Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

ṣoḍaśo'dhyāyaḥ |
kāśayapaḥ |
bhagavan gādhitanaya devasya harimedhasaḥ |
viśeṣadivase pūjā vihitā yadi me guro || 1 ||
[Analyze grammar]

vaktumarhasi sarvajña karuṇākara sāṃpratam |
viśvāmitraḥ |
devadevasya viṣṇostu viśeṣadivasārcanam || 2 ||
[Analyze grammar]

śṛṇu sānugrahaṃ vittaṃ madīyaṃ tvayi vartate |
māse śucau site pakṣe daśamyāṃ dvijapuṃgava || 3 ||
[Analyze grammar]

kṛtvā prātastanaṃ kāryaṃ strātaḥ śuklāmbarāvṛtaḥ |
dhṛtordhpuṇḍro bhagavaddhāma gatvā praṇamya ca || 4 ||
[Analyze grammar]

vijñāpayejjagannāthaṃ devadevaṃ śriyaḥ patim |
bhagavan sarvajagatāmāvāsa karuṇānidhe || 5 ||
[Analyze grammar]

vāsudeva śriyaḥ kānta sarvādhāra jaganmaya |
cāturmāsye viśeṣeṇa pūjā yā bhavatoditā || 6 ||
[Analyze grammar]

tayā deva samāraddhumicchāmi tvāṃ janārdana |
juṣasva tāṃ prasīda tvaṃ śaraṇāgatavatsala || 7 ||
[Analyze grammar]

iti vijñāpya deveśaṃ samārādhya yathāpuram |
praṇamya daṇḍavad bhūmau stutvā stotrairapi dvija || 8 ||
[Analyze grammar]

prāpte madhyāhnasamaye gatvā ca saritaṃ śubhāg |
tatra madhyāhnakīṃ sarvā tatkriyāṃ samavāpya ca || 9 ||
[Analyze grammar]

saṃprāśya pañcagavyaṃ ca devasya nikaṭaṃ vrajet |
tatrāpi ca yathāpūrvaṃ vidhāya yajanaṃ hareḥ || 10 ||
[Analyze grammar]

nirgatya maṇḍape tatra yathāpūrvaṃ svalaṃkṛtam |
vitānadhvajamuktāstraksumastragbhirvibhūṣite || 11 ||
[Analyze grammar]

yajñavṛkṣodabhavaiścaiva caturbhistoraṇairvṛte |
kumbhāṣṭakaiśca paritaḥ pārśvayoḥ saṃsthitairvṛte || 12 ||
[Analyze grammar]

caturdvāre tathā lipte gomayādibhaḥ samantataḥ |
citrite ca sudhācūrṇermadhye cakrābjamaṇḍale || 13 ||
[Analyze grammar]

maṇḍaleśānabhāge ca śālibhistaṇṅulaistilaiḥ |
madhye madhye ca vistīrṇaiḥ paṭaiḥ śuddhaiḥ samāvṛte || 14 ||
[Analyze grammar]

māhendramaṇḍale lipte kumbhaṃ ca śubhalakṣaṇam |
tantubhirveṣṭhitaṃ caiva kālamaṇḍalavarjitam || 15 ||
[Analyze grammar]

veṣṭhitaṃ kṣaumayugmena suśubhena navena ca |
saratnaṃ ca sahemābjaṃ sakūrcaṃ ca sapallavam || 16 ||
[Analyze grammar]

saphalaṃ sāpidhānaṃ ca sthāpayitvā samantataḥ |
evaṃvidhaṃ ca karakaṃ tasya dakṣiṇato nyaset || 17 ||
[Analyze grammar]

kumbhāṣṭakaṃ ca paritaḥ sthāpayitvāṣṭadikṣvatha |
maṇḍalasyottare bhāge kuṇḍaṃ kṛtvā vidhānataḥ || 18 ||
[Analyze grammar]

tanmadhye vedisaṃsthaṃ taṃ pratiṣṭhāpya hariṃ punaḥ |
kumbhe ca maṇḍale caiva devamāvāhma pūjayet || 19 ||
[Analyze grammar]

annaṃ caturvidhaṃ caiva nivedya paramātmane |
kuṇḍasaṃsthitadeveśaṃ samidibhaḥ saptabhiḥ kramāt || 20 ||
[Analyze grammar]

ārādhya caruśeṣaṃ ca svayaṃ prāśyāpi vāgyataḥ |
aṅkurānarpayitvā ca gatvā devasya saṃnidhim || 21 ||
[Analyze grammar]

pūjayitvā ca deveśaṃ yathāpūrvamatandritaḥ |
maṇḍape ca samāgatya japastotrādibhirniśām || 22 ||
[Analyze grammar]

nītvā jāgaraṇenaiva prabhāte strānapūrvakam |
vidhārayan sāndhamapi cātmanāpi yatātmavān || 23 ||
[Analyze grammar]

āgatya maṇḍapaṃ tatra dvāratoraṇapūrvakam |
sabhājanaṃ vidhāyātha kumbhamaṇḍalayorapi || 24 ||
[Analyze grammar]

nivedanāntaṃ sakalaṃ kriyājātāṃ samāpya ca |
viśeṣayajanaṃ kṛtvā devadevasya vai haraiḥ || 25 ||
[Analyze grammar]

sāyaṃkāle tu saṃprāpte kṛtvā sāyaṃtanaṃ vidhim |
ārādhya bhagavantaṃ ca vāsudevaṃ sanātanam || 26 ||
[Analyze grammar]

karābje śayanārcāyā bdhvā maṅlakautukam |
ātmanaśca kare badhvā kautukaṃ svarṇanirmitam || 27 ||
[Analyze grammar]

prārthayitvā ca taṃ devaṃ bahirnirgamanāya ca |
āropya yānaṃ deveśaṃ dhāma nītvā pradakṣiṇam || 28 ||
[Analyze grammar]

āgatya yāgasadanaṃ sauvarṇe viṣṭharottame |
maṇḍalābhimukhaṃ devamadhyāsyātha sabhājayet || 29 ||
[Analyze grammar]

paramānnaṃ nivedyaiva kugbhamaṇḍalayorapi |
hutvā cāṣṭottaraśataṃ mūlamantreṇa mantravit || 30 ||
[Analyze grammar]

kumbhāṣṭake ca paritaḥ pūjayitvendrapūrvakān |
baliṃ ca kumudāsadibhyo lākekapālebhya eva ca || 31 ||
[Analyze grammar]

dikṣvaṣṭāsu ca vinyasya digīśebhyaśca sattama |
sthāpayitvā ca kalaśān pañcaviṃśātisaṃkhyakān || 32 ||
[Analyze grammar]

strāpayitvā ca deveśaṃ śayane kalipte purā |
śalīnāṃ pañcabhirbhā raistaṇḍulaiśca tilairapi || 33 ||
[Analyze grammar]

vistīrṇapracchadapaṭaiḥ kalpitaiḥ kambalairapi |
nānāvarṇairmahārghaiśca sopadhānacatuṣṭayaiḥ || 34 ||
[Analyze grammar]

vayādhracarma samāstīrya tasyordhve kṣaumasaṃjñake |
śāyayitvā jagannāthaṃ rakṣārthaṃ cāyudhāṣṭakam || 35 ||
[Analyze grammar]

saṃsthāpya pūjayitvātha mukhavarjaṃ ca vāsasā |
devatācchādya kumbhaṃ ca śiraḥsthāne niveśya ca || 36 ||
[Analyze grammar]

nṛttagītādibhiścaiva vedānāmapi ghoṣaṇaiḥ |
jāgareṇa nayedrātrimanaśranneva kāśyapa || 37 ||
[Analyze grammar]

brāhme muhūrte cotthāya kṛtvācaiva prabhātakam |
vidhānaṃ ca svasūtroktaṃ gatvā yāgārthamaṇḍapam || 38 ||
[Analyze grammar]

dvārāvaraṇapūjādi sarvaṃ parisamāpya ca |
sthāpayitvātha kalaśān pañcaviṃśatisaṃkhyakān || 39 ||
[Analyze grammar]

kumbhamaṇḍalagaṃ devamārādhya ca jaganmayam |
karakasthaṃ ca hetīśaṃ sabhājya ca sudarśanam || 40 ||
[Analyze grammar]

kumbhe cāṣṭārṇamantreṇa hutvā cājyaśatāhutīḥ |
utthāpya śayanāddevaṃ bhavabhañjakamavyayam || 41 ||
[Analyze grammar]

vedyāmānīyaṃ saṃstrāpya kalaśaiḥ sthāpitairapi |
pariveṣṭya yathāśobhaṃ viṣṭhare copaveśya ca || 42 ||
[Analyze grammar]

nītvā pradakṣiṇaṃ dhāma kuryāduddhoṣaṇānvitam |
praveśya bhagavadgrehaṃ sarvaratnavicitrite || 43 ||
[Analyze grammar]

bālayoge ca paryaṅke mṛdvāstaraṇasaṃskṛte |
canagarukarpūradhūpite vāsite'pi ca || 44 ||
[Analyze grammar]

sugandhibhiśca kusumairāmoditadigantare |
upadhānasamāyukte mahārdhakṣaumasaṃsthite || 45 ||
[Analyze grammar]

śāyayitvātha taṃ devaṃ kṣaumeṇācchāditopa ri |
rakṣāṃ kṛtvātha devasya hetīśaiḥ paritaḥ sithataiḥ || 46 ||
[Analyze grammar]

kumudādigaṇeśāṃśca sthāpayitvā samantataḥ |
vijñāpya devadevaṃ taṃ gāthayā vakṣyamāṇayā || 47 ||
[Analyze grammar]

lakṣmīnātha jagannātha sarvalokaikasaṃśraya |
bhaktānāmārtiharaṇe sarvadā dīkṣita prabho || 48 ||
[Analyze grammar]

yoganidrāṃ niṣevasva deva māsacatuṣṭayam |
sarvalokahitārthāya kṛtārthīkuru māṃ prabho || 49 ||
[Analyze grammar]

iti vijñāpanaṃ kṛtvā praṇamya ca gṛhaṃ vrajet |
tasmin dine prabhāte ca kalyāṇārcāṃ mahāmate || 50 ||
[Analyze grammar]

nirgamayya sabhāsthāne sarvaśobhāsamanvite |
viṣṭaraṃ saṃniveśyātha pūjayitvābhiṣicya ca || 51 ||
[Analyze grammar]

mahāhavirnivedyātha sarvavyañcanasaṃyutam |
mādhavaṃ yānamāropya sarvabhūṣaṇabhūṣitam || 52 ||
[Analyze grammar]

grāmaṃ parītya sarvatra dhāmri sarvāvṛtīrapi |
pradakṣiṇaṃ paribhramya niveśya ca yathāpuram || 53 ||
[Analyze grammar]

nirgatya svagṛhaṃ gatvā sahito vaiṣṇavairdvijaiḥ |
bhuktvā yatheṣṭaṃ tebhyāśca dadyācchakyā ca dakṣiṇām || 54 ||
[Analyze grammar]

āramya tasmāddivasācchayānsya madhudviṣaḥ |
viśeṣārādhanaṃ kuryādutthānāvidhi kāśyapa || 55 ||
[Analyze grammar]

pratimāsaṃ vidhātavyaṃ site pakṣe śriyaḥ pateḥ |
dvādaśyāṃ devadevasya catuḥsthānasabhājanam || 56 ||
[Analyze grammar]

site pakṣe ca nabhasi dvādaśyāṃ parivartanam |
pārśvayodevadevasya kārayitvā sabhājayet || 57 ||
[Analyze grammar]

aiṣasya śuddhaddhādaśyāmāsīnaṃ ca prakalpayet |
ūrje māsi site pakṣe dvādaśyāṃ madhusūdanam || 58 ||
[Analyze grammar]

catuḥskthāneṣu saṃpūjya pūrvoktena vidhānataḥ |
utthāca yathāpūrvaṃ kalaśairabhiṣicya ca || 59 ||
[Analyze grammar]

alaṃkṛtya nivedyānataṃ sabhājya ca sureśvaram |
sarvavīthīḥ paribhrāmya mandirāntaḥ praveśayet || 60 ||
[Analyze grammar]

śyāne jagatāṃ nāthe vratāni śṛṇu kāśyapa |
kuśodakaṃ pañcagavyaṃ prāpaṇaṃ cānusevanam || 61 ||
[Analyze grammar]

varjyāni śṛṇu viproderdivāsvāpaḥ parāśanam |
yoṣitsevā tailasevā kāṃsyapātre ca bhojanam || 62 ||
[Analyze grammar]

māṃsāśanamamūnyāhurvajyāṃni dvijpuṃgava |
vaiṣṇavāṃśca yathāśakti bhojayeddakṣiṇāmapi || 63 ||
[Analyze grammar]

dadyāttebhyaśca tatprītyā pratiḥ syāt puruṣottamaḥ |
atha kṛṣṇasya vidhivadārādhanavidhiṃ śṛṇu || 64 ||
[Analyze grammar]

śrāvaṇe māsi pakṣe ca kṛṣṇe'ṣṭamyāṃ prajāpateḥ |
nakṣatre vasudevasya devakyāṃ bhagavān hariḥ || 65 ||
[Analyze grammar]

sarvalokahitārthāya bhūmerbhārāvatāraṇam |
kartumāvirabhūd bhūmau madhyarātre mahāmate || 66 ||
[Analyze grammar]

tajjanmadivase pūjāṃ saviśeṣaṃ samācaret |
tasya pūrvaṃ saptame'hi pañcame vāṅkurārpaṇam || 67 ||
[Analyze grammar]

vidhaya maṇḍapaṃ kuryādyathāpūrvamalaṃkṛtam |
kumbhamaṇḍalasaṃsthānaṃ yathāpūrvaṃ vidhāya ca || 68 ||
[Analyze grammar]

saptamyāmatha sāyāhne samārādhya jagadgurum |
vijñāpya devadevāya samārādhanakarma tat || 69 ||
[Analyze grammar]

navanīlaghanacchāyaharervā sarvadehinaḥ |
caturbhujasya vā haste devakītanujanmanaḥ || 70 ||
[Analyze grammar]

svarṇatriniṣkakaṃ sūtraṃ badhvā maṅgalakautukam |
āroṣya yānaṃ sauvarṇaṃ paribhrāmya pradakṣiṇam || 71 ||
[Analyze grammar]

ānīya maṇḍapaṃ tatra jāmbūnadamaye śubhe |
siṃhasane samāropya sabhājya ca yathākramam || 72 ||
[Analyze grammar]

dvāratoraṇakumbhānāṃ maṇḍalasya ca pūjanam |
vidhāyoktavidhānena naivedyānte vidhāya ca || 73 ||
[Analyze grammar]

kuṇḍeśa dvādaśārṇena mantreṇa vidhivaccaret |
sthāpayitvā ca kalaśān pañcaviṃśatisaṃmitān || 74 ||
[Analyze grammar]

strāpayitvā ca tairdevaṃ yathāpūrvaṃ prakalpite |
śālīnāṃ daśabhāreṇa tatpramāṇaiśca taṇḍulaiḥ || 75 ||
[Analyze grammar]

tilairapi samāstīrṇairnānāvarṇaiśca kambalaiḥ |
āstṛte śayane devaṃ śāyayitvā jaganmayam || 76 ||
[Analyze grammar]

tatsamīpe samāsīno jitaṃ ta itipūrpakaiḥ |
dvādaśārṇajapaiva nītanṛttādibhistathā || 77 ||
[Analyze grammar]

rajanīṃ jāgareṇaiva nītvā prātaśca taddine |
strātaḥ śuklāmbaradharaḥ stragvī ca samalaṃkṛtaḥ || 78 ||
[Analyze grammar]

yāgamaṇḍapamāsādya dvārapūjanapūrvakam |
kumbhamaṇḍaladevasya naivedyāntaṃ sabhājanam || 79 ||
[Analyze grammar]

kṛtvā śayānaṃ ca vibhuṃ puṇḍarīkāyatekṣaṇam |
śyāmalaṃ bālapuṣaṃ susmitādharamacyutam || 80 ||
[Analyze grammar]

utthāpya jagatāṃ nāthaṃ maṇḍape viniveśya ca |
mahāhaviḥpradānāntaṃ catuḥsthānasthitasya ca || 81 ||
[Analyze grammar]

vidhāya yajanaṃ mūlabere'pi saviśeṣataḥ |
pūrvācca dviguṇaibhogairnaivedyāntaiḥ sabhājanam || 82 ||
[Analyze grammar]

kṛtvā ca divasaṃ sarvaṃ niśāpūrvārdhameva ca |
gītairnṛttairbahuvidhairdedānāṃ śrāvaṇena ca || 83 ||
[Analyze grammar]

itihāsapurāṇāni vācanena kṣapāṃ nayet |
ardharātre sa saṃprāpte pūjayitvā sureśvaram || 84 ||
[Analyze grammar]

snānavediṃ samānīya gandhatailaṃ susaṃskṛtam |
upākṛtaṃ śātakumbhadroṇīṣu dvijapuṃgava || 85 ||
[Analyze grammar]

śālitaṇḍulabhārāṇāṃ daśakaiḥ kalpite bhuvi |
rāśau sunihitaṃ pātre hemakalṛpte niṣicya ca || 86 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā ca vaiṣṇavaidvijapuṃgavaiḥ |
saśaṅkhabherīsaṃnādairdevamūdhriṃ ca secayet || 87 ||
[Analyze grammar]

avaśiṣṭaṃ ca sarveṣāṃ vaiṣṇavānāṃ śirassvapi |
gāyakānāṃ nartakānāṃ tāṇḍavānāṃ ca sarvaśaḥ || 88 ||
[Analyze grammar]

deśāntaragatānāṃ ca veśyānāmapi sarvaśaḥ |
hanūmadādibhaktaiśca saha māmandireṣvapi || 89 ||
[Analyze grammar]

nikṣipya hemadroṇīṣu niṣiccet paricārakaiḥ |
ye dhārayanti tattailaṃ śirobhirmanujā bhuji || 90 ||
[Analyze grammar]

nīrogāḥ susamṛddhāśca sarve te yāvadāyuṣam |
iha bhogān parān bhuktvā yānti cānte paraṃ padam || 91 ||
[Analyze grammar]

māṣavacūrṇaiśca devasya kalyayitvāṅgamardanām |
tailāpanayanaṃ kṛtvā gandhāmalakapūrvakaiḥ || 92 ||
[Analyze grammar]

strāpayitvā tadante ca yathāśāstraṃ prakalpite |
ekaśītighaṭāmbhobhirabhiṣicya ca tanmayaḥ || 93 ||
[Analyze grammar]

yaśāśebhamalaṃkṛtya kṛṣṇaṃ yādavapuṃgavam |
balabhadreṇa sahitamathavā kevalaṃ dvija || 94 ||
[Analyze grammar]

kumbhamaṇḍalapūrvādi pūvanaṃ kārayed dvija |
nivedya pāyasādīni sarvāṇyannottamāni ca || 16. || 95 ||
[Analyze grammar]

navanītaṃ ca subahu hemapātre nivedya ca |
śuṣṭhīpūrvaṃ śarkaraṇa militaṃ ca nivedayet || 96 ||
[Analyze grammar]

kṣīraṃ ghṛtaṃ ca suvrahu kadalyādiphalāni ca |
jāmbavāni phalānyadya yattatsaṃpādyate naraiḥ || 97 ||
[Analyze grammar]

tatsarvaṃ devadevāya devakīsūnave dvija |
nivedayedabhaktiyuktaḥ śraddhāpūtena cetasā || 98 ||
[Analyze grammar]

kṣīraṃ niveditaṃ tasmai tasmin kāle dvijottama |
tāvatkālamanaśrantyaḥ snātāḥ śuddhāmbarāḥ striyaḥ || 99 ||
[Analyze grammar]

pibanti bhaktittasaṃyuktā vandhyoścattanayān bahūn |
arogāṃśca surūpāṃśca viduṣo janayanti tāḥ || 100 ||
[Analyze grammar]

devaṃ ca yānamāropya śibikādiṃ svalaṃkṛtam |
pradakṣiṇaṃ paribhrāmya grāmaṃ mandirameva ca || 101 ||
[Analyze grammar]

sarvamaṅlasaṃyuktaṃ tūryarāvādisaṃyutam |
praveśayedabhagṛhaṃ yathāsthānaṃ niveśayet || 102 ||
[Analyze grammar]

tataḥ prabhṛti divasān trīnvā pañcātha sapta vā |
utsavaṃ kāreyadvidvān yathāśraddhaṃ yathāvasu || 103 ||
[Analyze grammar]

tathā vasantasamaye madhumāse dvijottama |
site pakṣe navamyāṃ ca tārake'ditidaivate || 104 ||
[Analyze grammar]

prādurbhūtaṃ ca madhyāhe muhūrte'bhijiti dvija |
devyā ca sītayā sārdhaṃ lakṣmaṇenānujena ca || 105 ||
[Analyze grammar]

ārādhayejjagannāthaṃ sarvadeveśvareśvaram |
rāmaṃ daśarathājjātaṃ kausalyāyāṃ mahāmate || 106 ||
[Analyze grammar]

rāvaṇasya vadhārthāya rākṣaseśasya kāśayapa |
saṃbhūtaṃ mānuṣe loke bāṇābāḍuṃ dhanurdharam || 107 ||
[Analyze grammar]

bāṇabāṇāsanadharaṃ rāghavaṃ lakṣmaṇāgrajam |
pūrvoktena vidhānena tasmin kāle samarcayet || 108 ||
[Analyze grammar]

ityevaṃ tu bhidā pūrvādavaśiṣṭaṃ samaṃ dvija |
tade va lakṣmīsahitaṃ nṛsiṃhavapuṣaṃ harim || 109 ||
[Analyze grammar]

hiraṇyākṣāsuragaṇaṃ dharaṇyā cāṅkasaṃsthayā |
sārdhamuddhṛtayā devyā yajetsarvārthasiddhaye || 110 ||
[Analyze grammar]

tapasyāśvayuje vāpi site lakṣabhīdharaṃ harim |
yajeta vidhanā tena pūrvoktavidhinā dvija || 111 ||
[Analyze grammar]

kārtike māsi ca tathā pakṣe śukletare dvija |
dvādaśyāṃ devadevaṃśaṃ prabodhya puruṣottamam || 112 ||
[Analyze grammar]

arcayecaca yathā devaṃ kumbhādiṣu ca kāśayapa |
kārtikyāṃ paurṇamāsyāṃ ca sarvadeveśvaraṃ harim || 113 ||
[Analyze grammar]

ārādhya jagatāṃ nāthaṃ saṃcoditavidhānataḥ |
dīpikā darśayeccaiva pradoṣe śeṣaśāyine || 114 ||
[Analyze grammar]

gopureṣu ca sarveṣu prākāravalayeṣu ca |
dvāradeśeṣu sarveṣu khātvā stambhān viśeṣataḥ || 115 ||
[Analyze grammar]

maṇḍapeṣu ca sarveṣu dīpānāropayet prabhoḥ |
kalpayitvā ca kūṭādimadhye madhye ca dīpikāḥ || 116 ||
[Analyze grammar]

gavyenājyena cāropya devadevāya darśayet |
mūlaberasya purataḥ pātraṃ svarṇamayaṃ dvija || 117 ||
[Analyze grammar]

gavyājyāḍhakasaṃpūrṇaṃphala tantudaśāvṛtam |
dhānyarāśau tu saṃsthāpya tasmin dīpaṃ ca pūjayet || 118 ||
[Analyze grammar]

upūpādīni sarvāṇi bhakṣyāṇyapi nivedayet |
māsarkṣeṣu ca sarveṣu viṣuvāyanayostathā || 119 ||
[Analyze grammar]

saṃkrāntiṣu ca sarveṣu dvādaśīṣu viśeṣataḥ |
śravaṇe ca punarvasvoḥ phalgunīṣūttareṣu ca || 120 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 16

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: