣāṃ vidhāya dvijapuṃgava || 173 ||
[Analyze grammar]

praveśyābhyāntaraṃ devaṃ sahartvigbhiśca mūrtipaiḥ |
bheryādivādanajñaiśca gāyakairnṛtta kairapi || 174 ||
[Analyze grammar]

nityotvasya pratimāmāropya śibikādiṣu |
sudarśanaṃ vā parito grāmaṃ nītvā pradakṣiṇam || 175 ||
[Analyze grammar]

pūvoktena krameṇaiva diśāsu vidiśāsu ca |
indrādīnāṃ mahe tasmin prārthayitvā ca saṃnidhim || 176 ||
[Analyze grammar]

caturmukhaṃ grāmamadhye samāvāhma sabhājya ca |
saṃnidhiṃ prārthya rudrasya sagaṇasya ca saṃnidhim || 177 ||
[Analyze grammar]

saṃprārthya bherīṃ saṃtāḍya gītaṃ nṛtaṃ pradarśya ca |
madhye madhye ca garuḍatālaṃ saṃśodhya deśikaḥ || 178 ||
[Analyze grammar]

antaḥ praviśya garuḍadhvajastambhasya saṃnidhau |
sarvadevatasaṃnādaṃ kārayitvā ca gāyakaḥ || 179 ||
[Analyze grammar]

gāpayitvā sarvagītīrnartakībhiśca nartanam |
kārayitvā praviśyāntardevaṃ vijñāpya sādaram || 180 ||
[Analyze grammar]

praṇamya svagṛhaṃ yāyāt prasanno gururātmavān |
bherītāḍanavelāyāṃ tannādaśrāvako janaḥ || 181 ||
[Analyze grammar]

nadīṃ tīrtvā na gacchettu na yāyādyojanāt param |
utsavāvabhṛthaṃ yāvad grāme tatraiva saṃvaset || 182 ||
[Analyze grammar]

maṅgalāṅkuravāpastu kṛto yena dhvajotsavam |
sa evāvabhṛthaṃ yāvadutsavasya gururbhavet || 183 ||
[Analyze grammar]

tatrāgāntuṃ na śaktaścet tatsutaḥ śiṣya eva vā |
anujñātastu yaḥ kaścidahnāyātha samāpayet || 184 ||
[Analyze grammar]

utsavārambhadivasāt pūrvasmin saptame'hani |
maṅgalāṅkurasaṃvāpaṃ kāreyaddeśikottamaḥ || 185 ||
[Analyze grammar]

ṣaṭtriṃśataṃ pālikānāṃ śarāvaṇāṃ ca tāvatī |
tatpramāṇāśca ghaṭikāḥ samānīya vicakṣaṇaḥ || 186 ||
[Analyze grammar]

pātreṣu trividheṣveṣu vāpayenmaṅgalāṅkuṃrān |
utsedhaḥ pālikānāṃ syāddhastaḥ saikāṅgulo mune || 187 ||
[Analyze grammar]

aṅgulyaḥ ṣoḍaśa bhavettāsāmananavistṛtiḥ |
saptāṅgulapramāṇāṃ syādvilaṃ tālamatho'pi vā || 188 ||
[Analyze grammar]

aṣṭāṅgalaṃ pādapīṭhaṃ vistāraḥ sāṅgulaḥ karaḥ |
mohinīpuṣpasaṃkāśaṃ pahmābhaṃ tanmukhaṃ bhavet || 189 ||
[Analyze grammar]

pañcavaktttrāstu ghaṭikā dvāviṃśatyaṅgulocchrayāḥ |
madhye ghaṭopamākārāḥ ṣaṅaṅgulamitaṃ bhavet || 190 ||
[Analyze grammar]

vaktraṃ tāsāṃ madhyasaṃsthaṃ caturaṅgulasaṃmitam |
caturdikṣu mukhānāṃ syāt pramāṇaṃ dvijapuṃgava || 191 ||
[Analyze grammar]

ucchrāyastu śarāvāṇāṃ viṃśadṅgulasaṃmitam |
vistāraśca vitastiḥ syāt tridhaivaṃ pātrakalpanā || 192 ||
[Analyze grammar]

haimaṃ raupyaṃ tāmrajaṃ vā kalpayet pātrasaṃcayam |
yathāvibhavavistāraṃ sarvābhāve tu mṛṇmayam || 193 ||
[Analyze grammar]

itthamaṣṭottaraśatamuttamā klṛptirucyate |
madhyamāyāṃ kalpanāyāṃ pratyekaṃ ṣoḍaśaṃ bhavet || 194 ||
[Analyze grammar]

tadardhamadhamaṃ proktaṃ yathāsaṃbhavameva vā |
devakarmaṇi yugmāḥ syurayugmā mānuṣe vidhau || 195 ||
[Analyze grammar]

pālikā eva vā grāhma maṅgalāṅkuraropaṇe |
suśubhe vijane deśe kuryānmaṇḍapamuttamam || 196 ||
[Analyze grammar]

maṅgalāṅkuravāpārthaṃ stambhaiḥ ṣoḍaśābhiryutam |
caturdvāraṃ pratidvāraṃ dugdhavṛkṣasamudabhavaiḥ || 197 ||
[Analyze grammar]

bhūṣitaṃ toraṇavarairdarbhamālāsamāvṛtam |
parārdhyakṣaumanicayaiḥ prakalpitavitānakam || 198 ||
[Analyze grammar]

vitānādholambitābhirmaktāstragbhirvibhūṣitam |
kṣaumairmahārdhaiḥ saṃvītastambhasaṃcayamadabhutam || 199 ||
[Analyze grammar]

gomayālepitatalaṃ sudhācūrṇaprakalpitaiḥ |
rekhāgaṇairabjakulairvirājitatalaṃ śubhaiḥ || 200 ||
[Analyze grammar]

pradīpanikarairbaddhaṃ tailasaṃpūrṇamallikaiḥ |
vibhūṣitaṃ muktapuṣpairākīrṇaṃ sākṣataiḥ sitaiḥ || 201 ||
[Analyze grammar]

dhvajāmālāparivṛtaṃ dhūpāmoditadiṅmukham |
prakalpaya maṇḍapavaramevaṃvidhamudāradhīḥ || 202 ||
[Analyze grammar]

mṛttikāgrahaṇaṃ kuryācdubhe lagne'tha deśikaḥ |
saśaṅkhakāhalagaṇaṃ tūryaghoṣanināditam || 203 ||
[Analyze grammar]

vedavidibhardvijagaṇaiḥ śvetastragvastradhāribhiḥ |
ūrdhvapuṇḍrairdvādaśabhiḥ śvetamṛtsrābinirmitaiḥ || 204 ||
[Analyze grammar]

vibhūṣitāṅgasaṃghātaiḥ śāntairdāntairjitendriyaiḥ |
mahābhāgavataiścevasaṃmukha prāgudaṅmukhaḥ || 205 ||
[Analyze grammar]

satyānāṃ pāvanaṃ śuddhaṃ gatvā kṣetramanuttamam |
śucistatra khanitraṃ ca saṃkṣālyādibhaḥ samāhitaḥ || 206 ||
[Analyze grammar]

khātvā vārāhamantraṃ ca paṭhet tātre hiraṇmaye |
nidhāya ca mṛdaṃ kṣaumairnavairācchādya śobhanaiḥ || 207 ||
[Analyze grammar]

puṣpastragbhiralaṃkṛtya gajasyandanasaṃsthitaiḥ |
ṛtvigbhirvāhayecchatracchāyātaḥ saṃsthitairdvija || 208 ||
[Analyze grammar]

viṣvaksenaṃ samāropya syandane vā gaje'thavā |
śibikāyāmathāśve vā yathādevaṃ vibhūṣya ca || 209 ||
[Analyze grammar]

muktācchatrādibhiḥ sarvaiścāmaraiśca suśobhitam |
uhmamānaṃ dvijavarairnayet sārdhaṃ dvijottamaḥ || 210 ||
[Analyze grammar]

bahvṛcaiḥ śākunaṃ sūktaṃ paṭhadibhaḥ sahito mune |
śrīsūktaṃ puruṣasūktaṃ ca sāma codghoṣya sarvataḥ || 211 ||
[Analyze grammar]

grāmaṃ pradikṣaṇaṃ kṛtvā dhāma cāpi parītya vai |
praviśya maṇḍapavaraṃ prāguktaṃ mūrtipānvitaḥ || 212 ||
[Analyze grammar]

ācāryo mūrtipaiścaiva sarvataḥ prāvṛtairmune |
navīnakṣaumavasanāḥ sottarīyāḥ svalaṃkṛtāḥ || 213 ||
[Analyze grammar]

uṣṇīṣadhāriṇo ratnamudrāśobhitapāṇayaḥ |
svanuliptāḥ stragviṇaśca kuṇḍalālaṃkṛtānanāḥ || 214 ||
[Analyze grammar]

pavitrapāṇayaścaiva sordhvapuṇḍrāḥ sucetasaḥ |
prādaprakṣālanaṃ kṛtvā svācāntā mūlavidyayā || 215 ||
[Analyze grammar]

śukavyāsavasiṣṭhādimunimukhyoṣamā dvijāḥ |
saṃprokṣyāṅkuravāpārthaṃ bhūbhiṃ śuddhena cāmbhasā || 216 ||
[Analyze grammar]

astramantraprajaptena kuśāgrasthāpitena vā |
sūtrāṇi candrankṣodasikttāni sphalāyet kramāt || 217 ||
[Analyze grammar]

prācyādi prathamaṃ sūtrāṇyudīcyāṃ dvādaśa sphaṭam |
pātayitvā pañcadaśa tathodīcyāni klapayet || 218 ||
[Analyze grammar]

dikṣvaṣṭāsu tathā madhye dvādaśadvādaśaiva tu |
sthāpanīyāḥ pālikādyāḥ śatamaṣṭādhikaṃ kramāt || 219 ||
[Analyze grammar]

brahmendravaruṇeṣu syād ghaṭikānāṃ gaṇo mune |
sthāpayedvahiniṛrtiyamabhāgeṣu pālikāḥ || 220 ||
[Analyze grammar]

śarāvān mārutaśaśirudrabhāgeṣu kalpayet |
athavā navasūtrāṇi prācīnāni prakalpayet || 221 ||
[Analyze grammar]

ekādaśetarāṇi sphurudīcīnāni kāśyapa |
etatkrameṇa sarveṣāṃ vidhivatsthāpanaṃ bhavet || 222 ||
[Analyze grammar]

sarvatra pālikā vā syuranyābhāve dvijottama |
kṣālayedviṣṇugāyatrtyā pālikādi krameṇa ca || 223 ||
[Analyze grammar]

bilamūlāni saṃpūrya śaṣyakāśatṛṇairṭṭaḍham |
tadūrdhvaṃ prathamaṃ mṛdibhaḥ pūrayitvā tatopari || 224 ||
[Analyze grammar]

upāhṛtābhiḥ sarito vālukābhiḥ prapūrayet |
cūrṇitairgokarīṣaiśca bilaśeṣaṃ prapūrayet || 225 ||
[Analyze grammar]

koṣṭhānyaṣṭhaśatānyādau pratyekaṃ śivaśālibhiḥ |
vṛttaṃ vā caturaśraṃ vā vidhāyopari vinyaset || 226 ||
[Analyze grammar]

brahmādīśānaparyantaṃ prathamaṃ ghaṭikāgaṇam |
sthāpayet parameṣṭhayākhyamantreṇa prathamaṃ dvija || 227 ||
[Analyze grammar]

vinyasedviśvamantreṇa śarāvaṃstadanantaram |
sarveṣāṃ sthāpanaṃ kuryātprāṅmukho vāptudaṅmukhaḥ || 228 ||
[Analyze grammar]

vāsobhirveṣṭayet paścāt pratyekaṃ mūlavidyayā |
aśaktaścet pratigṛhaṃ chādayedvāsasopari || 229 ||
[Analyze grammar]

dhānyarāśau śubhaṃ kumbhaṃ tantubhirveṣṭhitaṃ navam |
veṣṭitaṃ kṣaumayugmena gandhodakasupūritam || 230 ||
[Analyze grammar]

nikṣiptanavaratnaṃ tu sthāpayenmūlavidyayā |
bimbe ca maṇḍale kumbhe pāvakeṣu caturṣpapi || 231 ||
[Analyze grammar]

sthāneṣu pūjayitvāgre bhagavantamananyadhīḥ |
ardhyādyaṃ ca nivedyāntaṃ devadevasya saṃnidhau || 232 ||
[Analyze grammar]

maṅgalāṅkuravāpaṃ tu kuryāddeśikasattamaḥ |
athavaikatra kumbhe vā devamiṣṭavā dvijajottama || 233 ||
[Analyze grammar]

śāli mudgrāṃśca nīvārān śyāmākan mapriyaṅgakān |
tilān yavān sagodhūmānanyānapi ca yājñikān || 234 ||
[Analyze grammar]

ekapātre vinikṣipya haime mahati śomane |
mūrdhri vinyasya tatpātraṃ dhāma kṛtvā pradakṣiṇam || 235 ||
[Analyze grammar]

kuryāt kāhalaśaṅkhādisaṃghoṣaṇasamanvitam |
antaḥ praviśya devasya darśayitvā ca maṇḍapam || 236 ||
[Analyze grammar]

pradakṣiṇamathānīya pālikādyaindrabhūtale |
bhārataṇḍulasaṃkalṛpte pahme'ṣṭadalasaṃcite || 237 ||
[Analyze grammar]

kṣīreṇa kṣālayitvā ca pracchādya navavāsasā |
puṣyāhaghoṣaṇaṃ kṛtvā śaṅkhatūryādisaṃyute || 238 ||
[Analyze grammar]

krameṇa pālikādīnāmadhidevān yajeta ca |
brahmaṇaṃ ghaṭikānāṃ ca pālikānāṃ ca keśavam || 239 ||
[Analyze grammar]

śarāvāṇāṃ triṇayanaṃ ghṛtāropaṇamācaret |
dvāreṣu toraṇagaṇan dhvajān kumbhāṣṭakaṃ tathā || 240 ||
[Analyze grammar]

gaṇanāthān samabhyārcya kumudādīn yathāvidhi |
indradīnapi cābhyarcya somakumbhe sudhākaram || 241 ||
[Analyze grammar]

āvāhmābhyarcya sadhṛtaṃ pāyasaṃ ca nivedayet |
ghṛtāhutiśataṃ hutvā satastraḥ samidhastathā || 242 ||
[Analyze grammar]

vyūhamantraiśca juhuyāt sūktena ca tathā carum |
hutvā pūrṇāṃ dhidhāyātha ghṛtāhutiśataṃ hunet || 243 ||
[Analyze grammar]

saṃspṛśya sparśamantreṇa saṃpātājyena pālikām |
bījapātre ca saṃpātaghṛtaśeṣaṃ vinikṣipet || 244 ||
[Analyze grammar]

japtvā cāṣṭaśataṃ vārān somamantramananyadhīḥ |
lge suśobhane prāpte brāhmaṇānāmanujñayā || 245 ||
[Analyze grammar]

pālikādiṣu bījāni vāpayenmūlavidyayā |
brahmādīśānaparyantaṃ vāpeyat sakalaṃ guruḥ || 246 ||
[Analyze grammar]

anye'pyārcāsaṃmatyā vidadhyubīṃjavāpanam |
sikatvā ca puṣpapayasā sādhayecca vidhānakaiḥ || 247 ||
[Analyze grammar]

baliṃ datvā ca sarvāsu dikṣu rakṣaṇakāraṇāt |
kumudādigaṇeśebhyo divānaktaṃ baliṃ dadet || 248 ||
[Analyze grammar]

pāyasena pratidinaṃ somarājaṃ yajeta ca |
anirvāṇāṃstathā dīpān kārayecca samāhitaḥ || 249 ||
[Analyze grammar]

dvijendrāṃstoṣayet prājyaistāmbūlaiḥ pūgikāphalaiḥ |
yajamānaḥ prayatnena guruṃ samabhitoṣayet || 250 ||
[Analyze grammar]

aṅkurāṇāṃ pravṛddhyarthaṃ haridrābhirnirṣacayet |
pīteṣvaṅkurāteṣu śukleṣu ca śubhaṃ bhavet || 251 ||
[Analyze grammar]

aśubhaṃ viparīteṣu prarūḍheṣa parīkṣayet |
yatkarmoddiśya yenaivamaṅkurāropaṇaṃ kṛtam || 252 ||
[Analyze grammar]

ā samāpteḥ sa evāsya karmaṇaḥ kārako bhavet |
tasyāśaktiryadi bhavenmaraṇaṃ vātha tatsutaḥ || 253 ||
[Analyze grammar]

tacchiṣyo vā vidadhyāttat ṛtvigvā tadanujñayā |
pratiṣṭhāyāṃ ca dīkṣāyāmutsave dhāmanirmitau || 254 ||
[Analyze grammar]

viṣuve cāyane caiva grahaṇe candrasūryayoḥ |
pavitrāropaṇe caiva kahlāradamanotsave || 255 ||
[Analyze grammar]

vaiśeṣikeṣu cānyeṣu śayanotthonorapi |
śāntike pauṣṭike caiva karmaṣyāriptisate sati || 256 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 17

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: